SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ देसोहि ] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [ दोणमुहाति इन्द्रियदेशोपघातं करोतीति । आव० ६१५ । | दोगच्चं-दारिटु । नि० चू०प्र० ८१ आ । दौर्गत्यम् । देसोहि-अवधिप्रकाश्यवस्तुनो देशप्रकाशी अवधिर्देशावधिः । । __ आव० ३८५ । सम० १४५ । दोगुंछी-जुगुप्सी । उत्त० ८६ । जुगुप्सते आत्मानमाहारं देसोही-देशावधिः सर्वजघन्यो मध्यमः । प्रज्ञा० ५३८ ।। विना धर्मधुराधरणाक्षममित्येवंशोलो जुगुप्सी । उत्त० देहंतर-देहान्तरः देहस्यावस्थाविशेषः। आचा० १३७ ।। देहंबलिया-देहबलिमित्येतस्याख्यानं देहबलिका । ज्ञाता० दोगुंदगो-त्रायस्त्रिंशाः । उत्त० ४५१ । २००। दोच्च-चोरातिभयं । नि०चू०प्र० १३७ आ। चौरादिभयं । देह-आहारपरिणतिजनित उपचयः । अनु० २० । देहः बृ• द्वि० २२४ आ। अभेदविवक्षया देही । भग० २६३ । दोच्चंग-द्वितीयाङ्ग मात्रकः । व्य० द्वि० १७४ आ। देहए-देहति पश्यति । सूत्र० ३३ । तीमनं-द्रवितरसम् । ओघ० १६२ । देहजड्डुसुद्धी-देहजाड्यशुद्धिः श्लेष्माविप्रहाणतः । आव० दोच्चंपि-द्विरपि । आव० २६२ । दोच्चंपिउग्गह-केचिदाचार्या गृहस्थविषयं । द्वितीयदेहपलोयणा-देहप्रलोकनं आदर्शादानाचरितम् । दश० मविग्रहमिच्छन्ति । बृ० द्वि० ८६ अ । ११७ । दोच्चा-भयम् । बृ० द्वि० १०६ । भयेन । ओघ० ५२ । देहप्परिणाम-देहपरिणाम:-प्रतिविशिष्टा शरीरशक्तिः । दोच्चासतराइंदिया-नवमी भिक्षुप्रतिमा । सम० २१ । आचा० ५० । दोच्चोग्गहो-ततो अम्हे पुणो आगंतु तुम्भे दोच्चपि उग्गहं देहबलिया-देहबलिका वृत्तिविशेषः । विपा० ७४ । | अणुण्णवेस्सामो, एसो दोच्चोग्गहो । नि० चू० द्वि० आव० ३०४ । १७० आ । पुवं ।। डहारितो दत्तो इदाणि णिदेज देहमाणी-प्रेक्षमाणा । भग० ४६० । देहित्ति, एस दोच्चोग्गहो। नि० चू० १७७ आ । देहलाघव-शरीरलाघवं यन्नातिकृशो जातिस्थूलः शरीरेण । दोजिइ-धोक्ष्यति । विशे० ६३५ । व्य० द्वि० १०२ आ। दोण ज्ञाता० । २०८ । देहली- । उत्त०६०७ । व्य० प्र० ११३ आ। दोणमुह-दोणमुखं प्रायेण जलनिर्गमप्रवेशम् । जीवा० ४०। देहव्वावी-देहव्यापी शरीरमात्र व्याप्तु शीलमस्येति द्रोणमुखं-बाहुल्येन जलनिर्गमप्रवेशम् । प्रज्ञा० ४८ । आत्मा । दश० १३३ । जोवा० २७६ । जलस्थलनिर्गमप्रवेशम् । आचा० २८५। देहाः-पिशायभेदविशेषः । प्रज्ञा० ७० । जलपयस्थलपथोपेतम् । अनु० १४२ । द्रोण्यो-नावो देहाणि-देहोदानीम् । उत्त० ३८१ । मुखमस्येति द्रोणमुखं जलस्थलनिर्गमप्रवेशम् । उत्त०६०५॥ देही-जीवः । अनु० २४४ । द्रोणमुखं जलस्थलपथयुक्तम् । प्रश्र० ६४ । जलेण थलेण दैवविनियोगः-कर्मव्यापारः । नंदी० ७२ । दोसुवि मुहं दोणमुहं । नि० चू० प्र० २२६ अ । जलदोउयरियं-जलोदरिकम् । विपा० ७४ । पथेन स्थलपयेन द्वाभ्यामपि प्रकाराभ्यां भाण्डमागच्छति दोकिरिता-द्वे किये समुदिते द्विक्रियं तदधीयते तद्वेदिनो | तदुद्वयोः पथोर्मुखमिति निरुक्त्यत्वात् द्रोणमुखम् । बृ०प्र० वा द्वैक्रियाः कालाभेदेन क्रियाद्वयानुभवप्ररूपिणः । ठाणा० १८१ आ । द्रोणमुखः । सूत्र० ३०६ । जलपथस्थल४१० । पथोपेतम् । औप०७४ । भग० ३६ । ज्ञाता० १४०। दोकिरिया-द्वे किये शीतवेदनोष्णवेदनादिस्वरूपे एकत्र समये दोणमुहमारी-मारीविशेषः । भग० १६७ । जीवोऽनु भवतीत्येवं वदन्ति ये ते द्वे क्रियाः। औप० १०६। दोण मुहरूवं । भग० १६३ । दोक्खरो- द्वयक्षर:-दासः । ब्य० द्वि० ८७ आ । दोगमुहाति-दोणमुखानि येषां जलस्थलपथावुभावपि स्तः। Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.016076
Book TitleAlpaparichit Siddhantik Shabdakosha Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages334
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy