SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ आचार्यश्री आनन्दसागरसूरिसङ्कलितः पयलाइआ ] वा प्रचलयति घूर्णयति यस्यां स्वापावस्थायां सा प्रचला । प्रज्ञा० ४६७ । पयलाइआ - भुजपरिसर्पविशेषः । प्रज्ञा० ४६ । पयलाएज्ज-प्रचलायेत्- प्रचलां - उर्ध्व स्थितनिद्राकरणलक्ष- पयारधम्म-चक्षुरादीन्द्रियवशतारूपादिषु प्रवृत्तिः प्रचारणां कुर्यात् । भग० २१८ । पयलापयला - प्रचलातोऽतिशायिनी प्रचलाप्रचला । प्रज्ञा० ४६७ । धर्मः । दश० २१ । पयलायइ प्रचलयति-निद्रां गच्छति । आव० ७६८ । पयलाया - भुजपरिसर्पः तिर्यग्योनिकः । जीवा० ४० । पयलिय - प्रचलितम् प्रवलिकं - प्रजातवलोकम् । १३३ । ज्ञाता० पयलिज्ज - प्रचलेत् - कम्पेत् । आचा० ३३७ । पल्ले - चतुपश्चाशत्तममहाग्रहः । ठाणा० ७६ । पयविभाग - पदविभागः । विशे० ८४१ । पदविभागसा - माचारी, छेदग्रन्थगतसूत्ररूपा । विशे० ८४२ । पद विभाग :- सामाचारी । श्राव० २५८ । पयस पायसम् । आव० १५८ । पयसमं - पदसमं - यद् गेयपदं नाभिकादिकमन्यतरबन्धेन बद्ध 47 स्वरे अनुपाति भवति तत्तत्रैव यत्र गीते गोयते तत् पदसम् । ठाणा० ३६६ । पया - प्रजाः - जन्तवः । आचा० २०३ । प्रजा- स्त्री । आचा०१६३ । प्रजाः पृथिव्यादयो जन्तवः स्त्रयो वा । सूत्र० १८९ । प्रजा - जनसमूहरूपा, प्रजायत इति वा प्राणा । उत्त० १८२ । Jain Education International पयासि प्रजनिष्यति । विषा० ७७ । पयाग - प्रयागं - तीर्थविशेषः । आव० ६८६ । पयाण- प्रतननं प्रतानो विस्तारस्तद्रूपः स्वप्नो यथा तथ्यः तदन्यो वा प्रतान इत्युच्यते । पञ्चस्वप्ने द्वितीयः । भग० ७०६ । पयाणय | ओघ० ४६ । पयाणीक - पदात्यनीकः - चतुर्थी सेना । जीवा० २१७ । पयानुसारिबुद्धि - पदानुसारिनुद्धिः । प्रज्ञा० ४२४ । पयानुसारी - पदेन - सूत्रावयवेनैकेनोपलब्धेन तदनुकूलानि पदशतान्यनुसरन्ति- अम्यूहयन्तीत्येवंशीलाः पदानुसारिणः । औप० २८ । [पयोगविससापरिणय पयायामि - प्रजनयामि । ज्ञाता० ८१ । पयार- प्रचारं - अटनम् । ओघ० १६१ । प्रचारम् । बोघ० १५० । पयारेइ - प्रतारयति । दश० ५६ । पावह - प्रथम वासुदेवपिता । सम० १५२ । प्रजापति:पोतनपुरे राजा । आव० १७४ । प्रजापतिः- त्रिषष्ठवासु देवपिता । आव० १६३ । प्रजापतिः । दश० ६६ प्रजापत्यः । सूर्य० १४६ । प्रजापतिः - लोकप्रभुः । प्रश्न आव० ४७० । पया हिणावत्तमंडल - प्रकर्षेण सर्वोतु दिक्षु विदिक्षु च परिभ्रमतां चन्द्रादीनां दक्षिण एवं मेरुर्भवति यस्मिन्नावतन-मण्डलपरिभ्रमणरूपे स प्रदक्षिणः प्रदक्षिण आवर्ती येषां मण्डलानां तानि प्रदक्षिणावत्तानि मण्डलानि येषा ते तथा । सू० २७६ । प्रकर्षेण सर्वासु दिक्षु विदिक्षु च परिभ्रमतां चन्द्रादीनां दक्षिण एवं मेरुर्भवति यस्मि नाव - मण्डलपरिभ्रमणरूपे स प्रदक्षिणः २ आवर्ती यस्य मण्डलस्य तत् तच्च मण्डलं मे ं प्रति यस्य स प्रदक्षिणावर्त्तमण्डलः । जावा० ३३७ । पयोग-प्रयोग:- परप्रतारणव्यापारः । आचा० १९७ । पयोगकस्मं - प्रयोगकर्म - वीर्यान्तरायक्षयोपशमाविर्भूतवीर्ये - णात्मन: प्रकर्षेण युज्यते इति प्रयोगः । आचा० ६४ । पयोगपरिणता - प्रयोगपरिणता - जीवव्यापारेण तथाविधप रिणतिमुपनीता | ठाणा ० १५२ । पयोगविससापरिणय-प्रयोगेण - जीवव्यापारेण विश्वसया च स्वभावेन परिणत अवस्थान्तरमापन्नः । ज्ञाता० १७४ । ( ६६२ ) ३३ | पयावण - प्रतापनं शीतापनोदाय । आचा० ५०। प्रतापनंउत्तेजनम् । बृ० तृ० १४२ मा । पावणा प्रतापना - अग्निप्रज्वलना । बोघ० १२४ । पयाविज्जा प्रतापनं- निरन्तरं बहु तापनम् । दश० १५३ । पयास - प्रकाशः - प्रकटत्वं - आविर्भावः । विशे० १०६२ । पयासयर - प्रकाशकरः - प्रभासकरो वा । आव० ५१० । पयाहिणजलं - प्रदक्षिणजलं सामायिकदानस्य स्थानम् । For Private & Personal Use Only www.jainelibrary.org
SR No.016076
Book TitleAlpaparichit Siddhantik Shabdakosha Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages334
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy