SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ ढंकयित्वा ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३ [णंदज्झयं जीवा० ४१ । ढङ्क:-प्रियदर्शनाप्रतिबोधकः कुम्भकार- | वेक्कियं-हप्तम् । आव० ७१९ । विशेषः । उत्त० १५६ । ढङ्क:-कुम्भकारविशेषो यः | ढेणिकालः-तिड्डः । अनुत्त० ४ । धमणोपासको जातः । प्रियदर्शनाप्रतिबोधकः । आव० ढेणिया-ढेणिका- कणिका, पक्षिविशेषः । अनुत्त०४। ३१३ । सुदर्शनासंबुद्धः श्रावकविशेषः। विशे० ६३६ ।। ढेणियालग-ढेणिकालक:-पक्षिविशेषः । प्रश्न. ८ । ढंकयित्वा-पिधाय । ओघ० १५० । ढोंढसिवा-हेलना । आव० २१६ । ढंका-ढङ्कार:-काकविशेषः । जं० प्र० १७२ । लोमपक्षि- | ढोक्कति-ढोकयति । बृ० तृ० ७८ अ । विशेषः । प्रज्ञा० ४६ । ढोयं-गमनं-मिलितुम् । आव० ६८३ ।। हंकादी-ढङ्कादिः । आव० ३४८ । .. डंकि उ-छादित्वा । आव० ६६१ । गं-एनम् । आव० १७५ । पिण्ड० १२२ । एतम् । उत्त० ढंकुण-चतुरिन्द्रियजन्तुविशेषः । प्रज्ञा० ४२ । १८५ । इमं भरतराजा इत्यर्थः । ज० प्र० २३३ । ढंढो-खण्ड:-ढण्ढकुमारः, जन्मान्तरनाम्ना कृषिपारासरः निश्चितम् । प्रज्ञा० ३०३ । निश्चये । प्रज्ञा० ३०३ । वासुदेवसुतः, अलाभपरीषहे दृष्टान्तः । उत्त० ११८ । तम् । बृ० प्र० १२३ आ । ढक्का-भेरी । राज० २५ । विशे० ३५३ । णंगलई-साधारणबादरवनस्पतिकायः । प्रज्ञा० ३४ । हक्कित-ढक्कयताम् । बृ० द्वि० २५ आ। णंगला-नङ्गला-ग्रामविशेषः । आव २०५। ढक्कितो-स्थगितद्वार: । व्य० द्वि० १३८ अ । | णंगलिअ-लाङ्गलिका-गलकावलम्बितसुवर्णादिमयहलधाढक्कियं-स्थगितम् । दश० १४ । रिणो भविशेषाः । जं० प्र० १४२ । हर्केति-स्थगयन्ति । बृ० द्वि० १६७ अ । गंगोला-नाङ्गोलिक नामा अन्तरद्वीप: । प्रज्ञा० ५० । ढक्केउ-स्थगयित्वा । आव० ५६१ । णंगोलाभंगसिरोधरे-लाङ्लाभङ्गवत्-सिंहादिपुच्छवक्री. ढङ्करं-यत् महता शब्देनोच्चारयन् वन्दते, कृति कर्मणि करणमिव शिरोधरा-ग्रीवा यस्य स । ज्ञाता०६६ । एकत्रिंशत्तमो दोषः । आव० ५४४ । गंगोलियदीवे । ठाणा० २२५ । । सूर्य० २८७। गंगोलिया । ठाणा० २२५ । हड्डरं-महान्तं स्वरम् । ओघ० १३७ । णतं-( देशी० ) वस्त्रशिल्पम् । आव० १३२ । हड्डरसरो-ढड्ढरस्वर:-महास्वरेण भाषकः । बृ० द्वि० ५४ | णतंए-गच्छमपेक्ष्य सदौपग्रहिकं , नन्तकं-मृताच्छादनसमर्थ आ । वस्त्रम् । आव० ६२६ । ढड्डराभासा-ढड्ढरभाषा-स्थूरस्वरभाषा। व्य० प्र० ५४ णंतगं-अणंतर्ग-कम्बलादिवस्त्रम् । ओघ० ३४ । वस्त्रम् । आ। बृ० तृ० ६८ आ। - हडरेण-उच्चः । ओघ० १७७ । णंद-नन्द:-पाटलीपुत्रे राजा । उत्त० १०५ । राजगृहे ढाविकक-ढक्कावादकः । मणिकारश्रेष्ठी। ज्ञाता० १७८ । नन्द:-कुसुमपुरराजा। ढिक-ढिङ्कः पक्षिविशेषः । प्रश्न० ८ । दश० ५२ । नन्द:-चन्द्रगुप्तनिष्काशितः। दश०६१ । ढिकणे-चतुरिन्द्रियजन्तुविशेषः। उत्त० ६६६ । नन्दः-गङ्गायां नाविकविशेषः । आव० ३८६ । नन्द:ढिंकुणा-ढिकुणा, मत्कुणाः । जं० प्र० १२४ । परिणामिकीबुद्धिदृष्टान्ते वणिगविशेषः । आव० ४३६ । हुक्कइ-ढोकते । आव० ३६६ । सम० २६ । ज्ञाता० १७८, १५२ । हुक्काहि-वज। आव० ३६६ । णदकंतं । सम० २१ । ढुक्को-स्पृष्टः । आव० ३५१ । आश्रितः । आव० ३६६ ।। णंदकूडं । सम० २१ । दुक्कोमि-आगतोऽस्मि । आव० ८१२ ।.. गंदज्झयं । सम० २१ । (४६३ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016076
Book TitleAlpaparichit Siddhantik Shabdakosha Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages334
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy