________________
जंदिटुं]
आचार्यश्रोआनन्दसागरसूरिसङ्कलितः-
[जंपियतिलकीडगा
जंदिटुं-यदाचार्यादिना दृष्टमपराधजातं तदेवालोचयति । | ३५ । सर्वद्वीपसमुद्राणामभ्यन्तरवर्ती द्वीपः । प्रज्ञा० ३०७ । भग०११६ । ठाणा० ४८४ ।
जम्ब्या-सुदर्शनापरनाम्न्याऽनाहतदेवावासभूतयोपलक्षितो जनतो-यज्ञयाजिनः । निरय० २५ ।
द्वीप: जम्बूद्वीपः । जं० प्र० प्रस्ता० ४ । जंपानं-युगम् । अनु० १५६ ।
जंबूद्वीपप्रज्ञप्ति-जम्ब्वा-सुदर्शनापरनाम्न्याऽनादृतदेवावासजंपियं-जल्पितं-मन्मनोल्लाप दि । उत्त० ६२६ । | भूतयोपलक्षितो द्वीपो जम्बूद्वीपस्तस्य प्रकर्षण-नि:शेषकुजंबवइ-जाम्बवती, अन्तकृद्दशानां पञ्चमवर्गस्य षष्ठमध्य- तीथिकसागम्य यथावस्थितस्वरूपनिरुपणलक्षणेन ज्ञप्तिःयनम् । अन्त० १५ ।
ज्ञापनं यस्यां ग्रन्थपद्धती शतिर्शानं वा यस्याः सकाशात जंबवई-जम्बूमती । अन्त० १८ ।
सो, अथवा जम्बूद्वीप प्रान्ति पूरयन्ति स्वस्थित्येति जम्बूजंबवती-जाम्बूमती, कृष्णवासुदेवराज्ञी। अन्त० १८ ।। द्वीपप्राः जगतीवर्षवर्षधराधास्तेषां ज्ञप्तिर्यस्याः सकाशात् जंबालः-कईमः । ठाणा० १४५ ।
सा। जं० प्र० ४। जंबुडालं-जम्बूशाखा । आव० ३१८ ।
जंबूपेठे-जम्बूपीठम् । जं० प्र० ३३० । जंबुद्दीवे-नवमशतके जम्बूद्वीपवक्तव्यताविषयः प्रथमो- जंबूफलं-जम्बूफलं फल विशेषः । प्रज्ञा० ३६० । द्देशकः । भग० ४२५ । जम्ब्वुपलक्षितस्तत्प्रधानो वा | | जंबूफलकलिका-रिष्ठाभा या मदिरासा । जं० प्र० १००। द्वीपो जम्बूद्वीपः । आव० ७८८ ।
जंबूफलकालिवरप्रसन्ना-सुराविशेषः । जीवा० ३५१ । जंबुफलकालिया-जम्बूफलवत् कालेव कालिका जम्बूफल- | जंबूवई-जम्बूवती। आव० ६५ । कालिका । प्रज्ञा० ३६४ ।
जंबूवणं-जम्बूवनं-जम्बूवृक्षा एव समूहभावेन यत्र स्थिताजंबुवत्-सुग्रीवराजस्य मन्त्री । प्रश्न० ८६ ।
स्तत् । जं० प्र० ५४० । जंबुवती-नारायणराज्ञी । बृ० प्र० ३० आ । जंबूसंडं-जम्बूखण्डं-ग्रामविशेषः । आव० २०७ । जंबू-वृक्षविशेषस्तदाकारा सर्वरत्नमयी या सा जम्बूः । जंभका-जम्भकाः तिर्यग्लोकवासिनो देवविशेषः । प्रश्ना० ठाणा० ४३७ । सुधर्मस्वामिनः शिष्यः । सूत्र० ७२ ।। ११६ । प्रज्ञा० २२ । जम्बू:-अपरनामसुदर्शना, वृक्षविशेषः । | जंभगो-जृम्भक:-व्यन्तरः । आव० १८० । उत्त० ३५२ । जम्बू:-उत्तमतरुविशेषः । प्रश्न० १३६ । | जंभया-ज़म्भन्ते विजृम्भन्ते स्वच्छन्दचारितया चेष्टन्ते ये स्थविरः । बृ० प्र० १६६ अ । सत्पुरुषत्वे दृष्टान्तः । ते जम्भकाः-तिर्यग्लोकवासिनो व्यन्तरदेवाः । भग० बृ० प्र० २३० अ । सुहम्मस्स सिस्सो। नि० चू०प्र० । ६५४ । २४३ अ । जम्बुणामेण पितापव्वावितो । नि० चू० | जंभा-जम्भा मत्स्यबन्धविशेषः । विपा० ८१ । द्वि० २६ आ । एकास्थिवृक्षविशेषः। प्रज्ञा० ३१ ।। जंभाइए-जृम्भितं-विवृतवदनस्य प्रबलपवननिर्गमः । भग० ८०३ । ज्ञाता० १ ।
आव० ७७६ । जंबूणय-जाम्बूनदं-रक्तसुवर्णम् । जं० प्र० ३७४ । | जंभायंत-विजृम्भमाणं-शरीरचेष्टाविशेषं विदधानम्। ज्ञाता०
सुवर्णम् । जं० प्र० ५६ । जंबूणया-जम्बूनदं-ईषद्रक्तस्वर्णम्, सिरिनिलयम् । जं० भियगाम-जृम्भिकाग्रामम् । आव० २२६, २२७ । प्र० २८४ ।
जंपिय-यापित:-कालान्तरप्रापितः । ज्ञाता० २३१ । जंबूणयामय-जाम्बूनदमयौ-सुवर्णनिर्वृत्ती। भग० ४५६ । जंपियतिलकीडगा-यापिताः कालान्तरप्रापिता ये तिला:जंबूदीवंतो-जम्बूद्वीपान्तः-जम्बूद्वीपदिक् । जीवा० ३१५।। धान्यविशेषास्तेषां ये कीटकाः-जीवविशेषस्तद्वद् ये वर्णजंबूद्दीवे-जम्बूवृक्षोपलक्षितो द्वीपो जम्बूद्वीपः । अनु०६०। साधात् ते तथा तांश्च यापिततिलकीटकाः । ज्ञाता० जम्ब्वा वृक्षविशेषेणोपलक्षितो द्वीपः जम्बूद्वीपः । ठाणा० २३० ।
( ४२६ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org