SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ कामरए] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [ कायकं कामरए-कामलक्षणं रजः कामरजः । कामरतः । कामा- | कामोत्कोचकारि । प्रभ० १४१ । नुराग: । भग० ४८३ । कामोत्तरावडिसए-कामोत्तरावतंसकः, विमानविशेषः । कामरुवविउविणो-कामरूपविकरणाः, यथेष्टरूपाभि- | जीवा० १३८ । निर्वृर्तनशवितसमन्विताः। उत्त० १८७ । काम्पिल्य-अङ्गदेशे नगरी । ज्ञाता० १२५ । पञ्चाला कामरुविणो-कामरूपिणः-कामः-अभिलाषस्तेन रूपाणि यत्र काम्पिल्यं-नगरम् । ज्ञाता० १२५ । कामरूपाणि तद्वन्तः-विविधवैक्रियशक्त्यन्विताः । उत्त० काम्पिल्यपुरं-द्रुपदराजधानी । प्रश्न० ८७ । २५२ । कायंदी-काकन्दी, पुरुषपुण्डरीकवासुदेवनिदानभूमिः । आव० कामल-औणिक, वस्त्रम् । व्य० द्वि० १६२ अ । १६३ । नगरीविशेषः । भग० ५०१ । कामलालसा-विषयलम्पटा: । उत्त० ५३० । काय-जीवस्य निवासात् पुद्गलानां चिते: पगलानामेव केषाकामलेसं-कामलेश्य-विमानविशेषः । जीवा० १३८ । । ञ्चित् शरणात्, तेषामेवावयवसमाधानात् काय:-शरीरम् । कामवन्नं-कामवर्ण-विमानविशेषः । जीवा० १३८ । । आव० ४५६ । भूमिस्फोटकविशेषः । आचा० ५७ । कामविणए-शब्दादिविषयसम्पत्तिनिमित्तं तथा तथा औदारिकादित्रयं घातिचतुष्टयं वा, अथवा-चीयत इति प्रवर्तनं कामविनयः । उत्त० १७ । कायः । आचा० २५८ । प्रचयः । ठाणा० २१७ । कामवृक्षः-वृक्षोपरिजातो वृक्षः । सूत्रः ३५२ । निकायः । उत्त० ६६० । महाकायः । सूत्र० २७७ । का कामसमनोज्ञः कामा:-इच्छामदनरूपाः कायः-राशिः । प्रदेशराशिः। भग०१४८ । निजदेहः । सम्यग् मनोज्ञा यस्य स, अथवा सह मनोहर्वर्तत इति आव० ५४७ । कापोती, यया स्कन्धारुढया पुरुषाः समनोज्ञः, कामैः सह मनोज्ञः कामसमनोज्ञः, यदिवा पानीयं वहन्ति । पिण्ड० ३६ । चीयत इति कायः कामान् सम्यगनु-पश्चात् स्नेहानुबन्धाज्जानाति सेवत इति निकाय इति । उत्त० १८२ । गण: निकायः स्कन्धः कामसमनुज्ञः । आचा० १२५ । वर्ग: राशिः । विशे० ४१६ । कागः, काकविद्या । कासिंगारं-कामशृङ्गारं-विमानविशेषः । जी० १३८ । आव० ३१८ । गणः, निकायः स्कन्धः वर्गः राशि: पुञ्जः कामसिटुं-कामशिष्टं-विमानविशेषः । जीवा० १३८ । पिण्ड: निकर:-सङ्गातः आकुल: समूहः । विशे० ४२६ । कामा-काम्यन्त इति कामाः स्त्रीगात्रपरिष्वङ्गादयः । कायिकाभूमि गृहस्थसंबद्धां पश्यति । ओघ० ५६ । सूत्र० २६५। इच्छामदनरूपाः,गन्धालङ्करवस्त्रादिरूपा वा। निकायः, पृथिव्यादिसामान्यरूपः । ठाणा० ६७ । औदासूत्र० १८४ । रिकादिः शरीरः पृथिव्यादिषट्कायान्यतरो वा । भग० कामावत्तं-कामावर्त-विमानविशेषः । जीवा० १३८ । ३४७ । वंसो । दश० चू० १३१ । द्विपदादीनां प्रतिकामावसयिता ।सूत्र० १८४ । रूपम् । बृ० तृ० ६८ आ। कामासंसपओण-कामाशंसाप्रयोगः-शब्दादावभिलाषकर-कायकाल:-कायस्थिति: । ठाणा० ३ । णः । ठाणा० २७५ । कायकिलेसो-कायक्लेश:-बाह्यतपो विशेषः । वीरासनाकामिया-लोमपक्षिविशेषः । प्रज्ञा० ४६ । दिभेदरूपः । दश० २६ । बाह्यतपःपञ्चमभेदः । कामिकतीर्थ-लौकिकतीर्थम् । विशे० ४१० । भग० ६२१ । कामियसर-सरःविशेषः । बृ० प्र० ४७ आ । कायकोक्कुईया-कायकौकुच्यम्, यत्स्वयमहसन्नेव भ्रूनयनकामी-पंचविसया कामेतित्ति कामी । नि० चू० द्वि० वदनादि तथा करोति यथाऽन्यो हसति । उत्त० ७०६ । १६० अ। कायकोडिया-काचो-भारोद्वहनं तस्य कोटी-भागः काचकामे कामयते-सेवते । दश० १६८ । . कोटी तथा ये चरन्ति कोचकोटिका: । ज्ञाता. १५२। कामेयगो-लोमपक्षिविशेषः । जीवा० ४१ । |कायक-काचकं-कचकवृक्षफलम । आव० ५३० । । ( २८२) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016075
Book TitleAlpaparichit Siddhantik Shabdakosha Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1964
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy