SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ दालिय] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [ दिक्खंति अ। दालिय-विदार्य । आचा० ३२६ । ज्ञाता० ८६ । गृहजातकाः । बृ० द्वि० ६० आ । दाली-राजः । ओघ० १२६ । दासि-गुच्छाविशेषः । प्रज्ञा० ३२ । दावए-दद्यात् दापयेद्वा । भग० ३७५ । दासी-चेटिका । प्रश्न० ३८ । घटयोषित् । सूत्र० १०६ । दावणं-दापयति । ओघ० ४३ । दास्य:-अङ्कपतिताः । उत्त० २६२।। दावदए-षष्ठाने एकादश ज्ञातम् । ज्ञातम् । उत्त० ६१४ । दासेइ-दास:-आमरणं क्रय क्रीतः, गृहदासी पुत्रो वा । जं. दावदविओ-द्रावद्रविकः-द्रुतद्रुतगामी । बृ० प्र० १२४ प्र० १२२। दाह-कषायाः । प्राव. ५६ । दाहः । भग० १९७ । दावद्दवे-षष्ठाङ्गे एकादशं ज्ञातम् । सम० ३६ । आव० दाहज्जरो-दाहज्वरः । आव० ६८ । ६५३ । ज्ञाता० १० । समुद्रतटे वृक्षविशेषः । ज्ञाता० दाहवक्कंती-दाहव्युत्क्रान्तिः-दाहोत्पत्तिः । ज्ञाता०२०० । १० । दाहा-प्रहरणविशेषः, दीर्घवंशाग्रन्यस्तदात्ररूपः । विषा० दावर-द्वापर:-समयपरिभाषया द्वितीयकलिः । बृ० प्र० १८० आ । द्वापर-द्विकम् । सूत्र० ६७ । दाहिण-दक्षिणादिग्भावी दक्षिणः । सूर्य• १६ । दावारगं-उदकवारकम् । भग० ६८० । दाहिणड्ड-दक्षिणाद्धं-दक्षिण भागः । जं० प्र०४८२ । दावरजुम्म-द्वाभ्यामादित एव कृतयुग्माद्वोपरिवत्तिभ्यां । | दाहिणभरहकूड़े-दक्षिणार्धभरतनाम्ना देवस्य निवासयदपरं युग्मं कृतयुग्मादन्यत्तनिपातनविधे द्वापरयुग्मम् । | भूतं कूट, दक्षिणाघभरत कूटम् । जं० प्र० ७७ । भग० ७४४ । द्विपर्यवसितो द्वापरयुग्मः । ठाणा० २३७ । दाहिणतुंगारो-दक्षिणतुङ्गार:-दक्षिणपूर्ववातभेदः । आव. द्वापरयुग्मे द्वाषष्टिः । सूर्य० १६७ । ३८७ । दावरजुम्मकडजुम्मे-द्वापरकृतयुग्मेऽष्टादयः। भग० ६६४। दाहिणदारिता- । ठाणा० ४१४ । दावरजुम्मकलियोगे-द्वापरकल्योजे नवादयः । भग० दाहिणपच्चस्थिमेल्लं-दक्षिणपश्चिमे । सूर्य० २१ । दाहिणपुरस्थि-दक्षिणपोरस्त्यः-दक्षिणपूर्वः, आग्नेयकोण दावरजुम्मतेओए-द्वापरयोजराशावेकादशादयः । भग० इत्यर्थः । सूर्य० २२ । दाहिणभुयंते-दक्षिणभुजान्तः-दक्षिणपावः । सूर्य० २८७ । दावरजुम्मदावरजुम्मे-द्वापरद्वापरे दशादयः । भग० | दाहिणमाहणकुडपुरसंनिवसाओ । आचा० ४२१ । १६४ । दाहिणवाए-यो दक्षिणदिशः समागच्छति वातः स दक्षिणदास-दास:-आजन्मावधिकिङ्करः । व्य० द्वि० ३३७ ।। वातः । प्रज्ञा० ३० । दक्षिणवात:-यो दक्षिणाया दिशः अहितः । व्य० द्वि० २७५ । दासः। उत्त० २२५ ।। समागच्छति वातः सः । जीवा० २९ । दास्यते-दीयतेऽस्मै इति दास:-पोष्यवर्गरूपः । उत्त० दाहिणवियावो-दक्षिगवी जायः । आव० ३८७ । १८८ । दासः-आमरणं क्रयकोतः । जीवा० २८० । दाहिणवेयालो-दक्षिणवतालो-दक्षिणसमुद्रतीरम् । प्रजा० दासा:-गृहजातादयः । उत्त० २६५ । चेटकः । प्रश्न । ३८ । दहिणतो-दक्षिणमुखः । आव० २१५ । दासचेड-दासचेटः । उत्त० १४८ । आव० ३४३ । । दाहिणा-दक्षिगा वाचाला सन्निवेशः । आव० १६५ । दासचेडए-दासस्य भृतकविशेषस्य चेट:-कुमारक: दास- | मथुरापुरीद्वयमव्ये एका । आव० ३५६ । चेटः । ज्ञाता० ८० । दिइय-दृतिः । आव० ६२१ । दासचेडी- ।नंदी १६० । दिक्करिगा-दुहिता । आव० ४०० । दासा-दासीपुत्रादयः । ठाणा० ११४ । गृहदासीपुत्रः । दिक्खंति-पश्यन्ति । नि० चू० प्र० २०५ अ । ( ५३२) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016076
Book TitleAlpaparichit Siddhantik Shabdakosha Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages334
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy