SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ छविदोसो ] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [छारियन्भूय छविदोसो-छवि:-अलङ्कारविशेषस्तेन शून्यं छविदोषः, | प्र० २३० आ । सूत्रस्य त्रयविंशतितमो दोषः । अनु० २६२ । छायणओ-छादनत:-अनुष्ठानभेदः । आचा० ३६८ । छविपत्ता-छवि: प्राप्ता जातेत्यर्थः । ठाणा० ६७ ।। छाया-शङ्कछाया । बृ० प्र० ४२ अ । शङ्कवादिप्रतिच्छाछविपव्वा-छवि-मतुब्लोपाच्छविमन्ति-त्वग्वन्ति पर्वाणि यारूपा छाया । विशे० ४३६ । प्रभया आतपाभावलसन्धिबन्धनानि छविपर्वाणि । ठाणा० ६७ । क्षणया युक्ता । सम० १५५ । आकारः । राजा० ७४ । छविमत्यः-औषधिविशेषाः । आचा० ३६१ । प्रतिबिम्बम् । उपा० २६ । उन्नतिः । उप० मा० गा० छवियत्ता-छवियोगाच्छविः स एव छविकः, स चासो ३२७ । छारा(ताः) कसघातव्रणाङ्कितशरीराः । दश० 'अत्त'त्ति आत्मा-शरीरं छविकात्मा । ठाणा० ६७ । २४८ । दीप्तिः । जीवा० १६१ । प्रभा । बृ० प्र० १५४ छवी-छविमान्, उदात्तवर्णया सुकुमारया च त्वचा युक्तः। आ। सन्निभा । उत्त० ६५२ । समुदायशोभा । प्रज्ञा० जीवा० ७७ । कमलादिसेंगा। नि० चू० प्र० २७३ आ। ८८ । आकार:-छायाशब्दआतपप्रतिपक्षवस्तुवाची । छविया-छविका:-कटादिकाराः । प्रज्ञा० ५६ । जीवा० १८७ । जं० प्र० २८ । कीत्तिः । नि० चू० छाउद्देसे-छायोद्देशः। सूर्य० ६६ । द्वि० १३४ आ। दीप्तिः । औप० १६ । शोभा । छाए-सदृशः । भग० ७५४ । भग० १३२ । औप० ५० । छयति छिनत्ति वाऽऽतपछाएउ-छदित्वा; ढंकिउं । आव० ६६१ । मिति छाया। उत्त० ३८ । आतपवारणलक्षणा । छाएल्लय-छायार्थी । उत्त० ११६ । प्रश्न० ७६ । औप० ६७ । दीप्तिः । सम० १४० । छाओ-बुभुक्षितः । ओघ० १८६ । छातः-बुभुक्षितः । शरीरप्रभा । जीवा० २७७ । प्रकृतिः । भग० ६८३ । पिण्ड० १७६ । शैत्यगुणा । उत्त० ५६१ । कान्तिः । जं० प्र० ५७ । छागलिक: । ठाणा० ५०८ । छायागती-छायामनुसृत्य तदुपष्टम्भेन वा समाश्रयितुं छागले । विपा० ६६ ।। गति: छायागतिः-विहायोगते वमो भेदः । प्रज्ञा० ३२७ । छाण-छादनं-दर्भादिमयं पटल मिति । भग० ३७६ । छायाणुमाणप्पमाणं-छायानुमानप्रमाणम् । सूर्य० ६८ । छाणं-आच्छादनम् । जीवा० १८० । नि० चू० प्र० छायाणुवातगती-छायायाः स्वनिमित्तपुरुषादेरनुपातेन७ अ । भनुसरणेन गतिः छायानुपातगतिः, विहायोगतर्दशमो छाणपिंडो-छगण (गोमय)पिण्ड: । आव० ४२२ । भेदः । प्रज्ञा० ३२७ । छाणविच्छ्य-छगणवृश्चिकः, चतुरिन्द्रियजन्तुविशेषः । छायाणुवादिणो-छायानुवादिनी । सूर्य० ६५ । जीवा० ३२। छायालीसं-षट्चत्वारिंशत् । पिण्ड० १७६ । छाणविच्छुया-चतुरिन्द्रियविशेषः । प्रज्ञा० ४२। छारं-क्षारं-रक्षा। ओघ० १४२। आव० ३०८, ६२१ । छाणा । दश० चू० ४४, ५५ । भस्म । आव० २१८ । क्षारम् । आव० ३०८ । छाणिय-क्षालितो-गालितः । बृ०प्र० ८१ अ । भूतिः । ओघ० १४३ । क्षार:-भूतिः । ओघ० १४० । छातो-क्षुधितः । नि० चू० प्र० ३५४ अ । क्षारः भस्म । बृ० प्र० ८० अ । छादयति-आवरयति । जीवा० २५६ । छारकयार-भस्मकचवरः । आव० २१८ । छायंत्ति-प्राकृत्त्वात् छायावन्तः शोभमानशरीराः । सम० | छारा-भोया । नि० चू० द्वि० १०४ अ । १५६ । क्षारावगुण्ठितवपुषः । पिण्ड० ६८ । ... छाय-क्षुधितः । नि० चू० प्र० २८६ अ । छारिए-क्षारकं-भस्म । भग० २१३ । छायणं-छादनं-स्थगनम् । आव० २६४ । दर्भादिपटल- | छारिय-क्षारराशिः । दश० १६४ । करणम् । प्रभ० १२७ । छज्जकरणं छायणं । नि० चू० | छारियब्भूय । भग० १६६ । ( ४२० ) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016075
Book TitleAlpaparichit Siddhantik Shabdakosha Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1964
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy