SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ करडि ] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [ करणवीरिए करडि-करटी । जं० प्र० १०१ । औप० ४६ । अपवादः, विशेषवचनं च । जं० प्र० करडुय-करडुकं-मृतकभक्तम् । व्य० द्वि० ३४२ अ। ५४१ । अभिधानम् । जं० प्र० १३४ । विवक्षितक्रिकरडुयभत्त-घृतपूर्णः । नि० चू० द्वि० १०० आ ।। यासाधकतपं करणम् । अनु० १३४ । पिण्डविशुद्धयादि । करडुकभक्तम्-मृतक भोजनं मासिकादि । पिण्ड० १३४ । अनु० । मृत्पिण्डादि । आव० २७८ । परिभोगो करो-कुरुट:-कुणालानगर्यां दोषार्ते उपाध्यायविशेषः । । जो विवरीयभोगं करेति । नि० चू० द्वि० १२६ आ। आव० ४६५ । पिण्डविशुद्धिसमित्याद्यनेकविधम् । सम० १०६ । करणं-करणं अनादिकालात् संहत्यावस्थानम् । विशे० क्रियते येन तत्करणं मननादिक्रियासु प्रवर्तमानस्यात्मन १२६१ । अपूर्वप्रादुर्भावः । अन्योन्यसमाधानम् । आव.० उपकरणभूतस्तथा तथापरिणामवत्पुद्गलसङ्घात इति ४५७ । पिण्डविशुद्धयादिः । ज्ञाता० ७ । उत्त० ५८० । भावः । ठाणा० १०७ । उल्लगकरणं । नि० चू० प्र० गुरुविषयं शिप्यविषयं च । आव० ४७१ । गुरुशिष्ययोः ४२ आ । करणम् । आव० ४२६ । अङ्गभङ्गविशेषो सामायिकक्रियाच्यापारणम् । आव० ४७१ । यत् प्रयो मल्ल शास्त्रप्रसिद्धः । औप० ६५ । करणं-विविष्टिदिवजन आपन्ने क्रियत इति करणम् । ओघ०७। कालविशेष सो दुर्दिनग्रहणोत्पातदिनादिभ्यो भिन्नदिवसः । जं० प्र० रूपं चतुर्यामप्रमाणम् । उत्त० २०२। जीवपरिणामः । २७३ । उपधिः । औघ० २०७ । प्रयोगकरणं विश्रविशे० ५३४ । करणं न्यायालयम् । नि० चू० प्र० ११२ साकरणं वा । भग० ६३६ । इषु शास्त्रे संयमे वा अ । प्रतिलेखनादि । भग०७२७ । करणम् । दश०६१।। कृतकरणः । बृ० द्वि० ३५ आ । आधाकर्म । वृ० तृ० प्रयोगः । ज्ञाता० ४१ । इन्द्रियम् । कृतकारितानुमति- १२५ आ। शक्तिः । आचा० ३० । पिण्डविशुद्धयादि । रूपम् । भग० ८६ । चारित्रम् । ब्र० प्र० ११८ अ । उत्त० ५८० । भग० १२२, १३६ । कुर्वत इत्यर्थः । अपूर्वकरणम् । उत्त० ५७६ । अवनामादिरावश्यकः । भग० १०४ । जीववीर्यम् । भग ० २५२ । कृतिः । बृ० तृ० १३ अ । गात्रम् । आचा० ८६ । मनः । आव० ४५७ । विशे० ११६५ । कृतिः स्वभावतः एव निर्वृतिर्गृह्यते, करणगुण-कलाकौशल्यम् । आचा० १२ । न पुनः क्रियत इति । विशे० १२६१ । करण:-न्याया अपूर्वकरणादिमाहात्म्येन श्रेणि: लयः । आव० ५२०, ७१७, ८२१, ८२२ । उत्त० करणगुणश्रेणि: प्रक्रमात्क्षपकश्रेणिरेव गृह्यते । उत्त ०५८०। ३०१ । नंदी० १६३ । परिणामविशेषः । बृ० प्र० करणेन-अपूर्वक रणेन गुणहेतुका श्रेणि: करणगुणश्रेणि:१७ अ । आरंभः । बृ० प्र० १५८ अ । क्रिया । सर्वोपरितनस्थितेर्मोहनीयादिकर्मदलिकान्युपादायोदयसमया नंदी० १६०। आव० ८२१ । उत्त० १४६ । खण्डनम् । त्प्रभृतिद्वितीयादिसमयेष्वसह्यातगुणपुद्गलप्रक्षेपरूपाऽऽन्त बृ० प्र० १७१ आ । उत्त० २०४ । वैयावृत्त्यम् । मौहूर्तिकी। उत्त० ५७६ । ओघ० ४५ । स्थापनम् । बृ० प्र० २३८ अ । बवादि- करणजड्डो- । नि० चू० द्वि० ३६ आ। गणितः । ओघ० ११५ । क्रियासिद्धौ प्रकृष्टोपकारकं करणतंतोवदरिसणत्थं-करणतंत्रोपदर्शनार्थं, मनोवाक्सम्यग्दर्शन ज्ञानचारित्राणि । आचा० ४१६ । पादकर्म । कायलक्षणकरणायत्ततोपदर्शनार्थम् । विशे० १३२८ । ६० द्वि० २१८ आ । क्रियतेऽनेनेति करणं क्रियायाः करणपती-न्यायाधीशः । नि० चू० त० १०१ अ। साधकतमं कृतिर्वा करणं-क्रियामात्रम् । भग ० ७७३ । । करणपर्याप्त- । प्रज्ञा० २६ । कर्म उत्प्लवनलक्षणं यत्करण-क्रियाविशेषः । भग० | करणया-करणानां-संयमव्यापाराणां भाव:-करणता । १२८ । अवश्यं विपाकदायित्वेन निष्पादनं निधत्तादि- ज्ञाता० ५२ । रवरूपमिति । भग० ६३८ । इन्द्रियं कृत्यं वा । प्र० करणविहीणो-क्रियाहीनः । मर० । ४१ । न्यायालयः । बृ० तृ० ३३ अ । साधनम् ।। करणवीरिए-लब्धिवीर्यकार्यभूतो क्रियाकरणं तद्रूपं कर ( २६८ ) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016075
Book TitleAlpaparichit Siddhantik Shabdakosha Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1964
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy