SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ घोरगुणे ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २ [चंचलायमाणं घोरगुणे-घोरा:-अन्य१रनुचरा गुणा ज्ञानादयो यस्य स । प्र० ११७ । गोष्ठः । ठाणा० ८५ । घोषः-दशमो सूर्य० ४ । अन्यैर्दुरनुचरा गुणा मूलगुणादयो यस्य सः । दक्षिणनिकायेन्द्रः । भग० १५७ । जीवा० १७० । स्तभग० १२ । नितकुमाराणामधिपतिः । प्रज्ञा० ६४ । निनादः । घोरतवस्सी-घोरतपस्वी-घोरैस्तपोभिस्तपस्वी । भग जीवा० २०७ । १२ । सूर्य० ४ । घोसगसद्दो-घोषकशब्दः । आव० ४२४ । घोरपरक्कमो-घोरपराक्रमः-कषायादिजयं प्रति रौद्रसा- घोसण-घोषणं । आव० ११५ । मर्थ्यः । उत्त० ३६५ । घोसवई-घोषवती सेनाविशेषः । आव० ५१४ । घोरबंभचेरवासी-घोरं-दारुणं अल्पसत्वैर्दुरनुचरत्वात् | घोसवती-घोषवती-प्रद्योतराज्ञो वीणा । आव० ६७४ । ब्रह्मचर्य यत्तत्र वस्तु शीलं यस्य स घोरब्रह्मचर्यवासी । घोससम-घोषा-उदासादयस्तैर्वाचनाचार्याभिहितघोषःसमंसूर्य० ४ । भग० १२ । घोषसमम् । अनु० १५ । घोरमहाविसदाहो-घोरा-रौद्रा महाविषा-प्रधानविषयु- घोसा-निनादः । जं० प्र० ५३ । क्ता । दंष्ट्रा-आस्यो यस्य स घोरमहाविषदंष्ट्रः । आव ० घोसाइ-घोषा-गोष्ठानि । ठाणा० ८६ । घोसाडइ-वल्लीविशेषः । प्रज्ञा० ३२ । घोरविसं-परम्परया पुरुषसहस्रस्यापि हननसमर्थविषम् । घोसाडए-घोषातकी । प्रज्ञा० ३६४ । भग० ६७२ । घोसाडयं-घोषातकम् । प्रज्ञा० ३७ । घोरवओ-घोरव्रतः-धृतात्यन्तदुर्धरमहाव्रतः । उत्त०३६५। घोसाडिफलं-घोषातकीफलम् । प्रज्ञा० ३६४ । घोरा-झगिति जीवितक्षयकारिणी औदारिकवतां, परि- घोसाडियाकुसुम-घोषातकीकुसुमम् । जं० प्र० ३४ । जीवितानपेक्षा वा । प्रश्न० १७ । जीवा० १६१ । घोरासम-घोराश्रमः-गार्हस्थ्यम् । उत्त० ३१५ । | घोसेह-घोषयत-कुरुत । ज्ञाता० १०३ । घोलण-घोलनं-अङ्गुष्ठकाङ्गुलिगृहीतसञ्चाल्यमानयूकाया | घ्राणं-पोथः । जं० प्र० २३७ । इव । आव० २७३ । अङ्गुष्ठकागुलिगृहीतसंवाल्यमानयूकाया इव घोलनम् । विशे० ८४३ । घोलिओ-घूर्णित: । आव० ३०३ ।। चंकमंत-चङ्क्रममाणः । ज्ञाता० २२१ । घोलितः । नंदी० १६२ । चंकमणं-चक्रमणं-गमनम् । आव० ५२६ । घोलियया-घोलितका दधिघट इव पट इव वा । औप० | चंकमणगं-प्रचङ्क्रमणक-भ्रमणम् । ज्ञाता० ४१ । ८७ । | चंकमणिया-चक्रमणिका-गतागतादिका । आव ५५८ । घोष। ठाणा० २०५। | चंक्रमणभूमिः । ओघ० १२२ । घोषविशुद्धिकरणता-उदात्तानुदात्तादिस्वरशुद्धिविधायि- चंक्रमणिका । ओघ० १२२ । ता । उत्त० ३६ । चंगबेरे-चङ्गबेरा-काष्ठपात्री । दश० २१८ । घोषातको-कटुकवल्लीविशेषः । नंदी० ७७ । चंगिक-औदारिकम् । ओघ० ६० । घोसं-नर्दितम् । ज्ञाता० १६१ । देवविमानविशेषः । चंगेरी-चङ्गेरी-ग्रथितपुष्पसशिखाकरूपा। प्रज्ञा० ५४२ । सम० १२, १७ । ज्ञाता० २५१ । गोउलं । नि० चू० महतीकाष्ठपात्री बृहत्पदृलिका वा । प्रश्न० ८ । द्वि० ७० आ। घोषः-गोकुलम् उत्त० ६०५ । बृ० प्र० चंगोडए-नाणककोष्ठागारम् । बृ० तृ० ६३ आ । १८१ आ। बृ० द्वि० १८३ अ । घोष:-शब्दः । उपा० | चंचरिकः-भ्रमरः । प्रज्ञा० ३६१ । २५ । उदत्तादिः । भग० १७ । घोषः-अनुनादः । जं० | चंचलायमाणं-चञ्चलायमानं सौदामिनीयमानं कान्ति( अल्प० ४६ ) ( ३८५ ) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016075
Book TitleAlpaparichit Siddhantik Shabdakosha Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1964
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy