SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ पहासा ] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [पाईओ पहासा-पंचसेले अच्छरा । नि० चू० द्वि० ४२ अ । पहप्पते-पर्याप्यते । मोघ० ५४ । प्रहासा-पञ्चशैले-विद्युन्मालेरग्रमहिषी । नि० चू० प्र० पहुव्वति-पर्याप्यते । ओघ० ११२ । ३४५ अ। पह-प्रभुः-समर्थः योग्यो वा । आचा. ७५ । प्रभु:पहिअकित्ती-प्रथितकीतिः । उत्त० ३२१ । वीर्यान्तरायक्षयतो विशिष्टसामर्थ्यवान् । उत्त० ६६८। पहिल्जमाणे-प्रहीयमाणं-प्रभ्रश्यनु, परिपतत् । भग० १८। स्वगृहमात्रनायकः । पिण्ड० ११२ । प्रभवति-सम्बन्धिहिमूहवण्ण-प्रहृष्टमुखवर्णः । उत्त० २८६ । प्रहष्टः- वस्तु तत्र तत्र स्वकृत्ये नियोक्तं समर्था भवतीति पभुः । प्रहर्षवान् मुखवर्णो-मुखछाया यस्य स तथा, यद्वा प्रहृष्टः । उत्त० ४२ । मुखस्येव मुखवर्णो यस्य । उत्त० २८७ । पहेण-वध्वा नीयमानाया यत्पितृग्रहभोजनमिति । आचा पहिया-पथि गच्छन्तीति पथिकाः, प्रहिताः केनापि क्वचित् | ३३४ । प्रेषिता । ज्ञाता० १५२ । गाणाविधगामणगादेशहिंडगा, पहेणग-प्रहेणक-लाहनकम् । पिण्ड० १०३ । पहपडिवण्णगा पहिया । नि० चू० द्वि० ११ अ । हेणय-प्रहेणकं-लाहनकम् । व्य० द्वि० ३५४ अ० । पहोण-प्रहाणं-जीवप्रदेशः सह संश्लिष्टस्य कर्मणस्तेभ्यः | ओघ ७ । पतनम् । भग० १६ । प्रक्षोणं प्रहीणं वा। भग० ८६ । पहेणाए-प्रहेणकार्थम् । आचा० १३० । प्रहीण:-किचित्सत्तावन्तः । ठाणा० २९४ । प्रहीनं प्रहेरक:-आभरणविशेषः । प्रश्न. १५६ । प्रकर्षण हानि गतम् । प्रक्षोणम् । उत्त० ५६६ । पहेलिअ-प्रहेलिका-गूढाशयपद्यम् । ज० प्र० १३८ । पहोणगोत्तागार-प्रहीणगोत्रागार-प्रहीणं वीरलीभूतमानुषं | पहेलिय-द्वाविंशतितमकला । ज्ञाता० ३८ । गोत्रागारं तत् स्वामिगोत्रग्रहम् । भग० २०० । पहोइज्ज-प्रकर्षण वा हस्तादेविनं कुर्यात् । आचा. पहीणजरमरण-प्रक्षीणजरामरणः कारणाभावात् । आव० ३४२ । ५०७ । पांडुराया-मायाहता । भक्त० । पहोणमग-प्रहोणमार्गम् । भग० २०० । पांशुक्षारः-उषः । दश० १७० । पहोणसंसार-प्रवीणसंसार:-प्रहीणचतुर्गतिगमनः । भग० पांशुपिष्टः । ठाणा० ४७७ । पांसुलि-पांशुलिका-पाङस्थि । अनुत्त० ५ । पहोणसंसारवेयणिज्जे-प्रक्षीणसंसारवेदनीयः । प्रक्षीण- पाइ-पात्री-अयोमयं भाजनम् । सूत्र० ३४० । संमा वेद्यकर्मा । भग० १११ । पाइक्क-पदातिः । प्रपन. ४८ । पहोणसामिय-प्रहीणस्वामिक-स्वल्पोभूतस्वामिकम् ।भग० पाइक्कबलं चउम्मले पढमं । नि. चू० प्र० २७२ । २०० । पाइण-प्राची पूर्वः । दश० २०१। पहीणसे उय-पहीणसे चक:-प्रहीण:-अल्पी भूतः सेक्ता- | पाइणण-तुत्तगो। आव० ७६७ । से चक:-धनप्रक्षेसा । भग० २०० । पाइणवाय-यः प्राच्या दिशः समागच्छति वातः स पह-नेता स्वामी । आव० ६६१ । प्राचीनवात: । प्रज्ञा० ३० । पहच्चमाण-पर्याप्यते । ओघ० १७३ । पाइल्लक-कटकरणम् । विशे० १२५६ । पहुट्ठो-प्रकर्षेण दृष्टः प्रहृष्टः प्रहसतिमनः । नि• चू० प्र० पाइल्लग-नूपुरविशेषः । उत्त• १६५ । २०. आ। पाई-पात्री । जीवा० २१३ । प्राची-पूर्वादिक् । दश० पहुप्पंति-तत्तदनुष्ठीयते । प्रोष० १०२ । २०१ । पात्री । ज. प्र. ४१० । पात्री । ज० प्र. । ओघ० १५२ ।। २ । पहप्पति-प्रमवति- समर्था भवति । दश० १०७। पाईओ-पायो । राज० ७० । ( ६९६ ) पहुप्पइ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016076
Book TitleAlpaparichit Siddhantik Shabdakosha Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages334
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy