SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ णिक्खेवगणक्खित्तं ] अल्पपरिचित सैद्धान्तिक्शब्दकोषः, भा० ३ णिक्खेवगणक्खित्तं - निक्षेपकनिक्षिप्तम् । आव ० ६७ । गिगओ - निगम :- वणिग्जननिवास: । प्रश्न० ५२ । निगमः कारणिकः, वणिग् वा । औप० १४ । निगमः - प्रभूततरवणिग्वर्गावासः । प्रज्ञा० ४७ । णिगमण निगमनं प्रतिज्ञाहेत्वोः पुनर्वचनं निगमनम् । दश० ६२ । णिगमा निगम :- कारणिका:; वणिजः । जं० प्र० ११० । वणिग्विशेषा: । बृ० द्वि० ४५ अ । णिगरिअ - निगरितं - सारीकृतम् । जं० प्र० १११ । णिगिणं जग्गं । नि० चू० द्वि० ३८ अ । णि गिणाउ - मुक्तपरिघाना | आच० ३७१ । णिगिणिणं - नाग्न्यम् । उत्त० २५० । णिगुंजमाणी - विगुञ्जन्ती - अव्यक्तशब्दं कुर्वन्ती । ज्ञाता ० [ णिज्जितं णिग्घोसो - निर्घोषः महाध्वनिः । औप० ७३ । निर्घोषः महाध्वनिः । प्रश्न० २० । णिच्चरिणयंसणं-जं दिया रातो य परिहिज्जेइ । नि० चू० द्वि० १६२ अ । णिच्चालोए - अष्टाशीतौ महाग्रहे चतुष्षष्ठितमः । ठाणा० ७६ । णिच्चालोयं - नित्यमालोको - दर्शनं - दृश्यमानता यस्य तत् नित्यलोकम् । जीवा० ३६८ । णिच्छउ - परमार्थ: । नि० चू० प्र० ६७ अ । निच्छय-निश्चय:- निर्णयः निर्गतकर्मचयो निश्चयः - मोक्षः । प्रश्न २ । तत्त्वानां निर्णयः । ज्ञाता० ७ । णिच्छल्लेति-त्वचं अवणेति, महामणि प्रकाशयति । नि० १५८ । णिगुणं - निगुणं निहतगुणम् । प्रश्न० ३६ । णिगुहिज्जा - अवगूहयेत्- प्रच्छादयेत् । आचा० ३५४ । णिगोय - निगोदा: - कुटुम्बानि । जं० प्र० १७१ । णिग्गंथा-खमणा । नि० चू० द्वि० ६८ अ । णिग्गमं - वणिया जत्थ केवला वसंति तं निग्गमं । नि०णिजुता नियुक्ता स्थापिता । जं० प्र० ५१ । णिग्धायण - निर्घातनं विश्लेषणम् । जं० प्र० १५० । णिग्विण - निर्घृण:- निर्दयः । शाता० १६७ । Jain Education International चू० प्र० ११६ आ । णिच्छाणं - निःस्थानं स्थान वर्णितम् । विपा० ५७ । णिच्छुभते - आददाति तुदति । आव० १०२ । णिच्छुहति - निस्पृशति । उत्त० २७७ । णिच्छूढं - निष्ठ्यूतम् । दश० ३८ । भितिघाडयति । नि० चू० प्र० ३०३ अ । चू० प्र० २२६ अ । २१२ । णिजुद्धं - नियुद्धम् । उत्त० १६२ । सव्वसंधिविक्खोवणं णिजुद्धं । नि० चू० द्वि० ७१ अ । णिज्जं तो - नीयमानः । आव० ६३१ । णिग्गमए - प्रस्थानम् । नि० च० प्र० १५८ अ । णिग्गयरिणो - कृत प्रत्युपकारा । नि० चू० प्र० २६२ आ । णिग्गया - निर्गता - जे तवं वोलीणा छेदादिपत्ता । नि० चू० तृ० १२२ अ । णिज्जरापोग्गलो- निर्जरापुद्गलः - अपगतकर्मभावः -परमाण: । प्रज्ञा० ३०३ । णिज्जाणं णगर गाय वा जं ठियं तं । नि० चू० प्र० २६५ अ । निर्याणं - अनावृत्तिकगमनम् । औप० ८० । णिज्जयि केणाइ - नगरनिर्गमगृहाणि । भग० ६१७ । णिग्गिलिओ - निगिलितः । आव० ३६५ । णिग्गुणा - निर्गुणा:- उत्तरगुणविकलाः । जं० प्र० १७१ । णिग्गू - गुच्छाविशेषः । प्रज्ञा० ३२ । णिग्गोहवरपायव - न्यग्रोधवरपादपः । जं० प्र० १५० । णिज्जानिया - रायादियाण निगमणं ठाणं । नि० चू० णिग्धरिस - कषपट: । नि० चू० प्र० २४२ आ । णिग्घा - निर्घात:- वै क्रियाशनिप्रपातः । प्रज्ञा० २६ । णिग्धाएति - गालयति । नि० चू० प्र० ११७ आ । णिग्धाओ - निर्घातः - गगने व्यन्तरकृतो महाध्वनिः । प्रश्न० प्र० २६५ अ । णिज्जामिय-निर्यामितः । उत्त० १३३ । णिज्जास - निर्यासः रसः । जं० प्र० १०० । निर्यासः । ओघ ० १०० । णिज्जाहि-निर्यास्यति - निर्गमिष्यति । ठाणा० ४५६ ॥ णिज्जिए - निर्जितः भग्नबलम् । जं० प्र० २७७ । णिज्जितं - उपार्जितम् । नि० चू० द्वि० १०६ अ ( ४७१ ) For Private & Personal Use Only www.jainelibrary.org
SR No.016076
Book TitleAlpaparichit Siddhantik Shabdakosha Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages334
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy