SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ घणवइ ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३ [ धत्तरिट्ठग षणवइ-घनपतिः-वैश्रमणः । ज्ञाता० १०० । धणियतरागं-बाढम् । आव० ३६१ । बाढतरम् । आव० घणवई-धनपतिः-वसन्तपुरे श्रेष्ठिविशेषः। आव० ३६३ ।। ७०६ । धनपति:-शतद्वारनगरेऽधिपतिः । विपा० ३६ । धणियबंधण-गाढतरबन्धना,बद्धावस्था,निधत्तावस्था निकाघणसंताणगो-अपेहिए लूतापुडगं संबज्झति । नि० चू०प्र० । चिता वा । भग० ३४ । १८२ आ। धणु-धनुश्चतुर्हस्तम् । प्रज्ञा० ४८ । धनु:-दशमः परमाधणसत्थवाहो-धनसार्थवाहः । आव० ११४ । धार्मिकः । सूत्र० १२४ । सम० २६ । धनु:-कोदण्डम् । पणसम्मो-धनशर्मा-उज्जयिभ्यां धनमित्रवणिकपुत्रः । उत्त० । उत्त० ३११ । धनु:-शस्त्रविशेषः । आव० ६१३ । धनु:८७ । कुक्षिद्वयनिष्पन्नम् । अनु० १५६ । धनु:-दण्डगुणादिघणसिट्टी-घनश्रेष्ठि, श्रेष्ठिविशेषः । उत्त० २८६ । । । समुदायः । भग० २३० । हस्तचतुष्टयप्रमाणम् । जीवा० घणसिरी-धनश्री:, संवेगोदाहरणे धनमित्रसार्थवाहभार्या। ४० । पञ्चदशसु परमाधार्मिकेषु दशमः । उत्त०६१४ । आव०७०६ । धनश्री:-वसन्तपुरे धनपतिधनवाहभगिमी। धणुओ-धनुष्क:-ब्रह्मदत्तस्य सेनापतिः उत्त० ३७७ । आव० ३६३ । धनत्तभार्या । व्य० प्र० १०७ अ । धणुक्क-धनुष्कं चतुर्हस्तः । अनु० १५४ । योगसंग्रहे निरपलापदृष्टान्ते दन्तपूरनगरे धनमित्रवणिजो -धनुर्ग्रहः । जीवा० २८४ । जं० प्र० १२५ । धनश्रीर्भार्या । आव० ६६६ । धणमित्तसत्थवाहस्स पढमा धनुर्ग्रहः-वातविशेषः । बृ० द्वि० २१६ अ । व्य० प्र० भज्जा । नि० चू० तृ० १२८ अ । १३८ । षणस्सेणे-घनसेन-नन्दनबलदेवपूर्वभवनाम । आव० १६३। धणुपिट-मण्डलखण्डाकारं क्षेत्रम् । सम० ७४ । घणहत्थी- नि० चू० प्र० ३४६अ। धणपुढे-धनुःस्पृष्टम् । भग० २२६ । धणा । ज्ञाता० २५१ । -धनुर्वेदः । आव० ४२२ । घणावह-धनावहः-ऋषभपुरनृपतिः । विपा० ६४ । धना- धण-षण्णवतिरगुलानि धनुः । सम० ६८ । जं० प्र० वहः-कौशाम्ब्या श्रेष्ठी। आव० २२२ । धनावहः-राज- १४ । भग० २७५ । धनुः । निरय० १८ । गृहनगरे प्रधानः । आव० ३५३ । धनावहः-वसन्तपुरे धण्णंतरी- । नि० चू० द्वि० १३६ अ । श्रेष्ठविशेषः । आव० ३६३ । धण्ण-राजगृहीनगरे धनश्रेष्ठी। व्य० द्वि० २६ आ। धणिउजालियं-णिओज्ज्वालितं- अस्यर्थ मुज्ज्वालितम् । | धन्यः-पार्श्वजिनप्रथमभिक्षादाता । आव० १४७ । धन्यःजीवा० २६७ । अनुत्तरोपपातिकदशानां तृतीयवर्गस्य प्रथमाध्ययनम् । घणिओ-धनिकः-व्यवहारकः । बृ० द्वि०७० अ। अनुत्त० २ । धन्यं, धर्मधनलब्धू । भग० ११६ । राजगृहे धणिट्रा-द्वाविंशतितमो नक्षत्रः । ठाणा० ७७ । धनिष्ठा सार्थवाहः । ज्ञाता० ७९ । चंपानगर्या सार्थवाहः । ज्ञाता० अविष्ठा । सूर्य० १११ । जं० प्र० ५०६ ।. तृतीयं १६३ । नक्षत्रम् । सूर्य० २३० । धण्णकड-विमलजिनस्य प्रथमपारणकस्थानम् । आव० धणितं-बाढम् । याव. ८२० । धणिय-अत्यर्थम् । ओघ० २२७ । जीवा० २६७ । सम. धण्णकारिक नि० चू० प्र० ५३ आ। १२६ । प्रश्न० ५१ । आव० ५८४ । धनिका:-स्वामिनः । धण्णा-धान्या-धान्यापत्राणि । जं० प्र० २४४ । सम० ११६ । ज्ञाता० ५६ । अतिशयेन । उत्त० ३८८ । | धण्णारिया- ।नि० चू० प्र० १८२ आ। बाढम् । उत्त० ५८५ । गाढम् । प्रभ० ५६ । अत्यर्थम् । धत्त-डित्थवदव्यूत्पन्न एव यदृच्छाशब्दः । आव० ४७७ । बृ० प्र० २१६ आ । गाढतरम् । बृ० द्वि० २२१ अ । | धत्तरिट्ठग-धार्तराष्ट्रक:-कृष्णचरणाननो हंस एव । प्रश्न बाढम् । अउ० । ( ५५६) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016076
Book TitleAlpaparichit Siddhantik Shabdakosha Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages334
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy