SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ परपक्षः] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा०३ [परमद्दा १२ आ । परब्भमाण भा० ६७७ । परपक्षः-अपरभिक्षाचरवर्ग: । आचा० ३२६ ।। परब्भाहए-पराभ्याहतो-बाधितः । ज्ञाता० ६३ । परपक्षकषायदुष्ट:-राजवधकः । ठाणा १६४ । परभवसंकामकारय-भरभवसङ्कमकारक:-प्राणवियोजिपरपज्जया-परपर्यया:-इकारादिसम्बन्धिनो घटादिगताश्चा- तस्यैव परभवे सङ्क्रान्तिसद्भावात् , प्राणवधस्य सप्तदऽस्य परपर्यायाः । विशे० २६२ । शम: पर्यायः । प्रश्न० ५ । परपज्जाय-परपर्यायः । भग० ३६३ । परभविय-वर्तमानानन्तरभाविन्यनुगामितया यद्वर्तते तत् परपतिढिए-यदा पर दोरयति आक्रोशादिना कोपं तदा | पारमाविकम् । भग० ३३ । किल तद्विषयः क्रोध उपजायत इति स परप्रतिष्ठितः। परभाग-शोभा । उत्त० ४८३ । प्रज्ञा० २६० । परभाववंकणया-परभावस्य वनता-वञ्चनता या कूटपरपरिवाए-विप्रकीर्ण परेषां गुणदोषवचनम् । भग० ८० लेखकरणादिभिः सा परभाववडूणता । ठाणा० ४२ । परप रेवादः-प्रभूतजनसमक्षं परदोषविकत्थनम् । प्रज्ञा परभाववंचणा-परभाववञ्चनता-मायाप्रत्यायको कियाया ४३८ । परपरिवादः-परेषामपवदनं परितापः । भग० द्वितीयो भेदः । आव० ६१२ । ५७२ । पञ्चदशमं पापस्थानकम् । ज्ञाता० ७५ । पर- परमंगाणि-परमाणि च तानि प्रत्यासन्नोपकारित्वेन अपरिवाद:-विकस्थनम् । प्रश्न० १२४ । ङ्गानि च मुक्तिकारणत्वेन परमाङ्गानि । उत्त० १८१। परपरिवात-परपरिवादः-परदोषपरिकीर्तनम् । ठाणा. परमंता-परे-गृहस्याः तेषां मन्त्रा:-तत्कार्यालोचनरूपाः २७५ । परमन्त्राः । उत्त० ४४६ । परपरिवाय-परेषां परिवादः परपरिवाद:-विकत्थनम् । परम-मोक्षं ज्ञानादिकम् । आचा० १५६ । सुहं । दश० ठाणा. २६ । चू० ६२ था। परमः-अत्युग्रो रसः । दश० २६७ (?) । परपुट्ठ-परपुष्टः-कोकिलः । ज० प्र० ३२ । परपुष्ट:- परमकेवलं-परमं च तत्केवलं च-परिपूर्ण विशुद्धं वा कोकिलः । प्रज्ञा० ३६० । मतिश्रुतावधिमनःपर्यायापेक्षया क्षायिकज्ञानमिति । प्रश्र० परपासंड-परपाषण्ड:-सर्वज्ञप्रणीतपाषण्डव्यतिरिक्तः । १३५ । आव. ८१६ । परमग्गसूर-परमाप्रशूर:-दानसंग्रामशूरापेक्षया प्रधान: परपासंडपसंता-परपाषण्डप्रशंसा-सर्वज्ञप्रणोतपाषण्डब्य- शूरः । दश० २५४ । तिरिक्तनां प्रशंसा, प्रशंसनं प्रशंसा-स्तुतिः । आव० ८११ । परमट्ट-परमार्थः-मोक्षः । उत्त० ४८७ । परपासंडसंथव-परपाषण्डसंस्तव:-सर्वज्ञप्रणीतपाषण्डव्य- परमपए-परमार्थपदं-सम्यग्दर्शनादि । उत्त० ४८७ । तिरिक्तस्तवनम् । आव० ८११ । परमटमेदक-परमार्थभेदक-मोक्षप्रतिघातकम् । प्रभ० परपासंडो-अण्णाणं मिच्छत्तं कुव्वंतो कुतिस्थिए वाएति, ३६ । जिणवयणं च णाभिगच्छति सो परपासंडो । नि० चू० परमणं-परमानं-पायसलक्षणम् । आव० १४४ । परतृ० ८४ अ । मान-पायसम् । जीवा० २६८ । परपिंडतक्कक-परपिण्डतर्कक:-परदत्तभोजनगवेषकः । परमत्थ-परमार्थ:-जीवादिः । उत० ५६६ । परमार्थप्रश्र० ६३ । हेयोपादेयवचनंदपर्यम् । प्रश्न १० । परपेस-परप्रेषः । उत्त० २६३ । परमत्थसंथव-परमाश्च-तात्त्विकाश्च तेऽर्थाश्च जोवादयस्ते परप्पवित्त-परस्मै प्रवृत्त-परः स्वार्थ निष्पादितत्त्वेन पर. | परमार्थाः-तेषु संस्तवः-परिचयः, तात्पर्येण बहुमानपुरस्सरं प्रवृत्तम् । उत्त० ६५६ । जोवादिपदार्थावगमायाभ्यासः । प्रज्ञा० ५६ । परम्भंत-उपद्रुतः । नि० चू० प्र० १७३ आ। परमद्दा-पडिमइंति जे ते परमद्दा शयनकाले परिपिटुंति (अल्प.८४) ( ६६५) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016076
Book TitleAlpaparichit Siddhantik Shabdakosha Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages334
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy