SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ परिसूअं ] परिसूअं - | ओघ० ६७ । परिसेय - परिषेकः । ठाणा० ३३९ । परिषेकः- दुष्टव्रणा परि जलसिञ्चनम् । पिण्ड० ११ । परिसेवणापारंची - प्रतिसेवनापाराचिकः । ठाणा० १६३ । परिसोसिय-परिशोषितः - नीरसीकृतः । ज्ञाता० ६५ । परि-समन्ताच्छोषितं - अपचितीकृतमांसशोणितं कृशीकृतमिति परिशोषितम् । उत्त० ३५८ । अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० ३ परिस्थूरम्। जीवा० १३४ । परिस्संत - परिश्रान्तः । उत २७७ । परिश्रान्त:प्राघूर्णकादि: । आव० ७४६, आव० ५१३ । परिस्समं परिश्रमम् । आव० २३७ । परिस्वति - कहेति । नि० चू० तृ० १२८ आ । परिस्तवा - परिस्रवाः - कम्र्मनिर्जरास्पदानि । आचा० 1 १८१ । परिस्रवाः - निर्ज्जरका । आचा० १८२ । परिहए - परिहितं - निवसितम् । ज्ञाता० २१३ । परिहत्य - (देश्यः) परिपूर्णम् । राज०४६ । परिहस्तः- दक्षः । प्रश्न ६२ । परिहस्तः-दश: । औप० ४७ । पूर्णः । मर० । आलम्बनम् । मर० । युद्धनिपुणः । पउ० ६०-१५ । परिहरंत - परिहरन् - प्रतिसेवमान: । ओघ २१९ । इयं सामयिकी परिभाषा प्रतिसेवनार्थे वर्तते । ओघ० २१६ । प्रतिसेवयन् । ओघ० २१६ | Jain Education International परिहरइ - करोति । नि० ० ० ८९ आ । परिहरणं - परिरयः | ओघ० २० । परिहरणदोस-परिहरणं - प्रासेवा स्वदर्शनस्थित्या लोक रूढ्या वा अनासेव्यस्य तदेव दोषः परिहरणदोषः, अथवा परिहणं - अनासेवनं सभारूढ्या सेव्यस्य वस्तुनस्तदेव तस्माद्वा दोषः परिहरणदोषः, अथवा वादीनोपन्यस्तस्य दूषणस्य असम्यकपरिहारो जात्युत्तरं परिहरणदोषः । ठाणा० ४६२ । परिहरणया वस्त्रादेः शास्त्रीययाऽऽमेवनया ठाणा ० ४८६ । परिहरणा - आसेवा तयोपध्यादेरकल्पता । ठाणा० ३२० ॥ परिभोगः | आव० ३२५ | सर्व प्रकारैर्वर्जना । प्रतिक्रमण तृतीय- अष्टभेदभिन्नं प्रतिक्रमणमेव ( ? ) । परिभोगः । आव० ३२५ । परिभोगो । नि० चू० प्र० २३५ आ । परिहरणोवघाते - परिहरणा - आसेवा तयोपध्यादेरकल्प्यता, ( अल्प० ८६ ) [ परिहार तत्रोपधेर्यथा एकाकिना हिंडकसाघुना यदासेवितमुपकरणं तदुपहतं भवतीति समयव्यवस्था | ठाणा० ३२० । परिहरति परिहरति- परिभुञ्जते । दश० १९९ । परिभोगपरिहारेण धारणापरिहारेण परिहरति । दश० २०२ । परिहरति- कुर्वतीत्यर्थः । भग० ६६८ | आचरति । नि० चू० प्र० १४० आ । परिहरितए - परिहर्तुं - प्राचरितुम् । बृ० द्वि० परिहर्तुं - कत्तुम् । बृ० तृ० ३१ आ । भोक्तुम् । बृ० द्वि० २०१ अ । परिहरितते - परिभोगः । ठाणा० १३८ । परिहर्तुं - परि भोक्तुम् । ठाणा० १३८ । परिहर्तुं - आसेवेतुम् ठाणा० ३३८ । परिहरिय- परिवृत्य - निक्षिप्य । उत्त० ३५६ । परिहरियवं परिहर्तव्यं परिभोक्तव्यम् । प्रश्न० १५६ ॥ परिहरियध्वं - परिभोक्तव्यम् । प्रश्न० ११२ । परिहरे- परिभुज्जे । नि० चू० प्र० २३३ । परिहवंत- परिभवन्तः पार्श्वस्थादयः । प्र० प्र० ५४ आ । परिहविता - पात्यादो । नि० चू० तृ० १४ । परिहा - परिखा उपरि विशाला अघः सङ्कुचिता । ज० प्र० ७६ । परिखा - अधः सङ्कीर्णोपरि विस्तोर्णा खातरूपा । अनु० १५६ । खातिया । नि० चू० द्वि० ६९ आ । परिहाइ - परिहायइ - परिहीयते । आव० ४४३ । परिहाई - परिहीयते । ज्ञाता० १७१ । परिहाणी - परिहानिः - सूत्रार्थं विस्मरणम् । ओोष० ४ | परिहायति - परिहायते । आव० ११० । परिहारंतर - परिहारान्तरम् । आव० ६७ । परिहार - परिहारः- तपोविशेषः । ठाणा ० ३२४ । परिहार:तपोविशेषः । आव ० ७० । परिहारः- तपोविशेषः, अनेषणीयादेः परित्यागो वा । अनु० २२१ । परिहार:पुरीषम् | ओघ० २१३ । तपोविशेषः । भग० ३५१ । परिहारः - परिभोगः । भग० ६६८ । परिहरणं परिहार:तपोविशेषः । प्रज्ञा० ६४ । परिहारः- वर्जनम् । व्य० प्र० ४५ अ । परिहार:-लौकिक लोकोत्तरभेदभिन्नः परिहर पञ्चमो भेदः । आव० ५५२ । परिहारः - विशिष्टतपोरूपः । उत्त ५६६ । परिहार:-स्थापना । ( ६८१ ) ८६ अ । परिहर्तुं -परि For Private & Personal Use Only www.jainelibrary.org
SR No.016076
Book TitleAlpaparichit Siddhantik Shabdakosha Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages334
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy