SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ गेहिए ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २ [गोडंडेणालिया प्राप्तिर्वाञ्छा । प्रश्न. ४४ । विषयाभिकाङ्क्षा । उत्त० | | गोग्गहणे । ज्ञाता० २२६ । २६४ । गोधायको-गोघातकः । आव० ३९१ । गेहिए-गेहक:-भर्ता। उत्त० १३७ । गोचरः-विषयः । आव० ५८६ । गेही-गृद्धि:-प्राप्तार्थेष्वासक्तिः । भग० ५७३ । गोच्छं-भाजनवस्त्रविशेषः, वक्ष्यमाणलक्षणं प्रमार्जयति । गरिक: । जीवा० २३ । ओघ० ११७ । गोंड-म्लेच्छविशेषः । प्रज्ञा० ५५ । गोच्छओ-गोच्छक:-पात्रवस्त्रप्रमार्जनहेतुः कम्बलशकलगोंफा-गुल्फो-घुण्टको । प्रश्न० ८० । रूपः । प्रश्न० १५६ । कंबलमयो बद्धपात्रोपरि । बृ० गो-पूरित्थगतो लोगं तं गच्छतीति । दश० चू० १०३ । द्वि० २३७ अ । गोशब्देन गावोबलिवर्दाः । ६० प्र० १५७ आ । गो- गोच्छकः-यः पात्रकस्योपरि दीयते सः। ओघ० १६६ । गाविओ। नि० चू० द्वि० १३७ अ । गोच्छिया-जातगुच्छाः । ज्ञाता० ५ । गोअ-गोत्र-गुणनिष्पन्नाभिधानम् । औप० ५७ । गोजलोया-द्वीन्द्रियजन्तुविशेषः । प्रज्ञा० ४१ । जीवा० गोअम-विचित्रपादपतनादिशिक्षाकलापयुक्तवराटकमालि ३१ । कादिचितवृषभकोपायतः कणभिक्षाग्राहिणो गोतमाः । गोजिब्भा-गोजिव्हा । प्रज्ञा० ३६७ । अनु० २५ । गौतमः । आचा० ३५६ । गौतमः-आगम चरं । नि० चू० द्वि० १४४ अ। प्रसिद्धो गणधरविशेषः । आव० ४१३ । गोज्ज-नर्तकः । दश० ४६ । गोअरे-सामायिकत्वाद् गोरिव चरणं गोचरः। दश० १८ । गोज्झपेक्खिया-नृत्यविशेषप्रेक्षिका । आव० ६२ । गोउर-गोभिः पूर्यत इति गोपुरं-पुरद्वारम् । जीवा० गोट्ठ-गोष्ठं-गोकुलम् । आव० ७१६ । २७६ । प्रतोली कपाटो वा, पुरद्वारम् । प्रश्न० ८ ।। गोट्ठामाहिल-गोष्ठमाहिल: यः स्पृष्टाबद्ध प्ररूपकः । उत्त० गोपुर-नगरप्रतोली पुरद्वारम् । भग० २३८ । १५३ । सप्तमो निण्हवः । विशे० १००२। विनयगोउलं-धोसं । नि० चू० द्वि० ७० आ । करणभीरुः कूशिष्यः । विशे० ६१४ । अर्थाज्ञाविराधगोकण्णो-गोकर्ण:-अन्तरद्वीपविशेषः । जीवा० १४४ । नायां दृष्टान्तः । नंदी० २४८ । गोष्ठामाहिल: यस्माद द्विखुरचतुष्पदविशेषः । प्रश्न० ७ । जीवा० ३८ ।। बद्धिका उत्पन्नाः स आचार्यः । आव० ३१२ । गोष्ठगोकन्न-द्विखुरचतुष्पदविशेष: । प्रज्ञा० ४५ । माहिल:-गच्छप्रधानः श्रावकः । आव० ३०८ । नि० गोकन्नदीवे-अन्तरद्वीपविशेषः । ठाणा० २२६ । गोकर्ण- चू० प्र० ३३५ आ । नामान्तरद्वीपः । प्रज्ञा० ५० । गोटि-समवयसां समुदायो गोष्ठी । दश० २२ । जनगोकर्ण-मृगभेदः । शृङ्गवर्णादिविशेषः । जं० प्र० १२४ । | समुदायविशेषः । ज्ञाता० २०६ । गोकलिज-डल्ला । जं० प्र० ५८ । गोकलिज नाम यत्र गोठ-गोष्ठः-गोष्ठामाहिल:-अभिनिवेशे दृष्टान्तः । व्य० गोभक्तं प्रक्षिप्यते । राज० १४१ । गवां चरणार्थं द्वि० १७६ अ । यद्वंशदलमयं महद्धाजनं तद्गोकलिज डल्लेति । उपा० दासी-गोष्ठादासी । आव २०१ । २० । गोद्विधम्मो-गोष्ठीधर्म:-गोष्ठीव्यवस्था । दश० २२ । गोकिलिञ्जरं । जीवा० २१३ । ए-गोष्ठीकः । आव० ६२ । विपा० ५५ । गोकुलं-परग्रामदूतीत्वदोषविवरणे ग्रामविशेषः । पिण्ड० गोट्टी-गोष्ठी-जनसमुदायः । ज्ञाता० २०६ । आव० ८२२, १२७ । ८२४ । उत्त० ११२। महत्तरादिपुरुषपञ्चकपरिगृहीता। गोक्षुरकं-त्रिकण्टकम् । ओघ० १२४ । बृ० द्वि० २०० अ। गोखीरफेणो-गोक्षीरफेनः । जीवा० २७२ । | गोडंडेणालिया- । नि० चू० प्र० ४६ आ । (३७३) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016075
Book TitleAlpaparichit Siddhantik Shabdakosha Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1964
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy