SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ पावजीवी ] अल्पपरिचितसैद्धान्तिकशम्बकोषः, भा० ३. [पास पावजीवी कोंटलाजीवी । व्य. प्र. २५१ । पावसुयपसंगा-पापोपादानानि श्रुतानि पापश्रुतानि तेषु पावण-प्लावनं-रल्लणम् । पिण्ड० ११ । प्रसञ्जनानि प्रसङ्गाः-तथाविधासक्तिरूपाः पापश्रुतप्रसङ्गा: पावनुवण-प्राप्नुवन्-गुण्हन् । जं० प्र० ४४६ । उत्त• ६१७ । पावपरिक्खेवी-पापैः-कथञ्चित्समित्यादिषु स्खलितलक्षणः पावा-पापा-नगरीविशेषः । आव० २४० । पासयति परिक्षिपति-तिरस्कुरुत इत्येवंशील: पापपरिक्षेपी । उत्त० पातयति वा भवावतं इति पापा। उत्त. ८८ । भङ्ग जनपदे आक्षेत्रम् । प्रज्ञा० ५५ ।। पावमण-पापमना:-अवस्थितमना अनवस्थितमना वा । पावाइया-प्रायादिका:-प्रकर्षेण मर्यादया वदितुं शोलं आव० ३६६ । येषां ते प्रावादिनः त एव प्रावादिका: यथावस्थितार्थस्य पावय-पुनातीति पापक: समयप्रसिद्धय प्रतिपादनाय वावदूकाः । आचा० १८६ । पकः । पावकः-लोकप्रसिद्धचा अग्निः । उत्त० १८६ । पावाजीवी-पापेन-विद्यादिना परद्रोहकरणरूपेण जोवनप्राप्नुहि । ज्ञाता० ५५ । शोला: पापाऽऽजीवीनः । पिण्ड० १४२ । पावयणं-प्रवचन-शासनम् । ठाणा, २४६ । प्रावचनं पावाभिगम-पापाभिगम:-पापमेवोपादेयमित्यभिगमः । प्रकर्षणाभिविधिनोच्यन्ते जीवादयो यस्मिन् तत्प्रावचनम् । प्रश्न० १५ । प्रागतं । आव० ७६० । प्रावचनं, प्रगतं, प्रशस्त, प्रधा-पावार-प्रावारः। ठाणा० २३४ । प्रावार:-दुष्प्रतिलेखितनम्, आदी वा जीवादिध्वभिविधिमर्यादाम्यां वचनं प्राव- दूष्यपञ्चके तृतीयो भेदः । ६५ । चनम्, शिवप्रापकं वा वचनं प्रावचनमुच्यते । विशे० | | पावारग-प्रावारकम् । आव० ८३३ । प्रावारक:- उल्व. ५६१ । प्रशस्तं प्रगतं प्रथम वा वचनं प्रवचनम्, आगमः। गोमा बृहत्कम्बलः । बृ० द्वि० २२० अ । ठाणा० १७६ । प्रवचनं जैन शासनम् । ज्ञाता०४७ । पाविओ-प्राप्तः । ज्ञाता० १६६ । पावणि-प्रावचनी-आचार्यादिर्युगप्रधानः । आचा ४३८। पाविज्जइ-प्रोच्यते । आव० २७४ । पावयणी-प्रावनिका-प्रवचनार्थकयननियुक्ताः । नंदी० पाविया-प्रापयति नरकमिति प्रापिका, पापा एव वा पापिका, कुत्सिता, पापहेतुर्वा । उत्त० २६२ । पाव पावलोभो-पापलोभ:-पापं-अपुण्यं लुम्यति-प्राणिनि | पापिका-कुत्सिता । उत्त० ३८७ । स्निह्यति संश्लिष्यतीति यावत् यत: स: पापलोभः, पापं पाषाणधातुः-धातुविशेषः । उत्त० ६५३ । चासो लोभश्चेति वा तकार्यत्वात्पापलोभः । प्राणवस्य पासंड-पाषण्ड-व्रतम् । अनु० २५ । पाषण्डं-व्रतम् । विशतितमः पर्यायः । प्रश्न. ५ । उत्त० ५०१ । पाषण्डः । आव० २२३ । लिङ्गिनः । पावरण-प्रावार:-प्रावरणविशेषः । ज्ञाता०२२६ । वस्त्रम्। ज्ञाता० १५० । पाषण्ड:-शेषवतिः । उत्त० ५०१ । आचा० ३६३ । पाखण्ड-पाखण्डि जनोत्थापितमिथ्यावादः । ज० प्र०६६ । पावसमण-पापेन उक्तरूपेणोपलक्षिनः श्रमणः पापश्रमणः पाखण्ड:-शाक्यादिः । ज० प्र० १६७ । उत्त० ४३२ । पासंडत्थ-पासण्डस्थः । आव० ३६७ । पावसमणिज्य-पापश्रमणीयं, उत्तराध्ययनेषु ससदशम. पासंडधम्मे-पाखण्डधर्म:-पाखण्डिनामाचागः । ठाणा. मध्ययनम् । सभ० ६४ । पापभमणीयं-उत्तगध्ययनेषु ५१५ । सप्तदशममध्ययनम् । उत्त०६। पास डिमिसं-पाषण्डिमिश्र, मिश्रस्य द्वितीयो भेदः । ६० पावसुतं-वागरणादि । नि० चू० तु. १३ अ प्र० ८३ अ। पावसुय-एकोनत्रिंशत् पापश्रुत गतः । प्रश्नः । पासंडी-पाषण्डी-पानाड्डीनः । दश० २६२ । १४५ । पास-पश्यति समस्त भावान् केवलालोकनावलोकत इति 1000 । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016076
Book TitleAlpaparichit Siddhantik Shabdakosha Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages334
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy