SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ परिभामिया ] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [ परियदिखमाण परिमामिया-परिभ्रामिताः कृतप्रभाभ्रंशाः । ज्ञाता० २७।। षणा । उत्त० ५१६ । परिभायंतियं-परिभाजयन्तिकां-पर्वदिने स्वजनगृहेषु खण्ड- परिभ्रष्टः-व्यपगतः । जीवा० १०३ । खाधाद्यः परिभाजनकारिकां महानसे नियुक्ता । ज्ञाता. परिमंडल-परिमंडलं-वृत्तभावः । औप० ६७ । पारि माण्डल्यं-वृत्तत्वम् । जं० प्र० ३६७ । वृत्तम् । प्रभ. परिभावणाओ-आभाव्यार्थपरिहारेण न्यविक्रयाः । औप० ७५ । परिमण्डल:-संस्थानविशेषः । प्रज्ञा० २४२ । १०३ । षट्संस्थाने प्रथमः । भग० ८५८ ।। परिभावितं-विचारितम् । नंदी० १५२ । परिमंडिया-परिमण्डिका-धात्रीविशेषः । ज्ञाता० ४१ । परिमावेमाण-परिभावयन् ददत् । भग० १६४ । परिमण्डलसण्ठाणपरिणया-परिमण्डलसंस्थानपरिणता परिमाव्य-विचार्य । नंदो० १६७ । बलयवत् । प्रशा० ११ । परिभाषा-लोकन्यायः । आव० ४८४. २५७ । परिमणं-परिमर्दनं-सर्वतः शरीरमलनम् । प्रश्न० १३७ । परिभास-परिभाषणं परिभाषा अपराधिनं प्रति कोपा- | परिमर्दनं-पिष्टादिमलनमात्रम् । ठाणा० २४७ । विष्कारेण मा यासीति अभिधानम् । ठाणा० ३६६ । | परिमहा-पुणो पुणो सा संवाहणा । नि० चू० प्र० ११६ परिभासणा-परिभाषणा-भरतकाले दण्डनीतिः । जं० प्र० अ । अणेगसो संबाधेति सा । नि० चू०प्र० १८८ अ । १३४ । परिभाषणा-परिभाषणं परिभाषा-कोपावितकर- परिमन्थू ।ठाणा० ३४३ । णेन मा यास्यसीत्यपराधिनोऽभिधानम् । आव० ११४ । परिमाण-परिमाणं-नियमनम् । ठाणा० २६१ । परिभासी-परिभाषो- पराभवकारी । आव० ६५४ । । परिमाणकड-दशधाप्रत्याख्याने सप्तमम् । परिमाणसंख्यानं परिभातेइ-परिभाषते-निन्दति । सूत्र० ४२५ । दत्तिकवल गृहभिक्षादीनां कृतं यस्मिंस्तत्परिमाणकृतम् । परिभुंजणया-परिभोजनता-अवस्थानम् । सम० ४५ । ठाणा० ४९८ । परिमाणकृतं-दत्त्यादिकृतपरिमाणम् । परिभुंजमाण-परिभुज्यमान-परिभागायोपयुज्यमानम् । आव० ८४० । जं० प्र० ३६ । परिमाणकय-दत्यादिकृतपरिणामम् । भग० २६६ । -मोज्यं भूखान:-परिभूानः। भग०१६४। परिमासा-परिमो-जलधिजलस्पर्शः। ज्ञाता० १५७ । परिभुक्ता ।७० प्र० १०४ आ । | परिमितपिंडवाय-परिमितपिण्डपात:-अर्द्धपोषादिलाभः । परिभङते-आसेवते । ठाणा० ३०० । औप० ३९ । परिभुजइ-परिभुज्यते बध्यते छोड्यते च । पिण्ड ० १०७। परिमितपिंडवाविते-परिमितो-द्रव्यादिपरिणामतः पिण्डपरिभुजति कम्म ण कारविज्जति । नि० चूद्वि० १०६ अ।। पातो-भक्तादिलाभो यस्यास्ति स परिमितपिण्डपातिकः । परिभुज्जमाणं-परिभुज्यमानं परिभोगायोपभुज्यमानम् । ठाणा० २६८ । जोव० १६२ । परािमपिंडवाइय-परिमितपिण्डपातिक: परिमितगृहपरिभुत्तं-परिभुक्तम् । आचा० ३२५ । प्रवेशादिना वृत्तिसक्षेपवान् । प्रश्न० १०६ । परिभोग-परिभोग:-उपयोगः । पिण्ड० २० । परिभोगः- परिमोस-परिमोषः। उत्त० २१४ । पुनःपुनर्भोगः, बहिर्मोंगो वा । आव० ५२८। तेन कार्य- | परियंचिऊणं-परीत्य । आव० १९६ । कारणमित्यर्थः । नि० चू० प्र० १३० आ । परिभोगः परियंतजगं-पर्यन्तयुगं कलियुगम् । प्रश्न. ५१ । पुनःपुनर्भोगः । भग० २९७ । परियंति-पर्यटन्ति । उत्त० ५५३ । परिभोगपरिहरण-यत् सौत्रिक कल्पादिपरिभुङ्क्ते प्रावृ. | परियंदा-रमयति क्रीडयति उल्लापयति वा । आव० णोति । व्य. प्र. ४५ अ । ८२४ । परिभोगेसणा-परिभोगः-प्रासेवनं तद्विषयषणा परिभोग-' परियं विजमाण-स्तूयमानः । राज० १४८ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016076
Book TitleAlpaparichit Siddhantik Shabdakosha Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages334
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy