SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ णागदारे] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [णाम णागदारे । ठाणा० २३० । णाणपुलात-ज्ञानपुलाक:-पुलाकस्य प्रथमो भेदः, ज्ञानणागनत्त-नागनप्ता वरुणनामा। भग० ३२० । निस्सारत्वं य उपति स पुलाकः । उत्त० २५६ । णागपवता । ठाणा० ८०। स्खलितमिलितादिभिरतिचारनिमाश्रित्यात्मानं असारं णागपन्वते । ठाणा० ३२६ । कुर्वनु ज्ञानपुलाकः । ठाणा० ३३७ । णागपुर-नगरविशेषः । ज्ञाता० २५२ । मोहयति आगच्छतीति ज्ञानमहः-ज्ञानाणागपुष्फ-नागपुष्पं नागकेसरकुसुमम् । जं० प्र० १८३ । वरणोदयः । ठाणा० ६६ ।। णागभद्दो-नागभद्र:-नागद्वीपे पूर्वार्धाधिपतिर्देवः । जीवा० | णाणसंकिलेसे-ज्ञानस्य सङ्क्लेश:-अविशुद्धयमानता स ३७०। ज्ञान सङ्क्लेशः । ठाणा० ४८६ । णागमहामहो-नागमहाभद्रः नागद्वीपेऽपरार्द्धाधिपतिर्देवः । णाणविणए-ज्ञानविनयो-मत्यादिज्ञाननां श्रद्धानभक्तिबहुजीवा० ३७० । मानतदृष्टार्थभावनाविधिग्रहणाभ्यासरूपः । भग० ६२४ । णागमहावरो-नागमहावर:-नागसमुद्रेऽपरार्द्धाधिपतिर्देवः । णाणायरे-ज्ञानाचार:-श्रुतज्ञान विषयः कालाध्ययनविनय. जीवा० ३७० । ध्यानादिरूपो व्यवहारोऽष्टधा । सम० १०८ । णागरगो-नागर:-पौरः । आव० ४०६ । णाणायारे-आचरणमाचार:-व्यवहारो ज्ञान-श्रुतज्ञानं णागरुक्खे । सम० १५२ ।। तद्विषय आचार: कालादिरष्टविधो ज्ञानाचारः । ठाणा० णागलया-लताविशेषः । प्रज्ञा० ३२ । वल्लोविशेषः ।। ६४ । आचरणमाचारो ज्ञानादिविषयाऽसेवेत्यर्थः । ज्ञानाप्रज्ञा० ३२ । चार:-कालादिरष्टधा । ठाणा० ३२६ । . णागवरो-नागवरः-नागसमुद्दे पूर्वार्धाधिपतिर्देवः । जीवा० णाणिवे-ज्ञानेन्द्रः-ज्ञानेन ज्ञानस्य ज्ञाने वा इन्द्रः परमेश्वरो ३७० । ज्ञानेन्द्रः अतिशयवच्छ्रुताद्यन्तरज्ञानवशविवेचितवस्तुविणागवोहो । ठाणा०४६८ ।। स्तार:-केवली वा । ठाणा० १०४ । णाडइज्जो-नाटकीयः-नाटकप्रतिबद्धपात्रः । ज्ञाता०४०।। णाणिड्डी-ज्ञानद्धिः-विशिष्टश्रुतसम्पत् । ठाणा० १७३ । आव० ३५६ । णाणुप्पयं-ज्ञानस्योत्पादनमुत्पत् ज्ञानोत्पत् । उत्त० ३२२, णाडगविही-नाटकविधिः अभिनयप्रबन्धप्रपञ्चनप्रकारः । २८४, ३०६ । जं० प्र० २५६ । णात-दृष्टान्तः । नि० चू० प्र० २८५ आ। ज्ञातंणाढाइ-नाद्रियते । आव० ३७४ । ज्ञायते अस्मिन् सति दान्तिकोऽर्थ इति अधिकरणे णाणं-ज्ञानम् । आव० ७६३ । कप्रत्त्योपादानात् ज्ञात-आख्यानकरूपं उपमानमात्र उपणाण-ज्ञान-श्रुतज्ञानम् । ठाणा० ६४ । ज्ञातम् । ठाणा० मिति मात्रम् । ठाणा० २५४ । ३२७ । णातगं-ज्ञातकं-स्वजनम् । ६० द्वि० १८८ आ । णाणकुशील-कषायकुशीलोऽप्यवं नवरं क्रोधादिना विषया- णाता-समत्थो गीयत्थो वा । नि० चू० प्र० २२१ । दिज्ञानं प्रयुज्जानो ज्ञानकुशीलः । ठाणा० ३३७ ।। णाभी-लोकनाभिः, मेरुनाम । जं० प्र० ३७५ । ऋषभणाणत्तं-विसेसो । नि० चू० प्र० १३३ मा। वर्णादि- देवपिता । सम० १५० । नाभि:-मध्यः । आव० ४३७ । कृतं नानात्वम् । भग० ७४१ ।। नाभि:-चतुर्दशं कुलकरनाम । जं० प्र० १३२ । सगडर. णाणनाणोपगए-ज्ञानज्ञानोपगतः-ज्ञानमिह श्रुतज्ञानं तेन | हाइण भवइ । दश० चू० १११ । ज्ञानं-अवगमः प्रक्रमाद् यथावक्रियाकलापस्य तेनोपगतो. णाभोगे-अनाभोगः-विस्मृतिः । ठाणा० ४८४ । युक्तः । उत्त० ४८७ । | णाम-यथाभूतार्थनिरपेक्षमभिधानमात्र नाम । आचा. णाण पवायं-पञ्चमं पूर्वनाम । ठाणा० १६६ । । ६१। नामपदं-अव्युत्पन्नेतरभेदाद् द्विधा । प्रभ० ११७ । ( ४६८ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016076
Book TitleAlpaparichit Siddhantik Shabdakosha Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages334
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy