SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ कप्पा ] अल्पपरिचितसैद्धान्तिकशब्दकाषः, भा० २ [ कब्बड्ड श्वारे, विमानानि, देवावासविशेषाः, अथवा कल्पाश्च ठाणा० २६८ । सौधर्मादयो विमानानि च तदुपरिवर्तित्रैवेयकादीनि कल्प-कप्पियं-कल्पितं-इष्ट, रचितं वा । औप० ५६ । विमानानि तेषु उपपत्ति:-उपपातो-जन्म यस्याः सकाशात् | कप्पिया-कल्पिता:-व्यथस्थिताः । आचा० ३०५ । सा कल्पविमानोपपत्तिका । ठाणा०.६८ । कप्पियारं-कल्पिक । बृ० प्र० २०७ आ। कल्पितार-मार्गकप्पा-कल्पा । कल्पनीया । प्रश्न० ५१ । दर्शकः । बृ० द्वि० १२१ आ। कप्पागं-दण्डम् । आव० ७०० । कल्पाक-सूत्रतोऽर्थतश्च कप्पूर-तंबोलपत्तसहिया खायइ । नि० चू० द्वि० ६० प्राप्तं भिक्षुम् । व्य० द्वि० ५६ आ । अ। कर्पूर:-घनसारः । प्रश्न० १६२ । करपातीत-जिनकल्पस्थविरकल्पाभ्यामन्यत्र । तीर्थकरः ।। कप्पूरपुड-गन्धद्रव्यः । ज्ञाता० २३२ । भग० ८६४ । कप्पेऊणं-कल्पयित्वा प्रक्षाल्य । ओघ० २२२ । कप्पायं-कल्पः-उचितो य आयः-प्रजातो द्रव्यलाभः स कप्पेति-कल्पयति-छिन्दति । आव० १२३ । कल्पायः। विपा० ५७ । कल्पाक:-शिरोजबन्धकल्पज्ञः।। कप्पमाणे-कल्पयन्-कुर्वाणः । ज्ञाता० २३८ । औप० ७७ । कप्पोवगा-कल्प्यन्ते-इन्द्रसामानिकत्रास्त्रिशादिदशप्रकारकप्पासट्टिमिजिया-कासास्थिमिञ्जिका - त्रीन्द्रियजन्तुवि- त्वेन देवा एतेष्विति कल्पा:- देवलोकास्तानूपगच्छन्ति शेषः । जीवा० ३२ । उत्पत्तिविषयतया प्राप्नुवन्तीति कल्पोपगाः । उत्त० ७०२। कप्पासिअ-त्रीन्द्रियजीवविशेषः। उत्त० ६६५ । कप्पोववण्णे-कल्पेषु-सौधर्मादिषु,उपपन्नः । जीवा० ३४६ । कप्पासिए-कासिकः । अनु० १४६ । कप्पोववन्नगा-सौधर्मादिदेवलोकोत्पन्नाः । ठाणा० ५७ । कप्पासिया-कर्मार्य भेदविशेषः । प्रज्ञा० ५६ । कप्पोववन्ने-कल्पेषु-सौधर्मादिषु उपपन्नः कल्पोपपन्नः । कप्पासो-पोंडा वमणी तस्स फलं पम्हा कच्चणिज्जा सणो सूर्य० २८१ । वणस्सति जाती, तस्स वग्गो कप्पणिज्जो कप्पासो भण्णति। कबंध-कबन्धं-शिरोरहितकडेवरम् । प्रश्न० ५० । एला लाडाणं गड्डरा भण्णंति तस्स रोमा कञ्चणिज्जा | कब्बड-क्षुल्लप्राकारवेष्टितं-कर्बटम्। प्रज्ञा० ४८ । आचा० कप्पासो भण्णति । नि० चू० प्र० १६१ आ। २८५ । राज० ११४ । जीवा० ४०, २७६ । कुनगरम् । कप्पिअ-कल्प्यम् । आव० ११५ । कल्पितं स्वबुद्धि- | भग० ३६ । प्रश्न० ६६, ३६, ५२ । सूत्र० ३०६ । कल्पनाशिल्पनिर्मितम् । दश० ३४ । कल्पितः-यथा- ठाणा० २६४ । अनु० १४२ । औप० ७४ । नि० चू० स्थानं विन्यस्तः । जं० प्र० १८९ । कल्पिक, एषणीयम् । प्र० २२६ अ । कुनगरं, जत्थ जलथलसमुन्भवविचित्तदश० १६८ । कल्पिक:-सूत्रादिद्वादशविधः । बृ० प्र० भंडविणियोगो णत्थि । दश० चू० १५७ । कर्बट-पांशु६२ आ । प्राकारनिबद्धं क्षुल्लकप्राकारवेष्टितम् । व्य० प्र० १६८ अ । कपिआ-कल्पिका याः सौधर्मादिकल्पगतवक्तव्यतागो दश० १६३ । कर्बटानि-क्षुल्लकप्राकारवेष्टितानि अभितः चरा ग्रन्थपद्धतयस्ताः कल्पिकाः । नंदी० २०७ । पर्वतावृतानि वा । जं० प्र० १२१ । कर्बट:-महाशूद्रकप्पिआकप्पिअं-कल्पाकल्पप्रतिपदिकमध्ययनं कल्पाक सन्निवेशः । दश० २७५ ।। ल्पम् । नंदी० २०४ । कब्बडए-अष्टाशीत्यां षोडशमहाग्रहः । ठाणा० ७८ । कप्पिओ-कल्पितः। विपा० ३८ । कल्पितो-भेदवान् । कब्बडमारी-मारीविशेषः । भग० १६७ । कल्पिक:-उचितः । विपा० ४७ । कल्पितः-वस्त्रवत् | कब्बरूवं-नगरविशेषः । भग० १६३ । खण्डितः । उत्त० ४६० । कल्पितः-कल्पनीभिर्वस्त्र- कब्बडाति-कूनगराणि । ठाणा० ८६ । वत्खण्डितः । उत्त० ४६० । कब्बडिया-अत्ताणा । नि० चू० द्वि० ११ अ । कप्पिते-कल्पिकं-कल्पनीयमुचितमभिग्रहविशेषाद्भक्तादि । | कब्बड्ड-बालकः । ग० । ( २६१ ) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016075
Book TitleAlpaparichit Siddhantik Shabdakosha Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1964
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy