SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ * ॐ अहम् * णमोऽत्यु णं समणस्स भगवओ महावीरस्स । श्रेष्ठि-देवचन्द्रलालभाई-जैन-पुस्तकोद्धारे-ग्रन्थाङ्कःआगमोद्धारक-आचार्यश्रीआनन्दसागरसूरिसङ्कलितःअल्पपरिचितसैद्धान्तिकशब्दकोषः तृतीयो-विभागः टकार: | टिट्टिआविति-परस्परं ताडनेन टिट्टीतिशब्दोत्पादनपूर्वक टंक-उपकरणविशेषः । प्रज्ञा०२७ । टळु-नतिदोषे दृष्टान्तः।। वादयन्ति । जं० प्र० ३६ । आव० ५२६ । छिन्नटङ्कम् । अनु० १७३ । छिन्नतटं टिट्टियावेति-शब्दायमानं करोति । ज्ञाता०६६ । टकम् । नंदी० २२८ । टङ्कः-छिन्नटङ्कः । आव० ६६ । रिन्द्रियजन्तुविशेषाः । जीवा० ३२ । भग० २३८ । एकदिशि छिन्नः । ज्ञाता० ६७ । टेम्बरूपं-फलविशेषः । आचा० ३४६ । टंकण-अनापविशेषः । भग०१७० । उत्तरापथे म्लेच्छ- टोप्परिकया । आचा० ३४६ । देशे क्वचिद् टंकणाभिधाना म्लेच्छा: । विशे० ६२४ । टोप्परिया-टोप्परिका । आव० ४१२ । टङ्कणः-मिलेच्छविशेषः । सूत्र० ६३ । टोलगइ-टोलगति-टोलगतय:-उष्ट्रादिसमप्रचाराः । भग० टंकणओ-टङ्कणक:-म्लेच्छजातिविशेषः, आचार्य शिष्ययो- ३८ । येन तिड्डवदुत्प्लुत्यप्लुत्य विसंस्थुलं वन्दते तत् । कृति दृष्टान्ते नामविशेषः । आव० ६६ । कर्मणि पञ्चमो दोषः । आव० ५४३, ५१२ । टंकणा-टकणा-उत्तरापथे टऋणानामानो म्लेच्छाः ।। टोलगति-टोलाकृतयः-अप्रशस्ताकाराः । जं० प्र० १७०।. भाव. ६६ । टोलागइ-टोलाकृति:-अप्रशस्ताकारः । भय० ३०८ । टकारठकारडकारढकारणकारप्रविभक्तिनामा- . टोलगतयः-उष्ट्रादिसमप्रचाराः । जं. प्र. १७० । सप्तदशो नाट्यविधिः । जीवा० २४७ । दाइ-तिष्ठति । आव० ५७८.। टक्क।नि० चू० प्र० १३३ आ । ट्राण-स्थानं-अवस्थारूपकालः । व्य० द्वि० ४४६अ। टक्करा-खड्डुका । उत्त० ६२ । स्थान-तेषामेव स्थिति परिणामः । विधे० २९७ । टगकं-अवचूलम् । औप० ६३ ।। टप्पर-मनालीनः । प्रश्न. ८२। जीवा० २७३ । ठप्पाइं-स्थाप्यानि-असंव्यवहार्याणि । अमुखराणि स्वस्वरूपजं० प्र० ११३ । प्रतिपादनेऽप्यसमर्थानि । गुर्वनधीनत्वेनोद्देशाविषयभूटाल-टालं-अबास्थि, कोमलफलादि । दश० २१६ ।। तानि । अनु० ३ । टाला-टालानि-अनवबद्धास्थीनि, कोमलास्थीनि । आचा. ठवण-पात्रकं च निक्षिप्यते-एकदेशे स्थाप्यते । ओघ. ३६१ । ११८ । टिठियावेति-आस्फालयति । आव• १२३ । | ठवणकुलं-स्थापनाकुलम् । (अल्प० ५८ ) २७८. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016076
Book TitleAlpaparichit Siddhantik Shabdakosha Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages334
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy