SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ गुलइय] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २ [ गृहणं गुल्म-स्थानम् । ओघ० ८ । गुलइय-गुल्मवान् । औप० ७ । गुल्मः -रोगविशेषः । बृ० प्र० १७० अ । गुलकडं- । नि० चू० प्र० १६६ आ । गुल्मकं-लतासमूहः । जं० प्र० २५ । गुलगुलाइअ-गुलगुलावित रूपेण । जं० प्र० १४४ । | गुल्मिका-गोत्तिपालाः । ओघ० २२३ । गुलदव-गुलद्रवं नाम यस्यां कवल्लिकायां गुड उत्काल्यते गुवंति-गुप्यन्ति-व्याकुलीभवन्ति । भग० ६७० । तस्यां यत्तप्तमतप्तं वा पानीयं तद्गुडोपलिप्तं द्रवं गुड गुवल-गुप्तः । नि० चू० द्वि० ४० आ। - द्रवम् । बृ० प्र० २५३ अ । गुविते-गुप्येत-व्याकुलो भवेत् क्षुभेद् । ठाणा ० १६२ । गुलपाणिय-गुलो जीए कवल्लीए कड्ढिज्जति तत्थ जं गुविलं-व्याप्तम् । महाप० । पाणीयं कयं तत्तमततं वा तं गूलपाणियं भण्णति । नि० गविला-गम्भीरा । बृ० तृ० २१ अ । चू० प्र० २०४ अ । गविलो-गहणो । नि० चू० तृ० १४६ अ । गुलया-द्वीन्द्रियजन्तुविशेषः । प्रज्ञा० ४१ ।। गुहा-कन्दरा । भग० २३७ । प्रश्न० २० । सुरङ्गाः । जं. गुललावणिका-गुडपर्प टिका । ठाणा० ११८ । प्र०२०६ । लयनम् । उत्त० ४६३ । तिमिश्रागृहादयः । गुललावणिया-गुडलावणिका-गुडपर्पटिका गुडवाना वा ।। नंदी० २२८ । उष्ट्रिकाकृतिर्नरकविशेषः । सूत्र० १३० । सूर्य० २६३ । भग० ३२६ । प्रश्न० १६३ ।। गुहालयन । आचा० २२६ । गुलवंजणी-मोदती । नि० चू० तृ० ६४ अ । गुह्यापवरक:-मन्त्रगृहादि रहःस्थानम् । दश० १६६ । गुलिका-तुवरवृक्षचूर्णगुटिका । बृ० द्वि० १०० आ, गूढं-मांसलत्वादनुद्धतम् । जीवा० २७० । अनुपलक्षम् । १०२ अ । पिटकं बुसपुञ्जो वा पिण्डका वा । बृ० प्रश्न० ८०। द्वि० ६४ आ । गूढगब्भा-गूढगर्भा । आव० २१२ । गुलिगा-लोलगा । नि० चू० द्वि० १४ आ । गूढदंत-जंबुद्वीपे भरतक्षेत्रे आगामिष्यति उत्सपिण्यां तृतीगुलिय-गुटिका । आव० २६६ । यश्चक्रवर्ती । सम० १५४ । गूढदन्तः-अनुत्तरोपपातिकगुलियविरेयणपीओ-पीतविरेचनगुलिकः । उत्त० ३७६ । दशानां द्वितीयवर्गस्य चतुर्थमध्ययनम् । अनुत्त०२ । अन्तगुलिया-गुटिका-द्रव्यवटिकाः । विपा० ४१ । द्रव्यसं रद्वीपविशेषः । जीवा० १४४ । योगनिष्पादितगोलिकाः । ज्ञाता० १८३ । आव० ६७६ । गूढदंता-गूढदन्तनामा अन्तरद्वीपविशेषः । प्रज्ञा० ५० । हरितालिकासारनिर्वतिता गुटिका । जं० प्र० ३४ । गूढदंतदोवे-अन्तरद्वीपविशेषः । ठाणा० २२६ । वक्कलाणि । बृ० द्वि० १०२ आ । गुटिका वटिका । गूढमुत्तोलि-गूथगोणी । तं । उत्त० १४३ । मुखे प्रक्षेपकस्य स्वरूपपरावर्त्तादिका गूढसामत्थो-गूढसामर्थ्यः । आव० ६४६ । रिका गुटिका । पिण्ड ६६ । गुलिका:-पीठिकाः । गूढसिरागं-गूढशिराक-अलक्ष्यमाणशिराविशेषम् । प्रज्ञा० मनोगुलिकापेक्षया प्रमाणतः क्षुल्लाः । जीवा० ३६३ । ३७ । नीनी । ज्ञाता० १०१ । पीठिका: । जीवा० ३५६ ।। गूढा-गूढा:-बहिःसंवृत्तिमन्तः । उत्त० ५२६ । गलिका:-वर्णद्रव्यविशेषः । औप० ११ । गूढावत्ते-गूढश्वासावावर्त्तश्चेति गूढावतः । ठाणा० २८८ । गुलियासहस्सं-गुलिकासहस्रम् । जीवा० २३३ । गूथं-वर्चः । ओघ० १२३ । गुलुकः-गुल्फ: । जीवा० २७० । गृहग-विष्ठा । तं० । गुलुम्मातितो-सङ्गाभिलाषी। नि० चू० प्र० ३४८ आ। गृहणं-किंचिकहणं । दश० चू० १२४ । सति बलपरक्कमे गुल-गुरु:-आचार्यः । बृ० द्वि० २८३ अ। - अकरणं गृहणं । नि० चू० प्र०१८ अ। गृहनं-किञ्चिगुल्फपाद: । आचा०३ कथनम् । दश० २३३ । ( ३७१) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016075
Book TitleAlpaparichit Siddhantik Shabdakosha Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1964
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy