SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ चोयगं ] चू० ० २३ अ । त्वक् । बृ० द्वि० १२६ अ । गन्धद्रव्यम् । जीवा० २६५, ३५१ । त्वक् । प्रश्न० १६२ । अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० २ चोलकादीनि संघातिमानि । आचा० ४१४ । चोलगं - चूडापनयनं - बालकप्रथममुण्डनम् । प्रश्न० ३६ । चोलपको - चोलपट्टकः - परिधानवस्त्रः । प्रश्न० १५६ । चोलपट्टागारो - चोलपट्टाकारः । आव० ८५४ | चोला- चूडा- बालानां चूडाकर्म । आव० १२६ । चोलोयणगं- चूडाधरणम् । भग० ५४४ । चोयना - स्खलितस्य पुनः शिक्षणं चोदना । व्य० द्वि० चोलोवणयं - चूडापनयनं- मुण्डनम् । ज्ञाता० ४१ । चोल्लए - भोजनम् । उत्त० १४५ । चोल्लक - मनुष्यभवदृष्टान्ते ब्राह्मणविशेषः । आ० ३४१ । चोल्लकादि | आचा० ३२५ । चोलगं परिपाटीभोजनम् । उत्त० १४५ । चोलग - चोल्लकं- भोजनम् । पिण्ड० ११३ । नि० चू० प्र० २६९ अ । भोजनम् । आ० ३४१ । भग० ७१३ । चोयगं - गन्धद्रव्यम् । जीवा० १६१ । 1 घोगस मुग्गयं-चोकसमुद्रकम् । जीवा० २३४ । चोयगो- पीलितेक्षुच्छोदिका । आचा० ३५४ । ७२ आ । चोयपुड - त्वक्पुटं पत्रादिमयं तद्भाजनम् । ज्ञाता २३२ । चोयासव - चोयो- गन्धद्रव्यं तत्सारः आसवश्वोयासवः । जीवा० ३५१ । चोओ-गन्धद्रव्यं तन्निष्पाद्य आसव: चोयासवः । प्रज्ञा० ३६४ । चोरकहा- चौरकथा - गृहीतोऽद्य चौरं इत्थं च कदर्थितः इत्यादिका । दश० ११४ । चोरग | भग० ८०२ । चोरग्गाहो - चोरग्राहः - आरक्षकः । आव० ४३५ । दश० ५२ । उत्त० २१८ । चोरदन्तः । प्रज्ञा० ४७३ । चोरपलिकोट्ठ-कोलिन्दकोट्ठ । नि० ० द्वि० १२८ अ । चोरपल्लि - चौरपल्ली | आव० ३७० । चोरपल्ली। आव ० ६६ । चोरवंद पागड्डिको - चौरवृन्दप्रकर्षकः - तत्प्रवर्त्तकः । प्रश्न ० ५० । चोर साहिएचोरा । ज्ञाता० ४६ । । भग० ८०२ । चोराय - चोराकं नाम सन्निवेशः । आव० २०६ । चौरा । आव० २०२ । चोरिवकं चोरणं चोरिका सैव चौरिक्यं, अधर्मद्वारस्य Jain Education International 2010_05 छ छंटेउं छण्टयति । आव० ८०० । छंद - छन्द - गुर्वभिप्रायः । आव० १०० । अभिप्रायः । दश० १७१ । स्वाभिप्रायः । आचा० ७८ । अभिप्रायोबोधः । भग० ५०२ । अभिप्पाओ । नि० ० प्र० २१७ आ । आयारो । नि० चू० प्र० ३४ अ । गम्यागम्यविभागः । गणां० २१० । देशछन्दः - देशेष्टं गम्यागम्यादिविचारः, देशकथायाः प्रथमभेद: । आव० ५८१ । प्रार्थनाऽभिलाषः, इन्द्रियाणां स्वविषयाभिलाषो वा । सूत्र० १६१ । तत्तद्वस्तुविषयाभिलाषात्मिका इच्छा वा । उत्त० २२३ । पद्यवचनलक्षणशास्त्रम् । औप० ९३ । छन्द:- पद्यवचनलक्षणनिरूपकः । ज्ञाता० ११० । पद्यलक्षणशास्त्रम् । भग० ११२ । छन्दनं छन्दः - परानुवृत्त्याभोगाभिप्रायः । आचा० १२७ । छन्दात् - स्वकीयादभिप्रायविशेषात् । ठाणा ४७४ | छंदए - छन्दयति-निमन्त्रयति । बृ० द्वि० २२८ मा । ( ४१५ ) प्रथमं नाम । प्रश्न० ४३ । चोरियं - चौर्यम् । आव० ३५४ । चोरी-चौरी । दश० ४१ । चोरोद्धरणिक - देसारक्खिओ । नि० त्रु० प्र० १६५ आ । चोल - चोलपट्टकः । ओघ० १११ । चोलक - बालचूडाकर्म, शिखाधारणमिति । प्रश्न० १४० । चोलक : | विशे० ३५३ । [ छंदए चौद्दसम - चतुर्दशं - उपवासषट्कम् । जं० प्र० १५८ ॥ चौपग-चरः । नि० ० प्र० ३२६ अ । चौणं - बाहुलकविधिबहुलं, गमपाठबहुलं, निपातबहुलं, निपाताव्ययबहुलं ब्रह्मचर्याध्ययनवत् । जं० प्र० २५६ । च्युताच्युतश्रेणिक:| नंदी० २३६ । For Private & Personal Use Only www.jainelibrary.org
SR No.016075
Book TitleAlpaparichit Siddhantik Shabdakosha Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1964
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy