SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ चक्खू ] आचार्यश्रोआनन्दसागरसूरिसङ्कलितः [ चतुष्कल्पसेकसिक्तः ४७७ । जं० प्र० २०० । चटकरप्रधान-विच्छई प्रधानम् । ज्ञाता० चक्खू-चक्षुः विशिष्टआत्मधर्मस्तत्त्वावबोधनं श्रद्धास्वभावः। ३६ । समुदायः । ज्ञाता० २०० । चटकर:-विस्तारजीवा० २५५ । वान् । भग० ३१६ । चक्रर्वात्तता- ठाणा० ३३२। चडगरत्तण-चडकरत्त्वं-अतिप्रपञ्चकथनम् । दश० ११५ । चक्रवाल-प्रत्युपेक्षणादि नित्यकर्मा। बृ० प्र० २२१ अ । चडत्ति-झटिति । आव० ३५७ । चक्रवालसामाचारी-सामाचारीविशेषः । आव० ८.३३ । चडफडत-कम्पमानम् । उत्त० ५२२ । प्रतिदिनक्रियाकलापरूपा । बृ० प्र० २०७ आ। चडफड-प्रलपसि । नि० चू० प्र० १३२ अ । चक्रार्द्धचक्रवालं- चतुर्थनाट्यविशेषः । जं० प्र० ४१५ । चडप्फातो-करपादौ भूमौ आस्फोटयन् । नि० चू० द्वि० चक्षुरुन्मीलयति। व्य०प्र० १०१ आ। २६ अ । चच्चपुडा-चच्चपुटा:-आघातविशेषाः । जं० प्र० २३६ । चडयपट्टाति- ।नि० चू० प्र० १२६ ब । चच्चरं-चत्वरं-सीमाचतुष्कम् । उत्त० १०६ । त्रिपथ- चडवेला-चपेटाः । प्रश्न० ५७ । भेदि चत्वरम् । ज्ञाता० २८ । स्थानविशेषः । विपा० चडावणा-आरोपणा । ठाणा० ३२५ । जं दव्वादि ५७ । आव० १३६, ४०२ । चत्वरं-बहतररथ्यामी- परिसविभागेण दाणं सा आरोवणा। नि० चू० त० लनस्थानम् । भग० १३७ । चत्वरम् । भग० २००, ८५ अ । २३८ । चतुष्पथसमागमः, षट्पथसमागमो वा चत्वरम् । चडाविओ-आरोहितः । आव० ४३४ । अनु० १५६ । रथ्याष्टकमध्यम् । ठाणा० २६४। । चडाविज्जइ-चटाप्यते । ओघ. ८४ । चच्चरसिवंतरितो-चत्वरशिवान्तरितः । उत्त० २२१ । चडाविया-चटापितः । आव० ५०६ । चच्चागा-उपरागाः । जं० प्र० ४६ । चर्चाका:-चन्दन- चडुगे-अपवृत्य । व्य० द्वि० ३०२ आ । कृतोपरागाः । राज० ६४ । चण-चणक-चणकक्षेत्र, योगसंग्रहे शिक्षा दृष्टान्ते यद् वास्तुचच्चिअ-चचितं-समण्डनकृतम् । जं० प्र० २७८ । । पाठकश्चणकाभिधनगरं निवेशितम् । अपरनाम क्षितिचटकसूत्रं-कोशकारभवं सूत्रम् । अनु० ३४ । प्रतिष्ठितं, वृषभपुरं, कुशाग्रपुरं, राजगृहं च । आव० चटुल-चन्टुल:-विविधवस्तुषु क्षणे क्षणे आकाङ्क्षादिप्र- | ६७० । वृत्तेः । प्रश्न ३० । चणगपुरं-चणकपुरं-क्षितिप्रतिष्ठितस्य द्वितीयं नाम । । सूत्र. १२५ ।। उत्त० १०५ । । चटुली:-पर्यन्तज्वलिततृणपूलिका । नंदी० ८४ । चणगा-चणका:-धान्यविशेषाः । अनु० १६२ । चट्टवेसो-विप्रवेष:-चक्षुरिन्द्रियान्तर्दृष्टान्तः । आव० ३६६ । चणगो-चणकाः, पारिणामिकीबुद्धौ गोल्लविषये चणकग्रामे चट्टशाला । बृ० प्र०६३ अ। ब्राह्मणः, श्रावकः । आव० ४३३ । चट्टा-जूअकारादिधुत्ता । नि० चू० प्र० २०७ आ। चणयग्गामो-चणकग्रामः, गोल्लविषये नम: आव० चटुक । आचा० ३५७ । ४३३ । चट्टो-विप्रः । आव० ४००। चतुरंगः-सेना । आव० ७६७ । चडतो-आरुहन् । नि० चू० द्वि० १३३ आ। चतुरय-चतुरकाः-सभाविशेषाः, ग्रामप्रसिद्धाः । सम० चडकर-चटकरप्रधानः-विस्तरवान् । विपा० ३६ । चट- | १३८ । करं-वृन्दम् । जं० प्र० १४५ । चतुर्विधशब्द:-चतुष्प्रत्यवतारम् । भग० ६२६ । चडगर-चटकरं-आडम्बरः । बृ० द्वि० १३० अ । विस्तार- | चतुष्कपूरणं ।प्रश्न० १२७ । , वृन्दं ( देशीशब्दः ) । जं० प्र० १९६ । विस्तारवन्तः । चतुष्कल्पसेकसिक्त:-चत्वारः कल्पाः सेकविषया रसव ती. ( ३६४ ) चटुलकं Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016075
Book TitleAlpaparichit Siddhantik Shabdakosha Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1964
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy