SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ कन्छुभरि ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २ . [ कट्टकम्माणि १२७ आ । जं० प्र० ३२ । कच्छु भरि-गुच्छाविशेषः । प्रज्ञा २३ । । कज्जसेणे-तृतीयायामवप्पिण्यां भारतवर्षे पञ्चमः कुलकच्छल-कण्डूमान् । विपा० ७४ । पामावान् । बृ० द्वि० करः । सम० १५० । २२२ आ । कण्डूतिमान् । प्रश्न० १६१ । । कज्जोयए-अष्टाशीत्यां पञ्चदशो महाग्रहः । ठाणा० ७८ । कच्छल्लरणारए-एतन्नाम्ना तापसः । ज्ञाता० २२० । कज्जोवए-कार्योपगः । अष्टाशीत्यां षोडशो महाग्रहः । कच्छू-कच्छू:-पामणा(मा) । जीवा० २८४, ३०८ । ___ जं० प्र० ५३४ । आ० ३७८ । पामा । बृ० द्वि० २२२ अ । जं० कटक-गिरिपादः । दुर्ग: । व्य० द्वि० ४२ आ। सैन्यम् । प्र० १७० । निः चू० द्वि०६२ अ । व्य० द्वि०१६२ नंदी० १६१ । सैन्यं किलिज वा। प्रश्न०६। उपअ । करणभेदः । आचा० ६० । कच्छोटकः-चरकः । भग० ५० । . कटकमद-कटकमन मारणमादिश्य । ठाणा० ४१२ । कच्छोटग-कच्छोटकः । आव० ४१३ । कटकमन मारणार्थं चाऽनुज्ञाताः । विशे० ६५३ । कज्ज-असिवादियं कज्ज भण्णति । नि० चू० प्र० ४२ कटकित:-काष्ठादिभिः कूड्यादौ संस्कृतः । आचा० आ । अपवादकारणम् । अहवा कज्जंति णाण-दसण- ३६१ ।। चरणा । नि० चू० तृ० १२ आ । कार्य:-कर्तव्य: कटादिकारा:-छविकाः । प्रज्ञा० ५८ । समुपस्थितः । आचा० ११६ । अशिवादिनिस्तरणलक्षण: कटासनम-कटासनमित्येतस्माच्छय्येति । आचा० ३२० । प्रयोजनः । व्य० प्र०६अ। गृहकरण-स्वजनसन्मा- कटाहक-पात्रविशेषः । आचा० ३४६ । । . नादिकृत्यः । भग० ७३६ । कटुः-रसस्य द्वितीयभेदः । प्रज्ञा० ४७३ ।। कजइ-फलं भवतीत्यर्थः । भग० ३७३ । क्रियते-व्यथते। कटुका:-सुण्ठ्यादिवत् । उत्त० ६७७ । । यथा शूलं क्रियते-व्ययते ( पीडयति )। आव० ४३३ ।। कटुका-औषधिविशेषः । उत्त० ६५३ । .. कज कोडुवं-कुटुम्बे भवं कौटुम्ब-स्वराष्ट्रविषये कार्यम् । कट्ट-खण्डम् । अनुत्त० ५ । जीवा० १६६ । कट्टर-तीमनोन्मिश्रवृतवटिकारूपो भोज्यविशेषः । पिण्ड ० कजति-क्रियते । ( कर्मकर्तरि ) भवति । ठाणा० २४७ । १७२ । कज्जत्थोकुरटिकास्थानम्-स्थानविशेषः । ओव० १६२ । कट्टरादिकम्-क्वथितम् । वृ० प्र० २३४ आ । कज्जमाणं-क्रियमाणम् - वर्तमानक्रियाक्षणभाविकार्यम् । कट्टारिगा-शस्त्रविशेषः । क्षुरिका । नि० चू० प्र० विशे० ९४१ । ३०४ आ । बजमाणा-क्रियमाणा-ईर्यापथिकी क्रियायाः प्रथमो भेदः। कटु-कृत्वा । उत्त० ७०६, २४६, २५३ । । आव० ६१५ । कट्ठ-काष्ठम् । फलकादि । प्रश्न १६० । कष्ट-दुःखम् । कज्जलंगी-कज्जलाङ्गी । कज्जलगृहम् । ज्ञाता० ६ । ज्ञाता० १६७ । काष्ठम् । आचा० ३३ । श्रीपादिकजल-कज्जलं । मषी। भग०१०। कृष्णवर्णपरिणतः ।। फलकादि । दश० १६३ । स्थूलमायतमेव । ठाणा० प्रज्ञा०१० । ४६६ । कुट्टिमम् । आव० ७६७ ।। कज्जलप्पभा-कज्जलप्रभा । अपरदक्षिणस्यां पुष्करिणी- कटकम्मंताणि-काष्ठकर्मगृहाणि । आचा० ३६६ । नाम । जं० प्र० ३३५ । कट्टकम्म-कोट्टिमादि । नि० चू० द्वि० ७१ अ । काष्ठकज्जलमाणं-भरिज्जमाणं । नि० चू० तृ० ६४ अ। कर्म-काष्ठनिकुट्टितं रूपकम् । अनु० १२ । काष्ठकर्मकज्जलायमाणं-प्लाव्यमानम् । आचा० ३७६ । । प्रतिमास्तम्भद्वारशाखादि । आचा० ६१ । कज्जलेइ-कज्जलमिति । कज्जलं- दीपशिखापतितम् । कटकम्मारिण-काष्ठकर्माणि-रथादीनि । आचा० ४१४ । (अल्प० ३२ ) ( २४६ ) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016075
Book TitleAlpaparichit Siddhantik Shabdakosha Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1964
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy