SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ निहिय ] निहिय - निहितं न्यस्तम् । उत्त० ३४८ | निहितं -स्थापितम् । आव ० ६४७ । निहिसरिनाम - निधिभिः सदृक् सदृक्षं नाम येषाम् । ठाणा० ४५० । निही - निधि लक्षादिप्रमाणद्रव्यस्थापनम् । भग० २०० । निहु - वनस्पतिजीवविशेषः । आचा० ५७ । निहुअ - निभृतं अन्तःकरणाशुभ व्यापारचिन्तनपरित्यागात् । आव ० १५४ । निभृतः - स्थिरः । उत्त० ४७७, ४६५ ॥ निहुअप्पा - निभृतात्मा - असंभ्रान्तः रचिताञ्जलिः | | ( ? ) १६१ । I निहुआ - निभृता-निर्व्यापारा: । बृ० तृ० ५७ अ । निय - निभृतं - स्तिमितम् । प्रश्न० १३६ । निहुया - स्निह: स्निपुष्पं थोहरपुष्पं अनन्तकायिकम् । प्रज्ञा० २७। निभृता-निर्व्यापारा बृ० प्र० ६१ बा । निहुवर्णाद्विया-निधुवनस्थिता | आव० ४२१ । निहूय - णिव्वावारं । उप० मा० ७९ । (देशी) अकिञ्चित्करार्थे । विशे० १०४३ । (देशी) अकिञ्चनकरायें । आव० ३२५ । भय० निहे गोपयेत् । आचा० १८० । निलयं - निहितं न्यस्तं च । उत्त० १३० । निहोडणं-निहेठितम् । व्य० प्र० २२३ आ । निहोडणा-निवारणम् । व्य० प्र० २५३ आ । निहोडिहिति - शिक्षयिष्यन्ति । नृ० प्र० ११९ अ । निहोडेइ - निठयति- वारयति । वृ० प्र० ६१ अ । नीअ-नीचं सम्यगवनतोत्तमाङ्गः । लघुतरम् । दश० २५० । नीचं - नम्रकायः । दश० २५० । निओ-नीचां गतिम् । दश० २५० । नीइ-नीति:- हक्कारादिलक्षणा सामाद्युपायलक्षण वा । आव० १२६ । नीतिः नयनं परिच्छेद इत्यर्थः । दश० १६ । नोइको विए-नीतिकोविदः - न्यायाभिज्ञः । उत्त० ४५३ । नोई - नीतिः - अपक्रमादिलक्षणा । उत्त० १४४ । मोगालो -क्षरणम् । नि० चू० द्वि० ३१ आ । नोणित- निष्काशयन्ति । आव० २१७ | नीयावित्तो-नोचं - अनुद्धतं यथा भवत्येवं नीचेषु वा शय्यादिषु वर्त्तत इत्येवं शीलो नीचवर्ती, गुरुषु न्यग्वृत्तिमान् । उत्त० ३४६ । नीचैर्वृत्तिः कायमनोवाग्भिरनुत्सिक: । उत० ६५६ । नोरए-नोश्जं निर्गत रजः कल्पसूक्ष्मतरवालाग्रः । २७७ । निर्गत रज:- कल्पसूक्ष्मवालाग्रोऽपकृष्टधान्यरजः कोष्ठागारवत् । अनु० १८० । स च तद्भूमिगत रजसामध्यभावे नीरजाः । भग० ६७६ । निरजा:-बध्यमानकर्माभावात् । प्रज्ञा० ६१० । नोरओ-नीरजा :- सकलकर्म रजोविनिर्मुक्तः । दश० १५१ । नीरय-नीरुजा निर्मलः । व्य० प्र० २१० अ । नीरज: स्वाभाविक रजो रहितत्वात् । प्रज्ञा० ८७ । नोरजा:बध्यमान कर्मरहितः नोरयो निर्गतोत्सुक्यः । मप० ११४ । नोरजांसि आगन्तुक रजोविरहात् । सम० १४० । नीरजस्क:- अष्टविधकर्म विप्रमुक्तः । दश० ११६ । नोणियं - आनीतम् । आव० २७२, ७०१ । चतुरिन्द्रि- नीरया-नोरजसः रजोरहितस्वात् । ठाणा० २३२ । जन्तुविशेषः । जीवा० ३२ । नोरसं विगतरसम् । प्रश्न० १६३ । Jain Education International आचार्यश्री आनन्दसागरसूरिसङ्कलितः [ नोरसं नोणिया - चतुरिन्द्रियजीवविशेषः । जीवा० ३२ । नीणेइ - निष्काशयति । औप० ६४ । नीतिः - बलं प्रमाणं च । बव० ४६३ । नीतिपर्थ नीतिमार्गः । नंदी० १६४ । नीतिशास्त्र - धर्माधिकरणिकम् । व्य० प्र० २०१ प्र । नीती - नीतिः सामादिका । प्रश्न० ७६ नीमं - नीमफलम् । दश० १८५ । नोय-नीचं अनुद्धतम् । उत्त० ३४६ । नीचं अनत्यर्थम् । भग० १६४ । अपूज्यम् । भग० १६४ । नीयजुद्धं - नीचयुद्धम् । आव० ६८ । नीर्यापड - नियत पिण्डः - मयैतावद्दातव्यं भवता तु नित्यमेत्र ग्राह्यमित्येवं नियततया यो गृह्यते स । ठाणा० ५१५ । नीयल्लागा - निजका - आत्मायाः स्वजनाः । बृ० तृ० २४३ अ । नयागोए - यदुदयवशात् पुनर्ज्ञानादिसम्पन्नोऽपि निन्दां लभते हीनजात्यादिसम्भवं च तत् नीचैर्गोत्रम् । प्रज्ञा० ४७५ । नीयावासविहारो - नित्यवासेन विहारः नित्यावासकल्पः । आव० ५३५ । ( ६१० ) For Private & Personal Use Only www.jainelibrary.org
SR No.016076
Book TitleAlpaparichit Siddhantik Shabdakosha Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages334
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy