SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ डा ] गडा - णाडगाणि णट्टे वा । नि० चू० द्वि० ४३ आ । नि० चू० प्र० २८४ अ । डेइ - बाधते । आव ० २१५ । णत आचार्यश्री आनन्दसागरसूरिसङ्कलितः । सम० ३७ । तावगोज्जोआ । नि० च० ७ । णत्तं भागा - नक्तं भागानि - चन्द्रस्य समयोगीनि । ठाणा० ३६८ । वा । प्रश्न० ७० । पत्ता - नसा- पुत्रपुत्रः । जं० प्र० १४६ तिण्णो- गिलाणो । नि० चू० तृ० ८२ आ । णत्ती-ज्ञप्तिः, आदेश: । बृ० प्र० १६२ आ । जयमाला - एकोरुकद्वीपे वृक्षविशेषः । जीवा० १४५ । यरगुत्तिय - नगरगुप्तिकः । आव० ३७१ । जयरमयहरो - नगर महत्तरः | आव० ४२६ । " तुणिअत्ति- नप्तः । दश० २१५ । यरिबाहिरिया - नगरी बाहिरिका । आव० ४२६ । णत्थं न्यस्तं - साध्वर्थमुपकल्पितं अर्द्धदत्तं वा । सूत्र० णयवादसुहुमया - णेगमादिसत्तणया एक्केक्कते सत्तविधो १०६ । तेहि सभेदा जा दव्वपरूवणा दिट्टिवाए कज्जति । नि० चू० तृ० ६७ आ । नरकन्ता - नरकान्तानदीदेवीकूटम् । जं० प्र० ३८० । णरवाम- पुरुषव्यामः- सुप्रसारितः । जं० प्र० २ε। णरवाहण। नि० चू० प्र० २५७ आ । णरसीहरूव-नरसिंहरूपः । ज्ञाता० २१६ । णल - पर्वतविशेषः । प्रज्ञा० ३३ ॥ लगिरि - प्रद्योतनस्य हस्तिः । नि० चू० प्र० ३४८ आ । जलदाम - नलदामा कुसुमपुरे कोलिकः । दश० ५२ । लिअंगे - नलिनाङ्ग चतुरशीत्या लक्षः पद्मः । अनु० १०० । । सूर्य० २८७ । णलिणंगं- नलिनाङ्ग - चतुरशीतिः पद्मशतसहस्राणि । जीवा० ३४५ । लिगंगाति णदिणिसेज्जा-नदीतीरे नषेधिकी । मर० । । नि० चू० द्वि० ७८ अ । । ठाणा० ८६ । दिमुहणदीतिनदीम हो - नदीमहः - नदीसत्क उत्सवः । जीवा० २८१ । | पुंगवेदो-तणकट्टमहासंचय चिविधिघणघोरजणियमणुव संतो तत्तलक्खणो महाणगरड्डाहसमाणो । नि० चू० द्वि० ३१ अ । णपुंसगवेय- नपुंसक वेदः - स्त्रीपुंसोरप्यभिलाषः । जीवा० १५ । णभसूरए - णभसेणो - नभःसेनः - उग्रसेनपुत्रः । आव० ९४ । णमंसइ - नमस्यति - प्रणमति । जं० प्र० १५९ । णमंसण - नमस्यनं - प्रणमनम् । ज्ञाता० ४५ । णमंसमाणे - नमस्यन्- प्रणमनु अभिमुखः । ज्ञाता० १० । णमइ - नमति - प्रव्हीभवति । उत्त० ६५ । मि- नमिः - श्री ऋषभस्वामि महासामन्तकच्छसुतः । जं० प्र० २५२ | आव० १५१ । नमिः - परीषहोपसर्गादिनमनात्, एकविंशतितमो जिन: । आव० ५०६ । मिपव्वज्जा - नमिप्रव्रज्या - उत्तराध्ययनेषु नवममध्ययनम् । उत्त० ६ । णमुदए । भग० ३७० 1 णमोक्कार - नमस्कारः - नमस्करणम् 'णमो अरिहंताणं' Jain Education International [ णलिणा अयम् । दश० १८० । आव० ६८५ । णमोक्कारसहिता - नमस्कारसहितः । आव० ८३८ 1 णय गई- नयगतिः - यनयानां नंगमादीनां स्वस्वमतपोषणं, यद्वा यन्नानां सर्वेषां परस्परसापेक्षाणां प्रमाणाबाधितवस्तुव्यवस्थापनं सा । प्रज्ञा० ३२६ । णयणकता - नयनकान्ताः - लोचनाभिरामाः परिणयनभर्तारो । ठाणा० ८६ । लि- नलिनं - ईषद्रक्तं पद्मम् । राज० ८ नलिनं चतुरशीतिर्न लिनाङ्गशतसहस्राणि । जीवा० ३४५ । नलिनं चतुरशीत्या लक्षैर्नलिनाङ्गः । अनु० १०० । नलिनो विजयः । जं० प्र० ३५७ । जलरुहविशेषः । प्रज्ञा० ३३ । णिकूड - नलिनकूटं वक्षस्कारपर्वतः । जं० प्र० ३४६ | नलिनकूट नाम वक्षस्कारपर्वतः ॥ जं० प्र० ३४६ । ठाणा० ३२६ । णलिणा- नलिना, पुष्करिणी नाम । जं० प्र० ३३५ । ठाणा० ८० । जं० प्र० ३६० । ( ४६६ ) For Private & Personal Use Only www.jainelibrary.org
SR No.016076
Book TitleAlpaparichit Siddhantik Shabdakosha Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages334
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy