SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ दरिअ ] आचार्यश्री आनन्दसागरसूरि सङ्कलितः दिकृतभूविवर विशेषः । भग० ६८३ । दम्य - गुहाः । जं० दर्पेण-कार्याभावे । वृ० प्र० २२२ अ । दर्भ - तृणविशेषः । आचा० २८५ । दव - वर्द्धकिः । नंदी० १६५ । प्र० ६६ । दरिअ - निम्नतरप्रदेश: अधोग्रामादिः । भग० ४३६ । दरिथेरा - दरिद्रस्थविरा: नाम पाषण्डस्था: । आव ० २०४ । दरिद्दो- कल्लो | नि० चू० द्वि० ४५ अ । दरिमहेसु | आचा० ३२८ । दरिय-द्रप्तः - बलोन्मतः । आव० ७१६ । गविष्ठः । आचा० दर्शनलालसं - अवलोकचलम् । आव० ७८४ | । आचा० ४१६ । ७५ । दरिसण दर्शनं सामान्यविशेषात्मके वस्तुनि सामान्यग्रहणात्मको बोधः । ठाणा० ४४७ । मतं । नि० चू० प्र० ११ आ । दर्शन - आगमः । सूत्र० ३७ । दर्शनं - प्रकटनं, शब्दस्योच्चारणं - व्यापारणं प्रयोग इति । विशे० १११७ । दरिसणपुलाओ - दर्शन पुलाक:, पुलाकस्य द्वितीयो भेदः । | उत्त० २५६ । दरिसणावर णिज्ज - दर्शनावरणीयं- दर्शनमोहनीयमभिगृह्य ते । भग० ४३२ । अ । व्य० प्र० १७ अ । दरिसावे उ-दर्शयतु । दश० ४१ । दरी - कुसाराती । नि० चू० द्वि० १२६ अ । मूषिका दिकृता लध्वी खड्डा | जीवा० २०२ । जं० प्र० १२४ । शृगालादिकीर्णभूमिविशेषः । ज्ञाता० ३६ । कन्दरविशेषः । ज्ञाता० ६७ | दरी-सुरङ्गा गुफा च । आव ० ६७७ | आचा० ४११ । दर्दरिका - गोधिका - वाद्यविशेषः । अनु० १२९ । बद्दर - पर्वतविशेषः । भग० ४७७ । बद्दरक:बर्द्दरिका - वाद्यविशेषः । ठाणा० ३६५ । : राज० ५० । दलज्ज - दद्यात् । आचा० २८० । दरिसणिज्जं - दर्शनीयं -दर्शनयोग्यम् । जीवा० १६१ । दलनिकर-दलवृन्दम् । ज्ञात० १६८ । दर्शनीयः - नयनमनोहारी । जीवा० ३४३ | दरिसणिज्जा-दर्शनयोग्या, यां पश्यतश्चक्षुत्री श्रमं न गच्छतः । ज० प्र० २१ । यां पश्यच्चक्षुर्न श्राम्यति । ज्ञांता० १३ । दरिसाओ । नि० चू० प्र० ७ आ । दरिसावं - दर्शनम् । दश० १०३ । नि० चू० प्र० १५ Jain Education International दर्वोकरः - सर्पविशेषः । सम० १३५ | प्रश्न० १० । दर्शन - आर्यभेदः । सम० १३५ । दृष्टिः- चक्षुर्ज्ञानं नयमतं वा । ठाणा० १८३ । दर्शनतः - दर्शन ग्रन्थं प्रयुञ्जानो दर्शनतः । ठाणा० ३३७ । दर्शन विशुद्धि:दर्शनानि - नयाः । ठाणा० १९६ । दर्शनोपसम्पत्-दर्शन प्रभावनीयशास्त्रपरिज्ञानार्थमेव दर्शनोपसम्पदिति । आव ० २७० | दर्शनप्रभावकसम्मत्यादिशास्त्रविषया । ठाणा० ५०१ । दलं-चूर्णम् । जं० प्र० ४२२ । दलंति - प्रयच्छति । बृ० द्वि० २८१ अ । दलए - दलिकं - कारणम् । भग० ६६५ । [ दव दलयमाणे - ददत् न कृतप्रत्युपकारो भवेदिति । ठाणा० ११६ । दलामि-दलयामि तुभ्यं ददामि । ज्ञाता० ३६ । दलाह- ददध्वम् । उत्त० ३६१ । दत्त- प्रयच्छत । ज्ञाता• ११६ । दलिअं द्रव्यं वस्तु वा । ओघ० ३७ । दलियं - दलिकं - परममेधावी आचार्यपदयोग्यः । बृ० तृ० १३४ आ । दव- द्रवः - जलम् । पिण्ड० १२ । द्रवः - परिहासः । औप० ५१ । जीवा० १७२ । प्रज्ञा० ६६ । द्रवः - विकृतिवि शेषः । आव० ८५४ । द्रवः- कर्मग्रन्थिद्रावणाद् द्रवःसंयमः । सूत्र० ३१६ । द्रव - द्रुतार्थवाचकः । वृ० प्र० १२४ अ । द्रव - पानकम् । ओघ ११ । पानीयः । पिण्ड० १७५ | सौवीरद्रवादिकं अलेपकृतं, दुग्धतैलयसाद्रवघुतादि च । बृ० तृ० २०६ आ । द्रवः- संयमः । आचा० ७७, १९३ । द्रव - तण्डुलधावनादि । पिण्ड ६२ । ( ५२४ ) For Private & Personal Use Only www.jainelibrary.org
SR No.016076
Book TitleAlpaparichit Siddhantik Shabdakosha Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages334
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy