SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ किच्चाइ] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [ किडिभं ओघ० ७२ । कर्त्तनम् । बृ० प्र० २४१ आ। निष्पन्नं वस्त्रम् । बृ० द्वि० २०१ आ। किर चाइ-कर्तव्यानि यानि प्रयोजनानीत्यर्थः, अथवा किट्टिसिय-किल्विषिका भाण्डादय इत्यर्थः । भग० ४८१ । कृत्यानि नैत्यिकानि । ज्ञाता० ६१ । किट्टी-किट्टिजमवयवनिष्पन्नः। ठाणा० ३३८ । किच्चिरस-कियच्चिरेण । आव० ५५६ । किट्टीया-साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा० ३४ । किरचोवएसगो-कृत्योपदेशिक: कृत्यं-कर्तव्यं सावद्यानु- किट्टेइ-कीर्त्तयति-पारणकदिने इदं चेदं चैतस्याः कृत्यं ष्ठानं तत्प्रधानाः कृत्या-गृहस्थास्तेषामुपदेश:-संरम्भसमार- तच्च मया कृतमित्येवं कीर्तनात् । भग० १२५ । ज्ञाता० म्भारम्भरूपः स विद्यते यस्य सः । कृत्यं-करणीयं पचन- | पाचनकण्डनपेषणादिको भूतोपमर्दकारी व्यापारस्तस्योपदे- विट्रं-वाहितं । नि० चू० प्र० २२ अ। कृष्टम् । आव० शरतं गतीति कृत्योपदेशगः कृत्योपदेशको वा। सूत्र० ६३० । कृष्टं कर्षणं लभ्यग्रहणायाकर्षणम् । जं० प्र० १६४। किच्छं-कृच्छम् । आव० ३८४ । | किट्टि-देवविमानविशेषः । सम० ६ । व स्पतिविशेषः । किच्छदुवख-कृच्छदुःख-गाढशरीरायासः । भग० ४७०।। भग० ८०४। किच्छपाणो-कृच्छ्रप्राणः । उत्त० ११८ । | किटिकूडं-देवविमानविशेषः । सम० ६ । किच्छोवगयप्पाण-कष्टगतजीवितव्यः । ज्ञाता० २११। | किट्टिघोसं-देवविमानविशेषः । सम० १२ । किटिभ-क्षुद्रकुष्ठविशेषः । जं० प्र० १७० । नवमं क्षुद्र- काट्ठजुत्त-देवावमानविशेषः । सम०६ । कुष्ठम् । प्रश्न० १६१ । आचा० २३५ । -देवविमानविशेषः । सम० ।। किट्ट-लोहादिमलः । आचा० ३२२ । अच्युतकल्पे विमान | कि टिप्पभ-देवविमानविशेष: । सम०६। विशेषः । सम० ३६ । ऊर्णाद्यवयवाः तन्निष्पन्नं वस्त्रम् । अनन्तकायविशेषः । भग० ३००। बृ० द्वि० २०१ आ। वत्तं-देवविमान विशेषः । सम०६। किट्टइत्ता-कीर्तयित्वा-स्वाध्यायविधानतः संशुद्धय । उत्त० -देवविमानविशेषः । सम०६। ५७२ । गुरोविनयपूर्वकमिदमित्थं मयाऽधीतमिति निवेद्य । -देवविमानविशेषः । सम०६। उत्त० ५७२ । किट्रिसाविया- निचू०प्र० ३२६ अ। किट्टति-अपगच्छति । बृ० तृ० २३३ अ। किदिसिंग-देवविमानविशेषः । सम० ६ । किट्टा-रोमविसेसा । नि० चू० प्र० १२६ अ । किढिसिटुं-देवविमानविशेषः । सम०६ । किट्टिअं-कीत्तितम्-भोजनवेलायाममुकं मया प्रत्याख्यातं तत् किटठुत्तरडिसगं-देवविमानविशेषः । सम०६ । पूर्णमधुना भोक्ष्य इत्युच्चारणेन । आव० ८५१ । किठी-साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा० ३४ । किट्टिका-साधारणबादरवनस्पतिकायिकभेदः । जीवा०२७ । किडए-पाककुम्भी। नि० चू० प्र० ३०३ अ। ट्रिय-कीत्तितं-अन्येषामुपदिष्टम् । प्रश्न०११३ । कीत्ति-[ किडयं । नि० चू० प्र० १०६ आ । ता-पारणकदिने अयमयं चाभिग्रहविशेषः कृत आसीद् अस्यां वि.डिकिडिया-किटिकिटिका-निर्मासास्थिसम्बन्ध्युपवेशनाप्रतिमायां स चाराधित एवाधुना मुत्कलोऽहमिति गुरुसमक्षं दिक्रियासमुत्थः शब्दविशेषः । भग० १२५ । निर्माकीर्तनादिति । ठाणा० ३८८ । सास्थिसम्बन्धी उपवेशनादिक्रियाभावीशब्दविशेषः । ज्ञाता किट्टिसं-उर्णादीनां यदुद्धरितं किट्टिसं तन्निष्पन्नं सूत्रमपि ७६ । ऊर्णादीनामेव द्विकादिसंयोगतो निष्पन्नं सूत्रम्, उक्तशेषा- किडिकिडीभूयं- । विपा० ७६ । श्वादिलोमनिष्पन्नं बा किट्टिसम् । अनु० ३५। कुतवो किडिभं-कुट्ठभेदो । नि० चू० द्वि० ६२ अ । जंघासु कालावरक्को किट्टिसं । नि० चू० प्र० १२६ अ । ऊर्णाद्यवयव- भं रसियं वहति । नि० चू० प्र० १२७ आ। शरीरैक (:२६२ ) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016075
Book TitleAlpaparichit Siddhantik Shabdakosha Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1964
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy