SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ पणपण्णग] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३ [पणियसाला ब्य० द्वि० २६३ अ। पणामिओ-दत्तः । दश० ३८ । पणपण्णग-पञ्चकपर्दादयः पण्यं यस्या एकबारप्रतिसेवने पणामिडासि-दद्याः । आव० ३०१ । मा पञ्चपण्यिका । व्य० प्र० २५० अ । पणामेइ-दातव्यम् । ओघ० १८५ । अर्पयति । आव० पणमिय-प्रनमितम् । भग ३७ । मुद्धाणं सिरं तेण | ६८७ । पणामकरणं । नि० चू० प्र० २३७ आ । पणामे-अप्पयितुम् । बृ० दि० २०३ आ । पणय-प्रणयः-स्नेहः । भग० ३०६ । पनक:-प्रतलः कर्दमः। पणाय-विक्रयाय । नंदो० ६२ । ज० प्र० १६६ । पनक:-प्रतलः सूक्ष्मः कर्दमः । प्रश्न |पणायितुं-विक्रेतुम् । नंदी० ६२ । ६५ । पनकः-फुल्लि । ओघ० १३१ । पनक-साधा- पणालछिटुं-मंडविगाछादितमाले वा वासोदगं पविट्ठ, रणवनस्पतिविशेषः । प्रशा० ४० । डायाले वा पणालछिड्ड । नि० चू० प्र० १२० । पणयए-प्रणयते प्रासादयति । व्य० प्र० १९८ । | पणालि-प्रकृष्टा नाली-शरीरप्रमाणा दीर्घतरा यष्टिः । पणयमत्तिया-नद्यादिपूरप्लायिते थेशे नद्यादिपूरेऽपगते | प्रश्न. ५८ । यो भूमो श्लक्षण मृदुरूपो जलमलापरपर्यायः पङ्कः स पणिअट्ट-प्रणितेनार्थोऽस्येति पणितार्थ:-प्राणघृतप्रयोजनः । पनकमृत्तिका । तदात्मका जीवा अप्य भेदोपचारात्पनक- दश० २१९ । मृत्तिकाः । प्रज्ञा० २६ । पणिग-पण्यः । श्राव. ८२४ । पणया-प्रणता-महताफलभारेण दूरं नता। जीवा० १५२। पणित-सत्यङ्कारः । नंदी० १४६ । पणयामि-प्रणयामि-याचे । पिण्ड १३६ । पणितसाला-भाण्डशाला-यत्र घटकरकादिभाण्डजातं त पणयालं-पञ्चचत्वारिंशत् । आव० ६३४ । सङ्गोपितमास्ते । बृ. द्वि० १७५ अ । पणयासणं-प्रणतासनम्-निम्नासनम् । जीवा० २००। पणिधाय-प्रणिधाय-मर्यादीकृत्यम् । सूर्य० १४ । पणव-भाण्डपडहः । औप०७३ । पणव:-भाण्डपटहः । पणिधिए-प्रणिधिना-मायया यथा वाणिजकादिवेषं विधाय लघुपटहो वा । भग० २१६ । पणव:-माण्डपटहो लघु- गलकर्त्तकाः । सम० ५२ । पटहो वा । ज० प्र० १.१ । गुंजा । नि० चू० तृ• पणिय-पणितः-व्यवहारः । ज्ञाता० १५। विक्रयम् । ६२ आ। पणवो-भाण्डपटहो लघुपटहो वा । राज. बृ० द्वि० २०० अ । पणितं-क्रयाणकम् । जं.प्र. ४६ । पणवो भाण्डानां वाद्यम् । राज. २५ । भाण्ड- १०२ । व्यवहारः, क्रयाणकम् । भग०६७१ । पणितंपटहः । भग० ४७६ । पणव:-भाण्डानां पटहः । जीवा० भाण्डम् । ज्ञाता० ३। पण्यः-भाण्डः । ज्ञाता०१५७ । १०५ । भाण्डानां पणवः । जीवा० २४५ । पणव:- पणितं-भाण्डम् । औप० ४। पणितम् । नंदी० १४६ । भाण्डपटहो लघुपटहो वा । जीवा० २६६ । पणव:- | पणियगं-पणः । आव० ४१७ । लघुपटहः । प्रश्र. १५६ । पणियगिह-जत्थ भंडं अच्छति । नि० चू० द्वि० ६६ पणवनिय प्रगपनिक:-व्यन्तरनिकायानामुपरिवत्तिनो व्य. आ । पण्यगृह-पण्यापणः । आचा० ३६६ । पणिताहन्तरजातिविशेषः । प्रभ० ६६ । वाणमन्तरविशेषः । भाण्डनिक्षेपार्थगृहम् । औप० ४१ । पण्यगृहं हट्ट इति । प्रज्ञा० ९५ । औप० ६१ । पणवसंठिय-प्रणवसंस्थितः-रतनप्रभापृटव्यां आवलिका पणियसाला-जत्थ भायणाणि विक्केति वाणिय कुंभकारो बाह्यस्य सप्तदशं संस्थानम् । जीवा० १०४ । वा । नि० चू० तृ० २१ आ । कुम्भकाराणां वणिजी पणाम-दृष्टिवादें सूत्रे भेदः । सम० १२८ । वा भाजनविक्रयस्थानम् । बृ० द्वि० १७५ अ । पणितपणामई-प्रणामयेत्-अर्पयेत् । उत. ४६२ ।। शाला-हट्टः । ज्ञाता० ७६ । पण्यशाला:-घशाला । पणामय-प्रणामकः-शन्दादिविशेषः । सूत्र० ६८ । आचा० ३६६ । पण्यशाला-आपणः । आचा० ३०७ । (६४७) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016076
Book TitleAlpaparichit Siddhantik Shabdakosha Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages334
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy