SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ जडतरी] अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० २ [ जति जड्डतरो-बहलतरी । नि० चू० द्वि० १४१ अ । जणवयकुलं-जनपदकुलं-लोकगृहम् । प्रश्न० ५२ । जड्डो-शून्यः । महाप० । जणवयवग्ग-जनपदवर्ग:-देशसमूहः । भग० १६३ । जढं-रहितम् । व्य० प्र० २४६ आ। परित्यक्त: । ओघ० जणवयसच्च-जनपदसत्यं नानादेशभाषारूपमप्यविप्रति८४ । बृ० प्र० १४४ आ । पत्या यदेकार्थप्रत्यायनव्यवहारसमर्थम् । दश० २०८ । जढा-त्यक्ताः । ओघ० ४६, १७८ । परित्यक्ताः । दश० जणवयसच्चा-जनपदसत्या-पर्याप्तिकसत्याभाषायाः प्र२०५ । बृ० द्वि० २१३ अ । थमो भेदः । तं तं जनपदमधिकृत्येष्टार्थप्रतिपत्तिजनकजण-जन:-सामान्यो जनः । दश० ८३ । लोकः । उत्त० | तया व्यवहारहेतुत्वात् सत्या जनपदसत्या । प्रशा० १६३ । जायत इति जन:-लोकः । उत्त० २४४ । नगरी- २५६ । वास्तव्यलोकः । ज्ञात०१ । औप०२ । जायत इति जनः।। जणवह-जनवधः जनव्यथा वा । भग० ३२२ । आव० ४६ नंदी० १११ । जन:-नगरीवास्तव्यो लोकः। जणवाए-जनवाद:-जनानां परस्परेण वस्तुविचारणम् । सूर्य० २ । परिजनः । दश०८६ । प्राणी । दश० औप० ५७ । ६४ । नगरवास्तव्यलोकः । भग० ७ । जन:-नगरीवा. जणवायं-जनवाद-बूतविशेषम् । जं० प्र० १३७ । स्तव्यलोकः । जं० प्र० ७५ । जणवूह-जनव्यूहः-चक्राद्याकारः समूहस्तस्य शब्दस्तभेदाजणक्खया-लोकमरणानि । भग. १९७ । ज्जनव्यूहः । विपा० ३६ ।। जणग-जनकः-मिथिलायामधिपतिः । आव० २२१ । जणसंनिवाए-जनसन्निपातः-अपरापरस्थानेम्यो जनानां मिथिलानगयाँ राजा । प्रभ० ८६ । जायते इति जनः | मीलनम् । भग० ११५ । लोकः स एव जनकः । सूत्र. १७७ । जणसंमई-जनसम्मर्दः उरो निष्पेषः । भग० ११३ । जणगा-जनका:-मातापित्रादयो जना वा । आचा०२३९ । जणहियाकारणए-जनहितस्याकर्तेत्यर्थः । ज्ञाता० ८१ । जणपणयं-जनहेला। ग० । जणीओ-स्त्रियः । पउ०५१-१२। नार्यः। पउ०७२-५-१०। जणणी-जनयति-प्रादुर्भावयत्यपत्यमिति जननी । उत्त० | जणोणं-नारीणाम् । पउ० ७५-५-१० । ३८ । जण्ण-यज्ञ:-प्रतिदिवसं स्वस्वेष्टदेवतापूजा । जं० प्र० जणत्ता-जनता । आव० ५५६ । १२३ । जणवूहे-जनव्यूहः-चकाद्याकारो जनसमुदायः । भग० ११३, | जण्णजत्ता-यज्ञयात्रा । आव० ५७८ । जण्णजसो-यज्ञयशाः सत्यो (शौचो)दाहरणे समुद्रविजयजणमणणयणाणंदो-जनमनोनयनानन्दः । आव० ३५८ । राज्ये उच्छवृत्तिस्तापसः । आव० ७०५ । जणमारि-जनमारि । आव० ६३ । जण्णदत्तो-यज्ञदत्तः । उत्त० १११ । जणवओ-जनपद:-विशिष्टलोकसमुदायो वा ग्रामादिवा- | जण्णवाडं-यज्ञवाट:, यज्ञपाट: वा । उत्त० ३५८ । स्तव्यजनसमुदायः । बृ० प्र० १९६ आ। जण्णिए--यज्ञेन यजति लोकानिति याज्ञिकः । आव०२४०। जणवतो-जनपद:-जनवृन्दम् । उत्त० ११३ । देशः । | जण्णुयं-जानु । आव० ६७० । आव० ३१७ । जण्ण-यज्ञः-नागादिपूजारूपः । आव० १२६ । जणवय-जनपद:-देशः । ठाणा० ४८६ । जनपदे भवाः जतणं-यजनं-अभयस्य दानं यतनं वा-प्राणिरक्षणं प्रयत्नः। जानपदा:-कालप्रष्टादयो राजादयो वा मगधादिजनपदा अहिंसाया अष्टचत्वारिंशत्तमं नाम । प्रश्न. ६९ वा । आचा० १६३ । जति-यतिः-प्रवजितः । ओघ० ११६ । यतिदोष:-अस्थाजणवयकहा-रम्यो मध्यदेश इत्यादिरूपा जनपदकथा । | नविच्छेदः, तदकरणं वा, सूत्रदोषविशेषः । आव० ३७४ । : दश० ११४ । यतन्ते उत्तरगुणेषु विशेषत इति यतयो-विचित्रद्रव्याद्य( ४२६) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016075
Book TitleAlpaparichit Siddhantik Shabdakosha Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1964
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy