SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ नेमित्तं ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ३ नेमिः-चक्रमण्डलमाला । भग० ३२२ । चक्रमण्डनधारा। २११ । वेषः । जीवा० २०७ । भग० ४८१ । गण्डमाला । ज्ञाता० ५८ । नेवत्थकहा-नेपथ्यकथा-नेपथ्यसंबंधेन स्त्रीणां कथा । नेमित्त-नैमित्तिकः । आव० ३६३ । नैमित्तिकम् । प्रश्न० १३६ । आव० २७८ । नेवाइयं-निपतत्याहदादिपदादिपर्यन्तेष्विति निपातः, निपानेमी-नेमिः-द्वाविंशतितमो जिनः । आव० ५०६ । नेमि- | तादागतं तेन वा निर्वृत्तं स एव वा स्वार्थिकप्रत्ययभूमिका । राज० २८ । . विधानात् नेपातिकम् पदस्य द्वितीयो भेदः । पाव०३७६ । नेम्माणि-मूलपादाः । बृ० तृ० ५३ ब। अन्यपदानामादौ निपातनाद् नैपातिकम्। विशे० ११४८। नेय-णाइणा पहेण नयति तम्हा नेयो। दश० चू० १४५ | नेसज्जिए-निषद्या-पुताभ्यां भूमावुपवेशनम् । भग० ६२४ । फलकादि । आव० ८५। नेयइया-नैतिकका नीतिकारिणः । व्य० प्र० १६९ अ। नेसत्थिया-निसर्जनं निसृष्टं, क्षेपणमित्यर्थः तत्र भवा नेयम्वो-नेतव्य:-अध्येतव्यः । भग० २८३ । । तदेववा नैसृष्टिको निसृजतो यः कर्मबन्धः । ठाणा० नेयाउए-नायकं मोक्षगमकमित्यर्थः । भग० ४७१। ४२। यन्त्रादिना जीवाजीवान् निसृजतः । ठाणा० ३१७ । नेयाउयं-नयनशीलो, नेता-सम्यग्दर्शनज्ञानचारित्रात्मको नैशस्त्रिकी-विंशतिक्रियामध्ये दशम् । आव० ६१२ । मोक्षमार्गः श्रतचारित्ररूपो वा धर्मः । सत्र. १७१ । नेसाए-निषादः निषीदन्ति स्वरा यस्मिन् सः स्वरविशेषः । नयनशीलं नैयायिक-मोक्षगमकम । ज्ञाता० ५१ । प्राव० | अनु० १२७ । ७६० । नेह-स्नेहः तैलादिरूपः । जीवा० २६६ । नेयारं-पहु-सामि । आव० ६६१ । नेहलं-स्नेहलं स्निग्धम् । जीवा० २६६ । नेरइए-नैरयिक:-भगवत्याः प्रथमशतके सप्तम उद्देशकः । नेहर-नेहुरः-चिलातदेशवासी म्लेच्छविशेषः । प्रभ० १४ । भग०६। नैगमः-निगमाभिहिताः शब्दा अस्तित्परिज्ञानं च देशनेरइय-निर्गतं अयं-इष्टफलं कर्म यस्मात् स निरयः, तत्र समग्रग्राही । त० १३५ । प्रज्ञा० ५६ । भव: नरयिक:-नारकः । भग० १६ । निरया-नरका- दंगमेषी-इन्द्रस्यंतदभिधानो देवः । जं. प्र. ३९७ । वासास्तेषु भवा नैरयिकाः । प्रज्ञा० ४३ । नैपातिक-निपातेषु पठितत्वात् । खल्विति । अनु० ११३ । नेरइयउद्देसए-जीवाभिगमस्य द्वितीय उद्देशकः । भग० नैपुणिके ।ठाणा० ४१२ । ६०६, ६३८ । नरैयिकानुपूर्वी-अनुपूाः प्रथमो भेदः। प्रज्ञा० ४७३ । नेरइयउद्देसओ-जीवाभिगमस्य द्वितीय उद्देशकः । भग० | नरुक्तं-निश्चितार्थवचनभवम् । अनु० १५१ । नैरुक्तिः-शब्दव्युत्पत्तिः । पिण्ड० १२१ । नेरइया-निर्गतं-अविद्यमानमयं-इष्ट फलं कर्म येभ्यस्ते नषेधिको-निसोहिया-शबपरिष्ठापनभूमिः । बृ० तृ० १४१ निरयास्तेषु भवा नैरयिकाः-क्लिष्टसत्त्वविशेषाः । ठाणा | | आ । २८ । नषेधिकीसप्तकक:-आचाराङ्गस्य द्वितीयश्रुतस्कन्धे नेरई-नैऋति:-दक्षिणपश्चिममध्यवत्तिदिक् । आव० २१५ । द्वितीयचूडायां द्वितीयमध्ययनम् । ठाणा० ३८७ । ठाणा० १३३ । नैष्ठिकमुनिः-परमसाधुः । प्रश्न० ११४ । नेल-नैलं-नीलोविकारः । भग० १० । नैसगिकं-दर्शनभेदः । आव० ५२७ । नेल्लकः-सुराविशेषः । जीवा० २६५ । नैसदियः-चक्रवत्तिसम्बन्धिनो नवनिधयः । सम० नेवत्थं- नेपथ्यम् । आव० १४५। आचा० ४२३ । नेपथ्यं- ११२ । 'स्त्रीपुरुषाणां वेषः स्वाभाविको विभूषाप्रत्ययश्च । ठाणा | नो-प्रतिषेधे । उत्त० ४०२ । साहचर्ये । प्रज्ञा० ४६६ । (६१३) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016076
Book TitleAlpaparichit Siddhantik Shabdakosha Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages334
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy