________________
पभयाल]]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३
[पमत्त
-
-
पभयाल-प्रभवालः तरुविशेषः । जं० प्र० ९८ । ९३ । द्वाविंशतिसागरोपमस्थिकः देवः । सम० ४१ । पभव-प्रभव:-उत्त्पत्तिस्थानम् । आचा. १३ । प्रभव:- प्रभासं-देवोद्योते तीर्थम् । आव०७०६ । प्रभास:उत्पाद: । प्रज्ञा० २५६ । प्रभव:-प्रकृष्टं भवनं प्रभव:- एकादशमगणधरः । आव० २४० ।। प्रौढतापर्यायः । विशे० ८६० । सत्पुरुषः, कल्पविधि-पमासा-प्रभासा तनिबन्धनत्वात् अहिंसाया एकोनषष्ठिनिषेवकः । बृ० प्र० २३० । नि० चू० द्वि० ३६ आ। तमं नाम । प्रश्न६९ नि० चू० त० १६ अ । चौरविशेषः । व्य० प्र० २४० । पभासेइ-प्रभासयति-अतितापयोगाद्विशेषतोऽपनीतशीतं पभा-प्रभा-यानादिदीप्तिः । भग० १३२ । प्रभा- विधत्ते यथा वा सूक्ष्मतरं वस्तु दृश्यते तथा करोति । यानादिदीप्तिः। औप० ५० । प्रभा-बाहुल्यम् । जावा. भग० ७८ । प्रभासयति-अतितापयोगाद् विशेषतोऽपनीत८६ । भावनावासगता प्रभा । जीवा० १६२ । प्रभा- शीतं करोति । जं० प्र० ४६ । आकारः । जं० प्र० १०० । प्रभा-स्वभाव: । प्रज्ञा०पभासेमाण-प्रभासयन-शोभयन् । औप० ४३ । प्रभा-प्रकाशः। सूर्य० ७८ प्रभा भावनावासगता। मानः सूक्ष्मवस्तूपदर्शनतः । ठाणा० ४२१ ।
प्रज्ञा० ८८ । प्रभा-आकारः । प्रज्ञा० ३६५ । प्रभा- पभु-प्रभु राजा । बृ० प्र० ६० आ। • स्वरूपम् । प्रज्ञा० ५३२ । प्रभा-प्रभावः माहात्म्यः ।। पभू-घणितो । नि० चू० द्वि० ४३ अ । राया। वि. ठाणा० ४२१ । प्रभा-प्रभाव: । उपा० २६ । प्रभा- चू० प्र. १७४ आ । प्रभुः-सक्त: । भग० १७६ । उद्गमनसमये यद् द्युतिस्फुरणम् । ज्ञाता० १७० । प्रभा- पभूय-प्रभूतं-उद्भूतम् । औप० ४६ । चन्द्रादिदीधितः । उत्त० ५६१ ।
पभूयदंसी-प्रभूतं- प्रमादविपाकादिकमतीतानागतवर्तमान पभाइ-प्रभाति । आव० २१८ ।
च कर्मविपाकं द्रष्टुं शोलमस्येति प्रभूतदर्शी। आचा. पभावई-मुनिसुव्रतस्वामिमाता । सम० १५१ । प्रभावति ।। २१८ । मलिमाता । आव० १६० । बलनरपति राजी । भग० प जिओ-प्रभुक्तः-भोक्तुं प्रवृत्तः । वृतृ० गा० ६०७१। ५३५ । प्रभावती-उदायनराज्ञो। उत्त० ६६ । प्रभावती- पमइलदुब्बला-प्रमलितदुर्बला स्नानभोजनत्यागात् । शिक्षायोगदृष्टान्ते हैहयकुलसंभूतवैशालिकचेटकप्रथमा पुत्री। ज्ञाता० ३३ । आव० ६७६ ।
पमलणा-प्रमार्जना-रजोहरणादिक्रिया । प्रभ० १५६ । पभावणा-प्रभावना-तथा तथा स्वतीर्थोन्नतिहेतुचेष्टासु मुहपोत्तियस्यहरणगोच्छगेहि पमजणा । नि. चू० प्र० प्रवर्तमानात्मिका । उत्त० ५६७ । प्रभावना-धर्मकथा- १८१ अ । बीयकणुगादीणं सकृत् अवणयणे आमज्जणा दिभिस्तीर्थख्यापना । दश० १०३ । प्रभावना-धर्मकथा- पुणो पुणो पमज्जणा । पुणो पुणो करेंतस्स पमजणा । दिभिस्तीर्थप्रख्यापना । प्रशा० ५६ ।
नि० चू० प्र० १९. अ । प्रमार्जना-रजोहरणादिव्यापमावती-प्रभावती-उदायनराजपत्नी । आव० २९८ ।। पाररूपा । प्रश्न० ११२ । उदायनस्य राज्ञी । नि० चू० प्र० ३४६ आ। उदायन- | पमजति-रयहरणेण पमज्जणं, पुणो पुणो पमज्जति । नरपते राज्ञी । भग० ६१८ । कुम्भकराजपरिनः । ज्ञाता. नि. चू. प्र. १८७ । १२४ । प्रभावती । निरय० ६ ।
पमन्जित-प्रमृज्यात-कर्दमादि शोधयेत् । आव० ३३८ । पमावेइ-प्रभावयति-प्रकाशयति । उत्त० ५५५ । पमजिय-प्रमृज्यात्-शोधयेत् । थाव० ३३८ । पभासंता-व्याख्यानेन प्रभासमानः । आव० ४४८ ।। पमज्जेमान-प्रमार्जयन्-शनैलूंषयनु । ठाणा० ३२६ । पभासंति-प्रभासयन्ति-तथाविधवस्तुदाहकत्वेन प्रभापमत्त-प्रमत्तः-पञ्चमनिद्राप्रमादवानु । ठाणा. १६४ ।. लभन्ते । भग. ३२७ ।
प्रमत्तः-अनुपयुक्तः । उत्त० ४३४ । प्रमत्तः-सुखी । पमास-जम्बूभरते तृतीयं तीर्थम् । ठाणा० १२२ । सम० ' आचा० १८३ । प्रमत्तः-प्रमत्तसंयतग्रामः । भूतग्रामस्य (अस०८३)
(६५७)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org