________________
वगगरिया ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ३
[ दत्त
दगगरिया-परिव्वायगा । नि० चू० द्वि० १७२ अ । दढमित्तो-दृढमित्र:-योगसंग्रहे निरपलापदृष्टान्ते दन्तपुरदगसोआरा
। नि० चू० प्र० ३५६ आ। । नगरे धनमित्रवणिजमित्रम् । आव० ६६६ । घणमित्त. दगसोकरो-परिव्राजकः । आव० ४०० ।
स्स आलावंतस्स वयंसो । नि० चू० तृ० १२८ अ। दच्छतरो-सांयात्रिकयानपात्रेभ्यः सकाशात् दक्षतरो वेग- धणदत्तसार्थवाहस्य मित्रम् । व्य० प्र० १०७ अ। वाग्नित्यर्थः । प्रश्न० ५१ ।
दढरह-निरयावलया पञ्चमवर्गेऽष्टममध्ययनम् । निरय० दच्छिसि-द्रक्ष्यसि । आव० ५०६ । भग० ११३ । ३६ । भरतक्षेत्रे अतीतायामुत्सपिण्यां अहमः कुलकरः । ददा-दंष्ट्राः । व्य० प्र०२८ अ ।
ठाणा०५१८। भरतक्षेत्र अतीतायामवपिण्यां अष्टमः कुलबड़-दाहः-कर्मदलिकदारूणां ध्यानाग्निना तद्रूपापनयन- करः । सम० १५० । शीतलजिनपिता । आव० १६१। मकर्मत्वजननम् । भग. १६ । दग्ध-स्वस्वभावापन- सम० १५१ । लोकपालाममहिषीणां तृतीया पर्षद । ठाणा यनेन भस्मीकृतम् । आव० ५८२ । दाह:-अग्निना १२७ । दृढरथा-पिशाचकुमारेन्द्रस्य बाह्या पर्षत् । दा(िद्यर्था)दिविषयो दाहः । भग० १६ ।
जीवा० १७१ । . बाडच्छवी-दग्धच्छवि:-शीतादिभिरुपहतत्वक । प्रश्न०५२ दढाउ-दाढादालः । जीवा० १२१। बडप्पइण्णो-दृढप्रतिज्ञः । भग० ६५३ ।
दढाउणा-दृढायुरप्रतीतः । ठाणा० ४५६ । दडिलयं-दग्धम् । आव० ८३६ ।
दढाऊ-आगामिन्यामुत्सपिण्यां चतुर्विशति कायां पञ्चमतीर्थ. बढ-दृढः-विश्रोतसिकारहितः परीषहोपसग्गः निष्प्रकम्पो | करस्य पूर्वभवनाम । सम० १५४ ।। वा । आचा० १२२ । गाढः । उत्त, ३४६ । निष्प्र. | दण्ड:-दुष्प्रयुक्तमनोवाक्कायलक्षणो हिंसामात्र वा एकत्वं कम्पम् । नंदी०४६ । षण्मासी यावद् शक्यभोगम् । षण्मा- चास्य सामान्यनयोदेशाद् एवं सर्वकत्वमवसेयम् । सम. सानु यावत् ध्रियते तद् ईदृशं दृढम् । बृ० द्वि० २३८ अ ।। दृढं-अतिनिबिडचयापनम् । जीवा० १२१ ।
दण्डपादिका
। उत्त०५५। बढक्खमाइया-महाश्वपत्यादयः । व्य० द्वि० १७६ आ। दण्डपाल:-नगररक्षकः । उत्त० ४६५ । बढघगू-आगामियन्यामुत्सपिण्यां भरतक्षेत्रे अष्टमः कुल- | दण्डपाशिक:-राजप्रेष्यः । आचा० ३३४ ।। करः। ठाणा० ५१८ । आगामिन्यामुत्सपिण्या ऐरावत- दण्डा:-दुष्प्रणिहितमनोवाकायलझणाः । प्रभ०६७। क्षेत्रे षष्ठः कुलकरः । सम० १५३ ।
दण्डिक:-राजा । ओघ० १२० । बढधम्म-दृढो धम्मो यस्य, आपद्यति तत्परिणामाविचलनात् दण्डिवस्त्रं
।नंदी० १६३ । अक्षोभत्वादित्यर्थः स दृढवमति । ठाणा. २४२ । दृढ. | दतिए-वायफूण्गो दतितो। नि० चू० प्र०४५ । । बर्मा य आपद्यपि धर्मान्न चलतीति । ठाणा० ४८४ । दत-क्रीडनधात्रोदोषविवरणे सिंहाचार्य शिष्यः । पिण्ड. दृढः-स्थिरो निश्चलो धर्मो यस्य स । ओघ. २०२। १२५ । भरतक्षेत्र आगामिन्यामपिण्यां पञ्चमः कुलकरः। बढनेमी-दृढनेमिः-अन्तकृद्दशानां चतुर्थवर्गस्य दशममध्य. सम० १५३ । ठाणा० ३६८ । दत्त:-संगमस्यविराचार्ययनम् । अन्त० १४ । दृढनेमिः-समुद्रविजयस्य चतुर्थः स्य शिष्यः । उत्त० १०८ । दत्तः-तगरानगयां वास्तव्यो सुतः । उत्त० ४६६।
वणिक् । उत्त० १० । दत्त:-भद्राभिधधिरजातीयपुत्रः बढपइन्न-दृढप्रतिज्ञः। भग० ५४४, ६६५। अन्न०४ ।। धिरजातिनृपतिः । आव० ३६६ । दत:-नित्यवासदृष्टान्ते विपा० ५१ । दृढ पतिज्ञः-भव्यविशेषः । विपा० ४४।। सङ्गमस्थविरशिष्यः । आव०. ५३६ । संगमथेराणामायइढप्पहारी-दृढपहारी-कौशाम्ब्यां रथिकः । उत्त० २१४ । रियाणं सीसो । नि० चू० द्वि०६५ आ । कुलइरपुरे गाढप्रहारः । ज्ञाता० २३६ ।
दुश्शिष्यः । मर० । निरयावल्यां तृतीयवर्ग सप्तममपढभूमि-दृढभूमिः । आव० २१६ ।
ध्ययनम् । निरय०२१. ३६ | दत:-सममो. वासदेवः । (अप• ६६).
(५२१)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org