SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ कालसौकरिकः ] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [ काली % 353 कालसौकरिकः-नामविशेषः । सूत्र० १७८ । महदाप- विशेषः । औप० ७१ । भग० ३२२, ४८१ । गतोऽपि स्वत: महदापद्गतेऽपि च परे आमरणादसञ्जाता- कालालोणे-कृष्णलवणं-सैन्धवलवणपर्वतैकदेशजम् । दश० नुतापः । आव० ५६० । अभव्यकुमुदम् । बृ० प्र० १८८ ।। कालसौकरिकादि: । सूत्र० १२२ । कालावभासे-कालावभासः, कालदीप्तिर्वा । भग० २६६ । कालहत्थी-कालहस्ती कलम्बुकायां प्रत्यन्तिकः । आव० कालावीचिमरणं-यथाऽऽयुष्ककाले मरणम् । उत्त०२३१ । २०६ । कालास -पापित्यीयः । भग० १९ । प्रथमकालय-कालहत:-ग्रामेयकविशेषः । आव० ५५४ ।। शतकगतद्रष्टान्तः । भग० ३२७ । कालहेसि-काले-अराजकानां राजनिर्णयार्थके अधिवासना- | कालिगं-कालिङ्गम् । प्रज्ञा० ३७ ।। दिके समये हेषते शब्दादयतीत्येवंशीलं कालहेषि । ज०प्र० कालिगी-वल्लीविशेषः । भग०८०३। आचा०५७। प्रज्ञा०३२। २३७ । कालिकाचार्य:-गर्दभिल्लस्य शिक्षादाता । नि० चू० प्र० काला-कालार्थ एकादशः । भग० ५११ । पिशाच ३०४आ,२५६ । अशठाचीर्ण द्रष्टान्तः । ७० त० १४ अ। भेदविशेषः । प्रज्ञा० ७० । मथुरायां जितशत्रुराज- कालिगि-संज्ञाविशेषः । विशे० २७७ । वेश्या । उत्त० १२० । काला सन्निवेशः । सिंहविद्युन्मती कालिञ्जर-नगविशेषः । उत्त० ३८३ ।। गोष्ठीस्थानम् । आव० २०१ । कालिनी-आद्रदेवता, रौद्रीत्यपरनाम । जं० प्र० ४६६ । कालाइक्कमो-कालस्यातिक्रमः, कालातिक्रमः । आव० कालिपोरेति-काकजनावनस्पतिविशेषपर्व । अनुत्त० ४ । ८३८ । कालियं-काले-प्रथमचरमपौरुषीलक्षणे कालग्रहणपूर्वकं पठ्यकालाएस-कालप्रकारः । कालतः । भग० ८०६ ।। त इति कालिकम् । विशे० ६२७ । दिवसनिशाप्रथमपश्चिकालागुरु-गन्धद्रव्यविशेषः । सम० ६१ । कृष्णागुरुः । मपौरुषीद्वय एव पठ्यते तत्, तत्कालेन निवृत्तं कालिकम् , प्रश्न० ७७ । गन्धद्रव्यविशेषः । कृष्णागुरुः । सम० १३८ । उत्तराध्ययनादि । ठाणा० ५२ । नंदी० २०४ । कृष्णागुरुः । जं० प्र० ५१ । सुगन्धिद्रव्यविशेषः । जीवा० कालेन निर्वृत्तं कालिकम्,प्रमाणकालेनेति भावः । दश०२ । १६०,२०६ । प्रज्ञा०८७ । कालियदीवे-द्वीपविशेषः । ज्ञाता० २२८ । कालाणुट्टाई-यद्यस्मिन् काले कर्तव्यं तत्तस्मिन्नेवानुष्ठातुं | कालियपुत्ते-कालिकपुत्रः। स्थविरविशेषः । भग० १३८ । शीलमस्येति कालानुष्ठायी, कालानतिपातकर्तव्योद्यतः । कालियसुयं-इहैकादशाङ्गरूपं सर्वमपि श्रुतं कालग्रहणादिआचा० १३२ । विधिनाऽधीयत इति कालिकम् । विशे० ९३१ । कालातिवंत-काल-दिवसस्य प्रहरत्रयलक्षणं अतिक्रान्तः कालिकश्रुतं एकादशाङ्गरूपः । भग० ७६२ । कालिकश्रतं एकादशाङ्गरूप कालातिक्रान्तः । भग० २६२ । कालियसुयमाणुओगिए-कालिकश्रुतानुयोगे-व्याख्याने निकालातिवंता-ऋतुबद्धे काले वर्षाकाले च यत्र स्थितास्त युक्ता:-कालिकश्रुतानुयोगिका:, कालिकश्रुतानुयोग एषां स्यामृतुवद्धे काले मासे पूर्णे वर्षाकाले चतुर्मासे पूर्णे यत् | विद्यते इति कालिकश्रुतानुयोगिनः । नंदी० ५१ । तिष्ठति सा कालातिक्रान्ता । बृ० प्र० ६३ अ । तृष्णाबु- कालिया-काले सम्भवन्तीति कालिकाः-अनिश्चितकालान्तभुक्षाकालाप्राप्ताः । ज्ञाता० ११३ । रप्राप्तयः । उत्त० २४३ । कालिका-श्रेणिकभार्या । कालापाय-काल इत्यत्रापि कालादपायः कालापायः, काल- आव० ६८७ ।। एव वा । दश० ३६ । कालियावाए-कालिकावातः-प्रतिकूलवायुः । ज्ञाता०१५८ । कालायवसितो-कालादवैश्यः । व्य० द्वि० ४३२ आ। कालियावायरहिए-कालिकावातरहितः । आव० ३८७ । कालायस-लोहः । जं० प्र० ३७, २३८ । जीवा० १९२। काली-चमरेन्द्रस्य प्रथमाऽग्रमहिषी । भग० ५०३ । लोहं । नि० चू० द्वि० ८७ अ । कालायसम्-लोह- काली-अन्तकृद्दशानां अष्टमवर्गस्य प्रथममध्ययनम् । ( २८८ ) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016075
Book TitleAlpaparichit Siddhantik Shabdakosha Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1964
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy