SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ छगलगगलवलया ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० २ छज छगलगगलवलया-छगलकस्य पशोर्गलं-ग्रीवां वलयन्ति- छड्डेख-छदि विद्ध्यात् । आचा० ३३० । मोटयन्ति ये ते छगलकगलवलकाः । पिण्ड०१८ । त्यजेत् । आव० ३६५ । छगलपुर-सिंहगिरिराजधानी । विपा० ६५ । छईत्ता-त्यक्त्वा। आव० ३२४ । छगलयं-छगलकम् । आव० २१२ ।। छण-जत्थ विसिद्ध भत्तपाणं उवसाहिज्जति । नि० चू० छगलीए । विपा० ६५। तृ० १४ आ । इन्द्रोत्सवादिलक्षणः । भग० ४७३ । छज्जइ-राजते । जं० प्र० २०२। ऊसवो। नि० चू० द्वि० २०० आ । जत्थ एकतविछज्जीवकायसंजमु-पण्णां जीविनिकायानां पृथिव्यादिल- सेसे कज्जति सो छणो । नि० चू० द्वि० १६२ अ । क्षणानां संयमः-सङ्घट्टनादिपरित्यागः षड्जीवकायसंयमः। क्षणं-इन्द्रमहादि । व्य० द्वि० ३४२ आ । ज्ञाता० ५६ । आव० ४६२ । क्षणः उत्सवः । ओघ० ४६ । ज्ञाता०६६क्षणनं छजीवणियज्झयणं-षड्जीवनिकाध्ययनं, दशवकालिके | क्षण:-हिंसनम् । आचा० १४८ । अवसरः । आचा० चतुर्थमध्ययनम् । दश० १२० । - १४८ । क्षणः। आव० २२०, २७३, ६६२ । क्षण:छटुं-षष्ठं-उपवासद्वयरूपम् । जं० प्र० १४५ । बहलोकभोजनदानादिरूपः । ज्ञाता०८१। छट्टण्णकालिओ-षष्ठान्नकालिकाः । आव० ३५२ ।। छणदिवस-क्षणदिवस:-क्षणमात्रदिवसः । आव० ६६२ । छट्ठभत्तं-षष्ठभक्तम् । आव० ३५२ । छणपए-क्षणपद:-हिंसास्पदेन प्राण्यूपमर्दजनितः । आचा० छटाण-पासत्यो उसण्णो कुपीलो ससत्तो अहाछंदोणिति । १४७ । तो य । नि० चू० प्र० २६१ अ । छणिए-छगलीविशेषः । विपा० ६५ । छट्ठोपक्खेणं । आचा० ४२१ । | छणूसवे-क्षण:-प्रतिनियतः कौमुदीशक्रमहादिकः, उत्सव:छडछड । विपा० ७२ ।। पुनरनियतो नामकरणचूडाकरणपाणिग्रहणादिकः, अथवा छडालं-व्याप्तम् । पउ० २८-११६ । यत्र पक्वान्नविशेषः क्रियते स क्षणः, यत्र तु पक्वान्नं छड्डणं-छर्दनं वाताहिद्रव्यप्रयोगकृतम् । विपा० ८१ । परि- विनाऽपरो भक्तविशेषः स उत्सवः । प्र० बृ० १०४ अ । त्यागः । ओघ० ४६ । छर्दनम् । ओघ० १५२ । छर्दनं- | छणुसवियं-छणो ऊसवो छणूसवो तम्मि जं परिहिज्जति वमनम् ऊर्ध्वादिदोषः । ओघ० १३६ । वमनम् । ओघ० तं छणूसवियं । नि० चू० द्वि० १६२ अ । १६४ । उज्झन-क्षालनजलत्यागः । दश० २०३ । परि- छण्णं-अभ्यन्तरम् । ओघ० ६१ । प्रछन्नम् । ठाणा० त्यागः । ओघ०४६। ४८४ । छड्डुणाई-छादयः । ओघ० ४६ । छण्णकडए-छिन्नकटके । आव० ३५० । छड्डुणिका-छर्दने-परिष्ठापने । बृ० प्र० ८६ आ । छण्णमंडवं-जस्स गामस्स णगरस्स वा उग्गहे सव्वासु छडुन-प्रोज्झनम् । ओघ० १६२ । दिसासु अण्णो गामो नत्थि गोकुलं वा तं छण्णमंडवं । छड्डावण-छड्डावेति-त्याजयति । ओघ० १४६ । नि० चू० प्र० ३४१ आ। छड्डाविओ-त्याजितः । आव० २१२। छण्णालए-षण्नालकानि त्रिकाष्ठिकाः । औप० ९५ । छड्डिअ-छदितं-गृहस्थैर्दत्तम् । अनु० २१६ ।। छण्णालक:-त्रिकाष्ठिका। ज्ञाता० १०५ । छड्डिय-परिशाटवत् । दशम एषणादोषः । आचा० ३४५। छतिपुत्तो-छातीसुतः-दाढादालः । जीवा० १२१ । छदितं भूमावावेडितं, दशम एषणादोषः । पिण्ड० १४७ । | छत्तंतिय-छत्रवती । बृ० प्र० ५६ आ । छड्डी-छर्दी-व्याधिविशेषः । आचा० ३६२ । छत्तंतिया-छत्रान्तिका । बृ० प्र० ६० आ। छड्डे-त्यजति । आव० ६४६ । छत्त-छत्रं-आचार्यः । बृ० द्वि०१८४ आ । छादयतीति छड्डेऊण-त्यक्त्वा । आव० २२६ । | छत्रं-वर्षाकल्पादि । आचा० ४०३ । छत्र-आतपत्रम् । - ( अल्प० ५३ ) ( ४१७ ) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016075
Book TitleAlpaparichit Siddhantik Shabdakosha Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1964
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy