SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ पलिउंचण ] अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० ३ उत्त० ५५३ । पलिउंचण - पलिकुचनं परि-समन्तात् कुश्वयन्ते वक्रतामापायन्ते क्रिया येन मायानुष्ठानेन तत् । माया । सूर्य० १७१ । पलिउंचणा - परिकुवनं- अपराधस्य द्रव्यक्षेत्रकालभावानां गोपायनमन्यथा सतामन्यथा भणनं परिकुश्वना परिवञ्चना वा । ठाणा० २०० । पलिउंचणापायच्छित - परिकुञ्चनं- अपराधस्य द्रव्यक्षेत्र - कालभावानां गोपायनमन्यथा सतामन्यथा भणनं परिकुञ्चनापरिवञ्चना वा प्रायश्चित्तम् । ठाणा० १६६ । पलिउंचयंति - निनुवते, सदपि प्रमादस्खलितमाचार्यादिनाऽऽलोचनादिकेऽवसरे पृष्टाः सन्तो मानृस्थानेनावर्णवादभयान्निनुवते । सूत्र० २३३ । पलिउंचिअ - मनोज्ञं गोपित्वा । आचा० ३५५ । पलिउंचुणया - प्रतिकुश्वनं सरलतया प्रवृत्तस्य वचनस्य खण्डनम् । भग० ५७३ । पलिउंचे मोहनीयस्य एकोनविंशतितमस्थानम् । आव ० ६६१ । पलिउंजिय-परि-समन्ताद् योगिकाः परिज्ञानिनः । भग० १५० । पलिओम - पत्योपमः । अनु० १८० । पल्योपमम् (?) । पश्येनोपमा येषु तानि पल्योपमानि असङ्ख्यातवर्ष कोटाकोटीप्रमाणानि । ठाणा ० ८६ । पल्यवत्पल्यस्तेनोपमा स्मस्तत्पत्योपमम् | ठाणा० ६० । पल्योपमं -कालमानविशेषः । भग० २१० । पत्योपमम् । भग० २७५।८८८ । पल्येन वक्ष्यमाणस्वरूपेणोपमा यस्य तत्पल्योपमम् । ज० प्र० ९२ । पल्योपमं -उद्धाराद्वा० क्षेत्र भेदस्त्रिधा प्रत्येकं बादरसूक्ष्मतया द्वेषा अङ्गुलमानवाल ससाष्टखण्डतदसङ्ख्य खण्डोद्वारात् प्रतिसमयवर्षशत Jain Education International - [ पलिमत्ता पलित्त - पराभग्नः । बृ० द्वि० ७२ अ । प्रकर्षेण दीप्तः प्रदीसः । ज्ञाता ०६१ । प्रकर्षेण ज्वलितम् । भग० १२१ । प्रदीसः । दश० ९२ । पर्याप्तः प्रतिपूर्णः । जीवा० २६६ । प्रदीप्तम् । श्राव० ६१ पलित्तक-प्रदीप्तकं प्रदीपकनम् । प्रभ० ६० । पलित्तजाला - प्रदीप्तज्वाला | प्रश्न० १४ । पलित्तनेह - पर्याप्तः प्रतिपूर्णः स्नेहः तैलादिरूपो यस्य तत् पर्याप्तस्नेहम् । जीवा० २६६ । पलित्तपायं-प्रलिप्तपादम् । आव० १३७ । पलित्तयं प्रदीप्तम् । उत्त० १०२ । पलिपासग - बंधणा । नि० चू० द्वि० ५६ आ । पलिबाहिर -परि-समन्तात् गुरोरवग्रहात् पुरतः पृष्टतो स्थानात् सदा कार्यमृते बाह्यः स्याद् । आचा० २१५ । पलिभंजणं - पायम्मि पलिभंजणं । नि० चू०प्र० २४५ अ । पलिमलह - प्रतिभज्यते । बव० ३०८ ॥ पलिभाग - प्रतिभागं - प्रतिबिम्बम् । प्रज्ञा० ३०५ । प्रतिभाग :- सादृश्यम् । भग० ८६७ । प्रतिभागः - सादृश्यम् । प्रज्ञा० ४६१ । प्रतिरूपो भागः प्रतिभागः - प्रतिबिम्बम् । आव० ३३८ । पलिओ - खंडाखंडकरणं । नि० चू० प्र० २४४ आ । पलिमंथ-पलिमन्यः - कालचणगः । ठाणा० ३४४ । मोषधिविशेषः । प्रज्ञा० २३ । पलिमन्थः- दोषविशेषः । ओघ ० १७७ । पतिमन्यः - विघ्नः । सूत्र० ६४ । संजमो मंथिज्जति जेग सो नि० चू० प्र० १६६ मा । पलिमन्यः - विलोडनं विघातश्च । सूत्र० ४२५ । विघ्नः । । परिमन्थ:- स्वाध्यायादिक्षतिः । उत्त ५६८ | पलिमन्थः- दोषविशेषः । ओष ० ४९ । पलिमन्थः - दोषविशेषः । ओोष० १०५ । ठाणा० ८ स्पृष्टोत्तरप्रदेशापहारेः । अनु० १०० । बलिच्छिन- परिच्छिन:- यथास्व विषयग्रहणं प्रतिनिरुद्धः । | पलिमंथए- बग्नीयात् । उत्त० ३११ । आाचा० १९३ । परिच्छिन्नः - परिवारवस्त्रादिलक्षणेः सूत्रा | पलिमंथग-वृत्तचनकः कालचनकः 1 भग० २७४ यमश्व युकः । व्य० द्वि० १ अ । प्रतिच्छन्नः धाम्यविशेषः । भग० ८०२ । धाच्छादितः । ज्ञाता० ६६ । पलितं मि-प्रदीप्ते - अस्याकुलीकृते । उत० ४५५ । पलिमंत्र - परिमन्यूः - घातकः । ठाणा० ३७३ | पलिमत्ता - गोभक्तः । व्य० प्र० १२१ म । ( ६८५ ) For Private & Personal Use Only www.jainelibrary.org
SR No.016076
Book TitleAlpaparichit Siddhantik Shabdakosha Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages334
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy