SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ दीवकुमारा] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [दोहदंते निति द्वीपः । आचा० २४७ । द्वाभ्यां प्रकाराभ्यां स्थान-दीविग-द्वीपिन:-चित्रकः । ज०प्र० १२४ । दातृत्वाहाराापष्टम्भहेतुत्वलक्षणाभ्यां प्राणिनः पान्तीति दोविच्चगा-द्वैप्या-द्वीपसम्भवाः । ज्ञाता० १७२ । द्वीपा:-जन्त्वाचासभूतक्षेत्रविशेषाः । अनु०१०। दीवित-द्वीपिक:-चित्रको मृगमारणाय । प्रश्न. १३ । दीवकुमारा-द्वीपकुमारा:-भवनपतिभेदविशेषः । प्रज्ञा० | दीवियंमि-दीपिते-कथिते । ओघ०६३ । ६६ । द्वीपकुमारा:-वैश्रमणस्याज्ञोपपातवचन निर्देशवत्तिनो | दीविय-द्वीप:-चित्रक: श्वापद विशेष: । जोवा० १०७ । देवाः । भग० १६६ । द्वीपीचित्रकः । जं० प्र० ३१ । शाकुनिकपुरुषसम्बन्धीदीवकुमारीओ-वैश्रमणस्याज्ञोपपातवचननिर्देशवत्तिन्यो पञ्जरस्थतित्तिरो द्वीपिका उच्यते । ज्ञाता० २३३ । देव्यः । भग० १६६ । द्वोपिक:-चित्रकः । जीवा० २८२ । द्वीपिकेन चित्रण दीवगं-दीपक-रथवीरपुर उद्यानम्। उत्त० १७८। दीपकं- चरतीति द्वीपिकः । प्रश्न०१५। द्वीपिक:-चित्रकाभिधानो रथवीरपुरे उद्यानविशेषः । आव० ३२३ । अधिकार्थो- नाखरविशेषः । प्रश्न०७ । पोपीलियः-पिपोलिकः पीपो. द्दोपकम् । व्य० २५१ । - तिकारिकः पक्षिविशेषः । प्रश्न ८ । चतुष्पदविशेषः । दीवगचंपए-दीपकचम्पक:-दीपाच्छादनं कोशिकः । भग० भग० १६१। ३१३ । दीपस्थगनकम् । भग० ३७७ । दीवियमडे-द्वीपिमृतः-मृतचित्रकदेहः । जीवा० १०६ । दीवचंपए-दीपचम्पक:-दीपस्थगनकम् । राज० १४१ । दीविया-सनखपदश्चतुष्पदविशेषः। प्रज्ञा० ४५। जीवा दीवणं-आगमनकार्याविर्भावनम् । ओघ०४०। ३८ । नि० चू० प्र०८८ अ । दीवणिज्ज-दीपनीयं-अग्निवृद्धिकरं, दीपयति हि जाठ दीवियाचक्कवालवंदं-द्वस्वो दीपो दीपिका तासां चक्रराग्निमिति वा । जीव० २७८ । दोपनीयं-अग्निबल- वालं-सर्व परिमण्डलरूपं वृन्दं दीपिकाचक्रवालवृन्दम् । जनकम् । ठाणा० ३७५ । जीवा० २६६ । दोवत्तं-द्विधागतालवणोदस्य आपोऽस्मादिति अन्वर्थवशाद् दोवेइ-दीपयति । आव. २६० । दीपत्वम् । जं० प्र०६ । दोवेत्ता-दीपयित्वा-निवेद्य । ओघ० १५६ । दीवप्पण?-प्रकर्षण नष्टो दृष्टयगोचरतां गतः प्रणष्टो वेह-दीपयत-कथयत प्रकाशयत । व्य० प्र० १३४ बा। दीपोऽस्येति प्रनष्टदीपः । उत्त० २१२ । दोहंवेगे-दीर्घहृस्वयोः । ठाणा० ४३ । दीवर । भग० ८०२। दोह-दी? दीर्घवर्णाश्रितो दूरश्रव्यो वा मेघादिशब्दवत् । दीवसिहा-दीपशिखा इव दीपशिखाः । जं० प्र० १०२। ठाणा० ४७१ । दीर्घः-दीर्घपृष्ठः । उत्त० ३७७ । दीर्घदीपशिखा:-द्रुमगणविशेषः । जीवा० २६६ । जं० प्र० अनादी केषाञ्चिदपर्यवसिते चेति । उत्त० २३३ । दूरम् । १०२ । दीपशिखा:-ब्रह्मदत्तराशी सागरदत्तसुता । उत्त० व्य. द्वि० ३१२ अ। दीर्घ-प्रल्पपृथुलं बहुच्छ्रयम् । बृ० ३७६ । द्वि० २४६ अ । उलंबगं । नि० चू० तृ० ५४ आ। दीवा-द्वीपाः । अनु० १७१ । | दोहकालिगो-दीर्घकालिकी इव दीर्घशब्दस्य लुप्तदर्शनाद् दीवाति-दीपाः । ठाणा. ८६ । "कालिको" इत्युच्यते । विशे० २७७ । दीवायण-द्वैपायनः-महषिर्यः शीतोदकबीजहरितादिपरि- दोहगइपरिणाम-दीर्घगतिपरिणामः । विप्रकृष्टदेशान्तरभोगासिनः । सूत्र. १५ । बागामिन्यामुत्सपिण्यां प्राप्तिपरिणामः । प्रज्ञा० २८६ । चतुर्विशतिकायो विशतितमतीर्थकरस्य पूर्वभवनाम । सम. दोहजाइओ-दीर्घजातीयः । दश० ५० । १५४। द्वैपायन:-परिव्राजकविशेषः । ओप०६१। दोहडक्को-सर्पदृष्टः । आव० ७८३ । दीवि-दीपि-चित्रकः । प्रभ० १६२ । दोहदंते-भरतक्षेत्रे आगामिन्यामुत्सपिण्यां द्वितीयश्चक्रवर्ती। दीविए-चित्रकविशेषः । प्रशा० २५३ । सम० १५४ । दीर्घदन्त:-अनुत्तरोपपातिकदशानां प्रथम(५३८) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016076
Book TitleAlpaparichit Siddhantik Shabdakosha Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages334
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy