SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ घरओ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० २ [ घिसिसिखासे १५६ । गृहम् । आव ० ५८१, ८४५ । गृहं-सामान्यम् । घसिरो-बहुभक्खगो। ओघ०१८ । नि० चू० प्र० २०१ प्रश्न० ८। घरओ-गृहम् । आव० ३६१ । घसो-भूराजिः । जीवा० २८२ । स्थलादधस्तादवतरणम् घरकुटीए-बहिरवस्थितं धनकादि, अथवा तत्कलहिका- आचा० ३३८ । न्तर्गतकुट्यां वा निवसति । आव० ५७ । घाए-घातः-गमनम् । सूर्य० ८, ४६ ।। घरकोइल-गृहगोधिका । पिण्ड० १०३ । घाओ-घाता:-प्रहाराः । ज्ञाता० ६६ । संपीडनम् । घरलोइलओ-गृहकोकिल:-गृहगोधा । आव० ३८६ । ओघ० १३६ । घरकोइलिमा-गृहकोकिलिका-घरोलिका । ओध० १२६। घाड-घाट :- मस्तकावयवविशेषः । पुरुषादिवधः । ज्ञाता० घरकोइलिया-गिहिकोइला । नि० चू० प्र० १८२ आ। गृहकोकिला-गृहगोधिका । आव० ७११ । घाडामुह-घाटामुख-शिरोदेशविषयः । भग० ३०८ । घरकोइलो-गृहकोकिला । आव० ६४१ । घाटामुख-कृकाटिकावदनम् । जं० प्र० १७० । घरघरओ-घरघरक:-कण्ठाभरणविशेषः । जं० ५२६ । धाडिए-मित्रम् । नि० चू० द्वि० ७८ अ । घरचिडओ-चटकः । नि० चू० द्वि० ३३ आ । घाडिय-सहचारी । ज्ञाता० ८६ । मित्रम् । नि० चू० घरछाइणिया-गृहच्छादनिका । उत्त० १४७ । द्वि० १२७ अ । घरछादणिया-गृहच्छादनिका । आव० ३४३ । घाणं-तिलपीडनयन्त्रम् । पिण्ड० १७ । घ्राणं-गन्धः । घरजामाउ-गृहजामाता । ज्ञाता० २०१ । प्रज्ञा०६०१। घ्राणो-गन्धो गन्धोपलम्भक्रिया वा । गन्धघर-घंटी, यन्त्रविशेषः । ओघ० १६५। भ्रमणकल्पम् । गुणः । भग० ७१३ । घ्रायत इति घ्राणो-गन्धगुणः । दश० ११४ । भग० ७५३ । घरणी-गृहिणी । आव० २२४ । घाणामाड-घ्राणमयात् । ठाणा० ३६६ । घरवइ-गृहाणां वृतिः । बृ० प्र० १८४ अ। घाणिदिए-नाणेन्द्रियम् । प्रज्ञा० २६३ । घरवगडा-गृहवगडा-गृहवृतिपरिक्षेपः । बृ० प्र० ३०६आ। घाणो । औघ० १६६ । घरसमुदाणिया-गृहसमुदान-प्रतिग्रहम् । औप० १०६ । धात-हन्यन्ते प्राणिनः स्वकृतकर्मविपाकेन यस्मिन् घात:घरा-गृहाणि सामान्यतः । जं० प्र० १०७ । गृहाणि- नरकः । सूत्र० १२८ । प्रासादाः । दश० १६३ । गृहाणि सामान्यजनानांघातिकर्म-वेदनीयादिकर्म । प्रज्ञा० ५६५ । सामान्यं वा । भग० २३८ । . घातो-घात:-देशतो घातनम् । प्रश्न. १३७ । घरास-घरावासो। नि० चू० प्र० २०५ आ । गृहवासः।। घाय-धात्यन्ते-व्यापाद्यन्ते नानाविधैःप्रकारैर्य स्मिन् प्राणिनः बृ० द्वि० २०७ अ । स घातः-संसारः । सूत्र० १६१ । घरोइला-भूजपरिसर्पविशेषः । प्रज्ञा० ४६ । घायए-घातकः योऽन्येन घातयति । जं० प्र० १२३ । घरोलिका-गृहकोकिलिका । ओघ० १२६ । घायओ-घातक:-योऽन्येन घातयति । जीवा० २८० । घरोलिया-भुजपरिसर्पतिर्यग्योनिकः । जीवा० ४०. ।। घायणा-घातना-प्राणवधस्य षष्ठः पर्यायः । प्रश्न० ५ । घर्मा-आद्यभूमिः । आव० ६०० । घालती-गृहीतभाण्डाः । निरय० २५ । घल्छइ-क्षिपति । पउ० ६२-१२ ।। घास-ग्रासम्-आहारम् । उत्त० ६०६ । ग्रासम् । उत्त० घसा-जत्य एगदेसे अक्कममाणे सो पदेसो सम्वो वलइ २६४ । पासा:-बृहत्यो भूमिराजयः । आचा०४११ । सा । दश० चू० १०२ । शुषिरभूमिः । दश० २०५। अस्यत इति ग्रास:-आहारः । सूत्र० ४६ । औप० ३८ । घसिरं-प्रसिता-बहुभक्षी । बृ० प्र० २४८ अ । घिसिसिखासे-ग्रीष्मकाले, शिशिरकाले, वर्षाकाले। ओष ( 3) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016075
Book TitleAlpaparichit Siddhantik Shabdakosha Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1964
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy