SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ३ दव्यरूवं ] पूव्वदिट्टं दव्वं कालंतरेण दिट्ठम्मि ण याणति सो दव्वमूढो । नि० चू० द्वि० ४१ आ । दव्वरुवं यत् मनः पर्याप्तिनामकर्मोदयतो मनः प्रायोग्यवर्गणादलिकमादाय मनस्त्वेन परिणमनं तत् द्रव्यरूपं मनः । प्रज्ञा० ३११ । दव्वले सं- द्रव्य लेश्यावर्णः । भग० ५७४ । दव्ववग्गण - समानजातीय द्रव्याणां राशिद्रव्यवर्गणा । भग० २४ । दव्व विसेसो- द्रव्यविशेषः - द्रव्यपरिणामः । भग० २३७ । दव्व विहंगम- धारयत्येवं तद्द्रव्यं यस्तं द्रव्यविहङ्गमं इति द्रव्यं च तद् विहङ्गमश्चेति द्रव्यविहङ्गमः । दश० ६६ । आचा० ३४२ । दव्वसंकोयणं - द्रव्यसङ्कोचनं करशिरः पादादिसंकोचः । दव्वीकरा - दर्वीकराः - फणभृतः । प्रश्न० ३७ | दर्जीव दवजं० प्र० १० । आव० ३७६ । फणा तत् कारणशीला दर्वीकराः, अहिभेदविशेषः । प्रज्ञा० ४६ । [ दस दव्यायार-आचरण आचारः, द्रव्यस्याचारो द्रव्याचारः, द्रव्यस्य यदाचरणं तेन तेन प्रकारेण परिणमनमित्यर्थः । दश० १०१ । दव्वासण्णं - द्रव्यासनं - जं धवलघरआरामाईणं आसणे वोसिरइ | ओघ० १२३ । for दिया- द्रव्येन्द्रियाणि निर्वृत्युपकरणलक्षणानि । दव्वसम्म यथा अवयवलक्षणनिष्पत्तेः कर्तुः तन्निमित्तचि स्वास्थ्योत्पत्तेः यदर्थं वा कृतं तस्य शोभनानुकरणतया समाधानहेतुत्वाद्वा द्रव्यसम्यग् । आचा० १७५ । बव्वसाम-द्रव्यसाम । उत्त० ५३३ । दव्वुवहाण - उप- सामीप्येन धीयते - व्यवस्थाप्यत इत्युपधानं द्रव्यभूतमुपधानं द्रव्योपधानम् । आचा० २६७ । दधोवरम - द्रव्योपरमः - द्रव्यान्यथात्वम् । भग० २३६ । दव्वसारो - द्रव्यसारः - द्रव्यलक्षणसारः, परिग्रहस्य दशमं दव्वोवाय-द्रव्योपायः, उपायभेदः । दश० ४० । Goat सह- द्रव्यौषधं पिप्पल्यादि । दश० १९३ । दशकन्धरः- रावणः । प्रश्न० ८७ । दशदशकिकायाः - शतम् । व्य० द्वि० ३४७ आ । दशधासामाचारी - इच्छामिच्छेत्यादिका । ओघ० १ । दशरथः - अयोध्याधिपतिः, रामपिता । प्रश्न० ८७ । नाम । प्रश्न० ६२ . । दवसीले - तच्छील:- यो हि फलनिरपेक्षस्तत्स्वभावादेव क्रियासु प्रवर्त्तते सः तच्छील:- द्रव्यशीलः, प्रावरणाभरणभोजनादिषु । सूत्र० १५३ । बव्वसुद्धं - द्रव्यशुद्धं दव्यतः शुद्धेन प्राशुकादिनेति । विपा० १२ । द्रव्यं-ओदनादिकं शुद्धं उद्गमादिदोषरहितं यत्र | दशविध-चक्रवालसमाचारो, सामाचारीविशेषः । व्य०प्र० दाने तत् । भग० ६६१ । १९३ । वाभिग्गहचरए - भिक्षाचर्यायास्तद्वनश्वाभेदविवक्षणाद् द्रव्याभिग्रहचरको भिक्षचर्या । भग० ९२१ । व्वायं के द्रव्यातङ्कः - आतङ्कभेदः । आचा० ७५ । Jain Education International भग० ८७ । दव्विसोत्थिक । भग० ८०२ । दoat - दर्वी-फणा | जीवा० ३६ । प्रज्ञा० ४७ । दर्वीलघीयान् - दारुहस्तक: । पिण्ड० ८४ । दव- डोवसदृशा । दश० १७० । हस्तिविशेषः । प्रज्ञा० ३३ । दव । वहलिया - कुहणविशेषः । प्रज्ञा० ३३ । २४७ । वापाय - अपायस्य प्रथमः प्रकारः । द्रव्यादपायो द्रव्यापायः, अपाय :- अनिष्टप्राप्तिः द्रव्यमेव वा अपायो द्रव्य'पायः अपायहेतुत्वादित्यर्थः । दश० ३५ । दव्वाभिओगो-द्रव्याभियोगः- द्रव्यसंयोगजश्चूर्णः । ओघ० | दशार्णभद्रः - दशार्णपुरे राजा दशार्णकूट वत्तिनि १६ आ । दशा - दशाध्ययन प्रतिबद्धा ग्रन्थपद्धतयः । प्रश्न० १ । दशारादयः - कुरूपागत श्रीप्रार्थनाप्रणयभङ्गकारिणः । दश० | आचा० ४१८ । ठाणा० ५१० । दसंग - दशानामङ्गानां समाहारो दशाङ्गी । उत्त० १८७ । दशाङ्गानि - भोगोपकरणानि वक्ष्यमाणान्यस्येति दशाङ्गः । उत्त० १५७ । दस- दशा - भागः । उत्त० १४४ । ( ५२७ ) For Private & Personal Use Only www.jainelibrary.org
SR No.016076
Book TitleAlpaparichit Siddhantik Shabdakosha Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages334
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy