SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ froagar ] अल्पपरिचित सैद्धान्तिक शब्दकोषः, मा० ३ [ निर्विष्टं हतो निरोगः । बृ० तृ० २५४ अ । निरुवहया - निरुपहतः निरुपहतेन्दियता । श्राव० ३४१ । निरुवगारी - freeeतु शीलमस्येति निरुपकारी । आव ० खंजनादिदोषरहितम् । बृ० द्वि० २२६ आ । निरुप- निर्बन्धं - हठ:- | नंदी० १५३ | आचा० २४८ । निर्भजना- निश्चिता भजना निर्भजना निश्चितो भागः । आचा० ८६ । निर्मलं - नाटकविशेष: । पिण्ड० १३८ । निर्माण - निमिण जातिर्लिंगाकृतिव्यवस्थानियामकम् । त ८१२ । निर्मला : - कठिनमलाभावात् घोतवस्त्रवत् । ठाणा० २३२ नियंन्- निर्गच्छन् । निर्याणं - अवसानम् । उत्त० ४५३ । निर्यास- कर्पूरादिः गन्धद्रव्यविशेषः । जीवा० १३६ । नियुक्ति:। सम० १११, १०६ नियुक्त्यनुगम: - अनुगमे द्वितीयो भेद: । स्थान० ६ । निर्यानं - बहिर्निर्ग्रमो । नि० चू० प्र० २७३ अ । निर्लेपं - आयामसौवीरादि । आव० ५७२ । पृथुकादिगुण्डतः । ठाणा० ३८६ । निर्लोठनीय - निरुत्तरीकरणम् । नंदी० १५२ । निर्वर्त्तनाधिकरणक्रिया - अधिकरणक्रियायाः प्रथमो भेदः, खड्गादीनां तम्मुष्टयादीनां च निर्वर्तनलक्षणा । प्रभ० १०० । निरुव्विग्ग - निरुद्विग्नः सदैव अनुकूलविषय प्राप्तेः । ज्ञाता० ६७ । निरुह - निरुहः- अनुवासः । विपा० ४१ । निरुहा - अनुवासना | ज्ञाता० १८३ । निरेई - निरेजी - निष्प्रकम्पः । आव० ७७५ । निरेयकाओ - निरेजकायः - निष्प्रकम्पदेहः । श्राव० ७८० । निरेयणा - निरेजनाः कम्पक्रियानिमित्तविरहात् । प्रज्ञा ६१० । निरोदरं - निरुदरं विकृतोदररहितम् । जीवा० २७५ । निरुदरं विकृतोदररहितं, अल्पत्वेनाभावविवक्षणात् । जं० प्र० ११४ । निरोयए - रोगवजित: । ज्ञाता० ५ । निरोवट्टो - निरपवर्तन:- अपवर्तनारहितः । विशे० ८५१ । निरोह-निरोधः - अभाव: । उत्त० २८४ । नियन्त्रणा | उत्त० ५८६ । निरोधः । ओष० १३८ । आव० ३७८ । निरोधः - गृहणम् । उत्त० १३५ । निरोधः-स्थापनम् । आव० ६३३ । निरोधनं निरोधः प्रलयकरणम् । आव० ५८३ । ३७ । निर्वात्तित-कृतं अभ्यस्तम् । आव० ५९३ । निर्वर्तितवन्तः - अनुभूतवन्तः । ठाणा ० ४४६ । निर्वत्र्यते - आह्रियते । जीवा० १४ । निर्वलति - निवर्त्तते । नंदी० १५८ । निविकृति:निविंग (कृ) तिकादि - पृथ्व्यादिसङ्घटनादी तपः । आव० | आव० ८५३ । ७६४ । निर्विशमानकं - आसेवकः, परिहारविशुद्धचारित्रे प्रथमः । ठाणा० ३२४ । निविशमानका - परिहारविशुद्धिचारित्रस्यासेवकाः साधवः विशे० ५५४ । निर्घाटितः पङ्क्ते बहिष्कृतः । बृ० प्र० १६९ म । निर्जरितवन्तः - प्रदेशपरिशाटनतः । ठाणा० १७६ । निर्भरं श्रोतादिविवरम् । १३८ । निर्देश:- प्राज्ञा । नंदी० १६० । लिङ्गार्थं मात्र प्रतिपाद- निविशमाना- ये परिहारविशुद्धितपोऽनुचरन्ति परिहारिका नम् । अनु० १३४ । निर्देशदोष:-यत्र निर्दिष्टपदानामेकवाक्यता न क्रियते । निविषयम् इत्यर्थः । ठाणा० १६८ । । ठाणा० ४०२ । निविष्टं - अलब्धं - अनुपात्तं स्यादित्यर्थः । दत्तार्थत्वातु । ठाणा० ३१४ । निर्-आधिक्ये । अनु० २६५ । निर्गम: - निहार:- प्रमाणम् । ठाणा० ४३५ । निर्गमभूमि :- स्थण्डिलभूमिः । आव० ५२४ । निर्घण्टः - नामकोशः । निरय० २३ । अनु० २६२ । निर्दोषं - सर्वदोषविप्रमुक्तम् । अनु० २६२ । ( अस्प० ७६ ) Jain Education International ( ६०१ ) For Private & Personal Use Only www.jainelibrary.org
SR No.016076
Book TitleAlpaparichit Siddhantik Shabdakosha Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages334
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy