SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ धर्मार्थकामाः ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ३ [धानं - धर्मार्थकामा:-धर्मार्थं ये कामयन्ति मोक्षमिति । दश धाउबिलं-धातुवादः स्वर्णरसादिकः-धातुसिद्धः।आव० ४३४॥ चू० ११ । धाउरत्ता-साटिका । भग० ११६ । धर्मे-कर्मणि । ६० प्र० २४३ अ । धाऊ-धारकत्वात्पोषकत्वाश्च धातुत्वम् । सूत्र० २६ । धर्मोपकरणं-वर्षाकल्पादिकम् । उत्त० ५०३ । धाए ठाणा. ८५ । धर्मोपग्रहः-दानविशेषः । प्रभ० १३५ । धाडणी-ध्राडनी नाशनी । प्रश्न० ७६ । धर्म:-परिणामः पर्यायः स्वभावः । ठाणा० ३७५ । धाडिउ-वयंसो । नि० चू० प्र० ३०० आ । धर्मकथानुयोगः-अनुयोगस्य द्वितीयो भेदः । ठाणा० धाडिए-धाटिक:-मित्रम् । बृ• तृ० १७६ अ । ४८१ । धाडिओ-धाटिक:-मित्रम् । बद्वि०६ आ निर्धाटितः । धर्मरुचिः-वाणारसीवास्तव्यनृपः । नंदी० १६६ । आव० ६६ । निष्काशितः । याव० ३६६ । धाटितः । धर्माणां-श्रुतभेदानां । ठाणा० ४४१ । आव०६८। धर्मांत-श्रुतचारित्रलक्षणात् । ठाणा० १५० । धाडिभएण-धाटीभयेन । आव०७१ । धम्मिल:-तपः समाधी लब्ध्यादिवाञ्छया अनशनादिरूप-धाडियंत-ध्राड्यमानः-प्रेर्यमाणः । प्रश्न ५६ । सपःकर्ता । दश० २५७ ।। धाडी-धाटी । आव० २१६, ६१० । धर्मोपदेशः अर्थोपदेशो व्याख्यानमनुयोगवर्णनमात०९-२५ धाति-धाटयन्ति । आव० ६५० । प्रेरयन्ति स्थानास्थाधव:-मनुष्यः । ओघ० १५० । धवः बहबीजकवृक्ष- | नान्तरं प्रापयन्ति । सूत्र. १२५ । विशेषः । प्रज्ञा ३२ । भग०८०३ । धारयति तां धाडेड-धाटयति । आव० १६६ । स्त्रियं धीयते वा तेन पुंसा वा स्त्री दधाति सर्वात्मना घाणं-भ्राणं-सुभिक्षं विभवो वा । उत्त० १४५ । पुष्णाति वा तेन कारणेन निरुक्तिवशात् धव इति । | धाणगा-पंडरचवलगा। नि० चू०प्र०१४४ मा। व्य० द्वि० २७७ मा। धाणि-ध्राणिः । दश० ८९ . धवल । आचा० ६७ ।। धातकोखण्डः-लवणसमुद्रानन्तरं द्वीपः। प्रज्ञा० ३०७ । धवलगिह-धवलगृह । जीवा० २६६ । धातगं-भातं सुभिक्षम् । वृ.तृ० १५१ अ। धवलगृहादि-वास्तु । आचा० १२१ । धाताय-हननाय । भग० ६८४ । धवलधर-धवलगृहम् । माव० ४४७ । प्रज्ञा० १११ । धाती-बालं धारयतीति धाती तेण बालेण धोयते धाती धवलपुप्फ-धवलपुष्पं कुन्दकलिका । प्रज्ञा० ६१ । । पीयतेत्यर्थः सो वा बालो तं धवतीति धाती, तं पिबतीघवलय-पाण्डुरं श्वेतम् । शाता० १५ । त्यर्थः । नि० चू० द्वि० ६३ आ। धवलवलयानि-तथाविधकटकानि । भग०. ४६८ । धातुखोमे-धातुवैषम्यम् । ओघ० ५३ । धवलहर-धवलगृहं सौधम् । जं० प्र० १०७ । धातुमट्टिया-मट्टिया जोगजुत्ता अजुत्ता वा धम्ममाणा धवला-सिता । ज्ञाता० १६२ । सवण्णादि भवति सा धातुमट्टिया । नि० चू० प्र० द्वि० धाडपिडो-धात्रीपिण्ड:-धात्रीवद्वाललालनात लब्धपिण्डः ।। ८७ अ । आव० ५३६ । धातुवाओ-धातुर्वादः सुवर्णपातनोत्कर्षलक्षणो द्रव्योपायः धाई-धात्रो-बालकपरिपालिका । पिण्ड० १२१ । । दश० ४० । धाउ-धातुः गैरिकं लोहादिर्वा । प्रश्न० ३८ । यस्मिन् धातुव्वात । नि० चू० प्र० १६५ आ । धम्यमाने सुवर्णापतते स धातुः । नि० चू० द्वि० ८६ आ। | धात्री-स्वापविबोधवत्यौषधिः । आचा०६६ । धातु:-पाषाणधात्वादिः । उत्त०६५३। गैरिका । दशधाधाकया-शवाः कृताः, हाहारवः कृतः । उत्त० २०७ । १७०। धानं-परिच्छेदः । उत्त०५५७ । पोषणम् । जीवा०१६। (५६५) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016076
Book TitleAlpaparichit Siddhantik Shabdakosha Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages334
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy