SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ नटुटुल्लगं] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३ [नमंसह नटुल्लगं-नाटयम् । ज्ञाता० ६६ । नदीकच्छ-नदीगहनम् । ज्ञाता० ६७ । नट-नवं सर्वथाहश्यो भतम् । जीवा० २४५ । जं०प्र० । ननिवडइ-न जायते । पउ० २८ । ३८६ । नन्द:-क्रोधहतः । भक्त० । नखिड्डा-नष्टक्रीडा । आव० ३६४ । नन्दक-खङ्गविशेषः । सम० १५७ । नट्टतेये-नष्टतेजाः । भग० ६८४ । नन्दन-छत्रागनगाँ राजसुनुः । सम० १०६ । नट्ठिलओ-नष्टः । आव० १९४ । . नन्दनवनं-मेरुपर्वते वनम् । आव०४७ । ज्ञाता०६१ । नड-नटः नाटकानां नाटयिता । अनु० ४६ । नट: नाट- कूटविशेषः । प्रश्न० ६६ । यिता । प्रश्न० १३७ । नटः नाटकानां नाटयिता । औप० नन्दा-श्रेणिकस्य राज्ञी बेन्नात्तटनगरेश्रेष्ठिनः पुत्री अभय २। जीवा० २८१ । तृणविशेषः । जीवा० १२३ ।। कुमारस्य माता । नंदी० १५० । नडकहा-नटकथा रम्योऽयं नटः । दश० ११४ । नन्दाप्रविभक्ति-त्रयोदशनाट्यभेदः । जं० प्र०४१७ । नडखइया-नटखादिता नटस्येव संवेगविकलधर्मकथाकर- | नन्दाप्रविभक्तिःचम्पाप्रविभक्त्यभिनयात्मको-नन्दाचणोपाजित भोजनादीनां खादितं भक्षणं यस्यां सा नटस्येव | म्पाप्रविभक्त्यात्मकः त्रयोदशो नाट्यविधिः। जीवा०२४६ । वाख इवसंवेगशून्यधर्मकथनलक्षणो हेवाक:-स्वभावो यस्यां नन्दि-संनिवेशविशेषः । उत्त० ३८० ।। सा । ठाणा० २७६ । नन्दिघोषा-घण्टाविशेषः । भग० ७०० । मडपिडयं-नटपेटकं लवालवोदाहरणे ग्रामविशेषः । प्राव० | नन्दिणीपिया-उपासकदशानां नवममध्ययनम् । उपा० १। नन्दितः-महितो हृष्टः तुष्टो वा । आव० ७५६ । नडाग्निः-नडः तृणविशेषस्तत्सत्कोऽग्निः । जीवा० १२३ । नन्दिवर्धनः-भगवतः वर्द्धमानस्वामिनो भ्राता । आव० नडिओ-नटितः । ज्ञाता० १६६ । १८३ । नडिजए-नट्यन्ते विनटयन्ते । प्रज्ञा०६५ । नन्दिवर्द्धनः-राजकुमारविशेषः । ठाणा० ५०८ । नणु-ननु अक्षमायां प्रयुज्यमानः शब्दः । दश० ६३ ।। नन्दिषेण:-श्रेणिकपुत्रः । नंदी, १६६ । नण्णत्थ-ननु निश्चितं अत्र इहलोके नन्वत्र नान्यत्र वा । नन्दीमृदङ्ग:-एकतः सङ्कीर्णोऽन्यत्रविस्तृतो मुरज विशेषः । भग० १७४ । राज० ४६ । नत्तं-नक्तं रात्री। सूर्यः १०४ । नन्नत्थ-नवरं केवलमिति । औप० ८५ । नत्तु-नप्ता पोत्रः दौहित्रश्च । भग० ३०६ । नपुंसकः-षण्डकः । दश० ११५, २१५ । नत्तण-नप्तृणां पौत्राणाम् । निरय० २० । नपुंसगवेए-नपुंसकस्य वेदो नपुंसकवेदः, नपुंसकस्य स्त्रियं नत्था-नस्ते नासारज्जू । उपा० ४४ । । पुरुषं च प्रत्यभिलाष इत्यर्थः, तद्विपाकवेद्यं कर्मापि नपुंसकनथिकवादी-नास्तिकवादी-लोकायतिकः । प्रभ० ३१ । वेदः । प्रज्ञा० ४६६ । नदइ-नदति । जीवा० २४७ । नपुंसगवेय-नपुंसकवेदको वद्धितकत्वादिभावेन भवति । नदिकोप्पर-नद्यास्तीरे आकुंटितकूपराकारं गमनं नद्या | भग० ८६३ । आकुण्टितकूपराकारं चलनं नदीकूपरम् । बृ• तृ० १६२ | नपू-नपुंसकत्वम् । उत्त० ३१४ । नभ-नभाति दीप्यतेति नभः । भग० ७७६ । नदितानि-शब्दवन्ति । जोवा० १६० । । नभःसेनः-उग्रसेनतनयः । विशे० ६१० । नदी-गङ्गासिन्दादिका । नंदी० २२८ । नदी-सरित। | नभोदेव ।आचा० ३८६ । भग० २३७ । शाता० ३६ । रादरमप्कायस्थानेषु नभोवाहन-भृगुकच्छे नृपः । विशे०-६०४ । स्थानम् । प्रज्ञा ७२ । | नमसह-नमस्यति कायेन प्रणमति । जं० प्र० १७ । सूर्य. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016076
Book TitleAlpaparichit Siddhantik Shabdakosha Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages334
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy