SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ पायवगमण ] पायवगमण - पादपस्येवोप- सामीप्येन गमनं वर्त्तनं पादपो पगमनम्। आचा० २६२ । पायवच्चं अल्पपरिचित सैद्धान्तिक शब्दकोषः, मा० ३ | नि० चू० प्र० २४७ मा पायविवखंभ - पादविष्कम्भ - पानीयम् । आव० ३८८ । पायवोढग - पादशीर्षकं - पादानामुपरितनोऽवयवविशेषः । जीवा० २१० । पायसंखा - पादसङ्ख्या- गाथादिचतुर्थांशरूपसङ्ख्या | अनु० २३३ । पायसंहरण-पाद प्राणिनि निपतन्तं धारयतीत्यर्थः । श्रोष० १२७ । पावस- परमान्नम् । जोवा० २६८ । पायसमास - पादसमासो-गाथापादसंक्षेपः । आचा० १८७ । पायसीसग - पादशीर्षकं - पादस्योपरितनाऽवयवविशेषः 1 ज० प्र० ५५ । पायहंसा - लोमपक्षीविशेषः । प्रज्ञा० ४६ । पायहर-विद्धपादः । मर० । पायाल - पातालं - समुद्रजलतलम् । प्रश्न० ६२ । पाताल:पातालकलशः वलयामुखप्रभृतिः । प्रज्ञा ७१ । महापातालकलश: वलयामुखादिः । भग० ४३६ । पाताल:समुद्रः । सूत्र० ८६ | पाताल:-पाताचकलशः । प्रभ० ६२ । | पायावन्च - प्राजापत्यः । जं० प्र० ४९३ । नि० चू० प्र० ११५ अ । नि० चू० प्र० ७८ आ । पायावरणा-पात्रावरणं- स्थगनपटलम् । ओघ० २१३ । पारंचिए - प्रायश्चित्तं दशमो भेदः । ठाना० २०० । सर्वोपरितमं प्रायश्चित्तम् । पारं प्रायश्चित्तान्तमश्वति गच्छतीति पारविकम् । पुरुषविशेषस्य स्वलिङ्गराजपत्म्याद्या सेवनायां यद् भवति । आव० ७६४ । पारंचिय-पाराविको बहिर्भूतः क्रियते तत् । ठाणा० ४८७ दशमप्रायश्चित्तभेदवन्तमप हतलिङ्गादिकमित्यर्थः । ठाणा० ३०० | पारं तीरं तपसा अपराधस्याश्वति गच्छति ततो दीक्ष्यते यः स पाराव स एव पाराचिकः तस्य यदनुष्ठानं तच्च पाराविकं दशमं प्रायश्चितं, लिङ्गक्षेत्रकालतपोभिर्बहिःकरणमिति भावः । ठाणा ० १६३ । पारंचियारिह-दशविधप्रायश्चित्ते दशमम् । भग० ६२० । ( अल्प० ८९ ) Jain Education International पारञ्चिकाई - तपोविशेषेण वा तिचारपारगमनम् । औप० ४२ । पारंपरम्प सिद्धी - पारम्पर्य प्रसिद्धि - स्वरूपसत्ता । आव ० ५३३ । पार-पार:- मोक्ष: संसाराटवितटवृत्तित्वात्तत्कारणानि ज्ञानदर्शनचारित्राण्यपि पारः । आचा० ११३ | तटः । आचा० १२४ | ज्ञानदर्शनचारित्रम् । आचा० ११४ । क्षय:- आयुष्कपुद्गलानां क्षय:- मरणम् । आचा० २६५ । निष्ठा । आव० २६६ । निर्वाणम् । बृ० प्र० २०१ अ । मोक्षम् । बृ० प्र० ५१ अ । पारए - पारग:- पारगामी । ज्ञाता० ११० । पारग:-पादगामी । भग० ११२ । पारग- पारग:- सर्वेषां संशयानां छेदकः । प्रश्न० १५७ । पारगः- सम्यग्वेत्ता | आचा० २६० । पारगए - संसारसागरस्य पारंगतः । भग० १११ । पारगय- पारगतं - इन्द्रियविषयात्परतोऽवस्थितम् । भग० २१७ | पारं - पर्यन्तं संसारस्य प्रयोजनवातस्य वा गत इति पारगतः । प्रज्ञा० ११२ । पारणय-यत्पार्थते - पर्यन्तः क्रियते गृहीत नियमख्यानेनेतिपारणं तदेव पावणकं भोजनम् । उत्त० ३६६ । पारणा - तपसः श्रुतस्कन्धादिश्रुतस्य वा पारगमनम् । प्रश्न० १२६ । पारपाजग पारत-परत्र । तदु० । पारत गुण - परत्रगुणः - ग्लानादिप्रति जागरणादिकः । बोध● ३९ । पारसियं पारत्रिकम् । आव० ४०५ । पारद-सासनम् । प्रज्ञा० २७ । पारदारिय- पारदारिकः परेषां दारेषु रतः । दश० ४२ । ज्ञाता० २३६ । पारदोच्चा चोरभयम् । ब्र० द्वि० २२८ मा । पारद्ध-उपसगंधितुं प्रारब्ध: । आव० ४११ । प्रारब्ध:अभिभूतः अपराद्धो वा प्रभ० ६० । प्रारम्धः । आव ० ४११ । प्रारम्भः हन्तुमारब्धः । आव० ६७१ । प्रारब्धंआरब्धम् । ज्ञाता २२ । पारपाणग-पाणगविशेषः । ज्ञाता० २२६ । ( ७०५ ) For Private & Personal Use Only www.jainelibrary.org
SR No.016076
Book TitleAlpaparichit Siddhantik Shabdakosha Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages334
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy