SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ नयुता ] नयुता - सङ्ख्याविशेषः । उत्त० २७७ । नर- पादपूरणार्थे निपातः । बृ० तृ० १६६ आ । नरः नरव्यञ्जनः, न भावनरः । दश० २५१ । नरए-नरान् कायन्ति - योग्यतयाऽऽह्वयन्तीति नरका: । उस० १८२ । अल्पपरिचित सैद्धान्तिकशब्दकोषः, मा० ३ मलणी | भग० ८०३ । नलथंवा - नलस्तम्बः - अभावुकद्रव्यम् । ओघ० २२३ । 'नलस्तम्ब : - वृक्षविशेष: । आव० ५२१ । नलदाम - नलदाम: - पारिणामिको बुद्धिदृष्टान्ते शाखापुरे मस्कोटमारक: । आव ० ४३५ । नलदाम: - कुविन्दवि शेषः । व्य० प्र० १४० आ । नलवणं - वनविशेषः । ओघ० १५८ । नलादयः - सूर्य पाकरसवतीकारकाः । जं० प्र० २४४ । नलिए - नलिकः - शूलिका । व्य० द्वि० ४१७ अ । नलिणंगे- नलिनाङ्गः, कालविशेषः । सूर्यं ० ६१ । भग० नरकः - नराह्वानकः स्थानविशेषः । नरकण्ठ:- नरकण्ठप्रमाणो रत्नविशेषः नरकवीथीनां - नरकान्ता -दक्मिवर्षधरपर्वते चतुर्थं कूटम् । ठाणा ० ७२, ७४ । रुक्मिपर्वत निर्गता नदी । हृदविशेषः । ठाणा० | आचा० २१६ । ७७ । । जीवा० २३४ । ७५ । नरछाया - छाया गतिभेदः । प्रज्ञा० ३२७ । नरदेवा-तराणां मध्ये देवाः- आराध्या । क्रीडाक्रान्त्यादियुक्ता वा नराश्व ते देवाति नरदेवाः । भग० ५८३ । नरय-निरया: सीमन्तकाद्या अप्रतिष्ठानावसानाः । आव ० ६०० । नरयावास - प्रावसन्ति येषु ते आवासाः नरकाश्च ते आवासव ेति नरकावासाः । भग० ६८ । नरवाम । औप० ७ । नरवाहण - भरुयच्छे राया । बृ०प्र० २२७ मा । नरवाहनः । आव० ८६ । नरवाहणिया- कार्मार्थभेदविशेषः । प्रज्ञा० ५६ । नरसिंह - पुण्यपाप संकीर्ण मेकवस्तुदृष्टान्तः । विशे० ७१३ । नरिदं - लान्तके देवविमानविशेषः । सम० २२ । नारदतं -लान्तके देवविमानविशेषः । सम० २२ । नरदुत्तरवडसगं - लान्तके देवविमानविशेषः । सम०२२ नर्कुटक :- नागदन्तकः, अङ्कटकः । जीवा० २०५ । नर्तकी - यंत्र काष्ठमयी । व्य० प्र० १६२ अ । नर्म - रागोद्रेकात्प्रहास मिश्रो मोहोद्दीपकः कन्दर्पः । आव ० Jain Education International ८३०। नलः - शुषिरसराकारः । ठाणा० ४१६ । प्रतरभेदविशेषः । प्रज्ञा० २६६ । तृणविशेषः । प्रज्ञा० ३७ । नलः - वैश्रमणज्येष्ठपुत्रः । अन्त० ५ । वनस्पतिविशेषः । भग० ८०२ । नलकूबर : - देवविशेषः । उत्त० ४६५ । ( अरुप ० ७३ ) [ नवणीयं ८५५ । नलिण-भगवत्या एकादशशतके अष्टम उद्देशकः । भग० ५११ । नलिनः । सूर्य ० ६१ । नलिनम्। भग० २१०, २७५, ८८८ । देवविमानविशेषः । सम० ३३ । नलिनंईषद्रक्तं पद्मम् । जीवा ० १७७ । ज्ञाता० ९६ । प्रत्येकशरीरजीवात्मकवनस्पतिभेदः । प्रज्ञा० ३७ | देवविमानविशेषः । सम० ३५ । नलि कूडा-वक्षस्कारपर्वतविशेषः । ठाणा० ८० । नलिणगुम्मं - देवविमान विशेषः । सम० ३५ । उत्त० ३७६ । नलिणतन्तु - नलिनतन्तवः - सूक्ष्मतन्तवः । जं० प्र०१०७ ॥ नलिणिगुम्म - नलिनीगुल्मः विमानविशेषश्च । आव ० ६७० । द्वितीय वर्गेऽष्टममध्ययनम् । निरय० नलिनं - ईषद्रक्तं पद्मम् । राज० ८ । १६ । नलिन गुल्मविमानं - पद्मगुल्मविमानम् । उत्त० ३७६ । || नलिनानि - ईषद्रक्तानि । जं० प्र० २६ । नलिनावती । ज्ञाता० १२३ । नवंग - नवाङ्गानि द्वे द्वे श्रोत्रे नयने नासिके जिह्वेका स्वगेका मनश्चकम् । ज्ञाता० ४२ । नव- वरिसो होइ नवो व्रतपर्यायेण । व्य० द्वि० ११२ आ । प्रत्यग्रम् । ज्ञाता० १६८ । जीवा० १८८ । त्रिवर्षावस्थां यावत् । व्य० प्र० २४५ । नवकमलं - आदित्यबोधं पद्मम् । प्रश्न० ८४ | नवणीयं- नवनीतं । प्रज्ञा० ३६७ । म्रक्षणम् । आव ० ६२४, ८५४ । जीवा० २०० । उत्त० ६५४ । ( ५७७ ) For Private & Personal Use Only www.jainelibrary.org
SR No.016076
Book TitleAlpaparichit Siddhantik Shabdakosha Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages334
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy