________________
अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ३
दव्यरूवं ]
पूव्वदिट्टं दव्वं कालंतरेण दिट्ठम्मि ण याणति सो दव्वमूढो । नि० चू० द्वि० ४१ आ । दव्वरुवं यत् मनः पर्याप्तिनामकर्मोदयतो मनः प्रायोग्यवर्गणादलिकमादाय मनस्त्वेन परिणमनं तत् द्रव्यरूपं मनः । प्रज्ञा० ३११ ।
दव्वले सं- द्रव्य लेश्यावर्णः । भग० ५७४ । दव्ववग्गण - समानजातीय द्रव्याणां राशिद्रव्यवर्गणा । भग० २४ ।
दव्व विसेसो- द्रव्यविशेषः - द्रव्यपरिणामः । भग० २३७ । दव्व विहंगम- धारयत्येवं तद्द्रव्यं यस्तं द्रव्यविहङ्गमं इति द्रव्यं च तद् विहङ्गमश्चेति द्रव्यविहङ्गमः । दश०
६६ ।
आचा० ३४२ ।
दव्वसंकोयणं - द्रव्यसङ्कोचनं करशिरः पादादिसंकोचः । दव्वीकरा - दर्वीकराः - फणभृतः । प्रश्न० ३७ | दर्जीव दवजं० प्र० १० । आव० ३७६ । फणा तत् कारणशीला दर्वीकराः, अहिभेदविशेषः । प्रज्ञा०
४६ ।
[ दस
दव्यायार-आचरण आचारः, द्रव्यस्याचारो द्रव्याचारः, द्रव्यस्य यदाचरणं तेन तेन प्रकारेण परिणमनमित्यर्थः । दश० १०१ ।
दव्वासण्णं - द्रव्यासनं - जं धवलघरआरामाईणं आसणे वोसिरइ | ओघ० १२३ ।
for दिया- द्रव्येन्द्रियाणि निर्वृत्युपकरणलक्षणानि ।
दव्वसम्म यथा अवयवलक्षणनिष्पत्तेः कर्तुः तन्निमित्तचि स्वास्थ्योत्पत्तेः यदर्थं वा कृतं तस्य शोभनानुकरणतया समाधानहेतुत्वाद्वा द्रव्यसम्यग् । आचा० १७५ । बव्वसाम-द्रव्यसाम । उत्त० ५३३ ।
दव्वुवहाण - उप- सामीप्येन धीयते - व्यवस्थाप्यत इत्युपधानं द्रव्यभूतमुपधानं द्रव्योपधानम् । आचा० २६७ । दधोवरम - द्रव्योपरमः - द्रव्यान्यथात्वम् । भग० २३६ ।
दव्वसारो - द्रव्यसारः - द्रव्यलक्षणसारः, परिग्रहस्य दशमं दव्वोवाय-द्रव्योपायः, उपायभेदः । दश० ४० । Goat सह- द्रव्यौषधं पिप्पल्यादि । दश० १९३ । दशकन्धरः- रावणः । प्रश्न० ८७ । दशदशकिकायाः - शतम् । व्य० द्वि० ३४७ आ । दशधासामाचारी - इच्छामिच्छेत्यादिका । ओघ० १ । दशरथः - अयोध्याधिपतिः, रामपिता । प्रश्न० ८७ ।
नाम । प्रश्न० ६२ . । दवसीले - तच्छील:- यो हि फलनिरपेक्षस्तत्स्वभावादेव क्रियासु प्रवर्त्तते सः तच्छील:- द्रव्यशीलः, प्रावरणाभरणभोजनादिषु । सूत्र० १५३ ।
बव्वसुद्धं - द्रव्यशुद्धं दव्यतः शुद्धेन प्राशुकादिनेति । विपा०
१२ । द्रव्यं-ओदनादिकं शुद्धं उद्गमादिदोषरहितं यत्र | दशविध-चक्रवालसमाचारो, सामाचारीविशेषः । व्य०प्र० दाने तत् । भग० ६६१ ।
१९३ ।
वाभिग्गहचरए - भिक्षाचर्यायास्तद्वनश्वाभेदविवक्षणाद् द्रव्याभिग्रहचरको भिक्षचर्या । भग० ९२१ ।
व्वायं के द्रव्यातङ्कः - आतङ्कभेदः । आचा० ७५ ।
Jain Education International
भग० ८७ ।
दव्विसोत्थिक
। भग० ८०२ । दoat - दर्वी-फणा | जीवा० ३६ । प्रज्ञा० ४७ । दर्वीलघीयान् - दारुहस्तक: । पिण्ड० ८४ । दव- डोवसदृशा । दश० १७० । हस्तिविशेषः । प्रज्ञा० ३३ । दव ।
वहलिया - कुहणविशेषः । प्रज्ञा० ३३ ।
२४७ ।
वापाय - अपायस्य प्रथमः प्रकारः । द्रव्यादपायो द्रव्यापायः, अपाय :- अनिष्टप्राप्तिः द्रव्यमेव वा अपायो द्रव्य'पायः अपायहेतुत्वादित्यर्थः । दश० ३५ । दव्वाभिओगो-द्रव्याभियोगः- द्रव्यसंयोगजश्चूर्णः । ओघ० | दशार्णभद्रः - दशार्णपुरे राजा
दशार्णकूट वत्तिनि
१६ आ ।
दशा - दशाध्ययन प्रतिबद्धा ग्रन्थपद्धतयः । प्रश्न० १ । दशारादयः - कुरूपागत श्रीप्रार्थनाप्रणयभङ्गकारिणः । दश०
| आचा० ४१८ ।
ठाणा० ५१० । दसंग - दशानामङ्गानां समाहारो दशाङ्गी । उत्त० १८७ । दशाङ्गानि - भोगोपकरणानि वक्ष्यमाणान्यस्येति दशाङ्गः ।
उत्त० १५७ ।
दस- दशा - भागः । उत्त० १४४ ।
( ५२७ )
For Private & Personal Use Only
www.jainelibrary.org