SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ गंधट्टए ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २ [ गंधव्वणगरं दीनां च युक्तयो गन्धयुक्तयः । उत्त० ३० । २३४ । गंधट्टए-गन्धाट्टक:-गन्धद्रव्यक्षोदः । ठाणा० ११७ । गन्ध- गंधर्वानीकं-सैन्यविशेषः । जीवा० २१७ । द्रव्याणामुपलकुष्ठादीनां 'अइओ' त्ति चूर्ण गोधूमचूर्णं वा गंधवट्टए-गन्धचूर्णम् । विपा० ८६ । गन्धयुक्तम् । उपा०.३ । । | गंधवट्टओ-गन्धवर्तकः । आव० १२३ । गंधणा-गन्धना-अमानी सर्पः । सर्पजातिविशेषः । दश० | गंधवट्टयं-गन्धवर्तक-गन्धद्रव्यचूर्णपिण्डम् । जं० प्र० ३७ । गन्धना-सर्पजातिविशेषः । उत्त० ४६५ ।। गंधद्धणि- गन्धध्राणिः- यावद्भिर्गन्धपुद्गलोणेन्द्रियस्य गंधवट्टि-गन्धवत्तिः-गन्धद्रव्याणां गन्धयुक्तिशास्त्रोपदेशेन तृप्तिरूपजायते तावती पुद्गलसंहतिरुपचाराद् गन्ध- निर्वतितगुटिका । सम० १३८ । ध्राणिः । जं० प्र० ३० । गन्धस्तेन या ध्राणि:-तृप्तिः | गंधवट्टिभूए-गन्धवत्तिभूतं-सौरभ्यातिशयाद् गन्धद्र व्यगुगन्धध्राणि:-गन्धोत्कर्षः । ज्ञाता० २६ । सुरभिगन्धगुणः टिकाकल्पम् । औप० ५। तृप्तिहेतुः । ज्ञाता० १२६ । यावद्भिर्गन्धपुद्गलैर्गन्धविषये गंधवट्टिभूया-गन्धवतिभूतानि-सौरभ्यातिशयाद् गन्धद्रव्यगन्धघ्राणिरुपजायते तावती गन्धपुद्गलसंहतिरुपचारात् । गुटिकाकल्पानि । प्रज्ञा० ८७ । सौरभ्यातिशयाद् गन्धगन्धघ्राणिरित्युच्यते । राज० ७ । यावद्भिर्मन्धपुद्गलै- द्रव्यगुटिकाकल्पाः । जं० प्र० ५१ । गन्धविषये ध्राणिरुपजायते तावती गन्धपुद्गलसंहति- गंधवत्तिभूए-गन्धवत्तिभूतः-सौरभ्यवत्तिभूतः । जीवा० रुपचाराद् गन्धध्राणिः । जीवा० १८६ । गंधपलिआम-गंधाम-गंधपलिआम अवयं आदिसहातो गंधवासा-गन्धवर्षः-कोष्ठपुटपाकवर्षणम् । भग० २०० । मातुलुंगं वा पक्कं अण्णेसिं आमयाणं मज्झे छुब्भति गंधवुट्ठी-गन्धवृष्टिः-कोष्ठपुटपाकवृष्टिः । भग० १६६ । तस्स गंधेणं ते अण्णे आमया पच्चंति जं तत्थ ण | गंधव्वं-गन्धर्व नाट्यादि । जीवा० १९४ । गन्धर्व-नृत्यं पच्चंति तं गंधामं भण्णति नि० चू० द्वि० १२५ आ। गीतयुक्तम् । विपा० ४५ । गान्धर्व-गीतम् । आव० यदपक्कफलं तत् गंधपर्यायामं । बृ० प्र० १४३ आ। ५६५ । गान्धव्वं नगरविकुर्वणम् । आव० ७३५ । गंधपुडियाइ-गन्धपुटिकादि । आव० १६८ । गन्धर्व-मुरजादिध्वनिसनाथं गानम् । भग० ३२३ । गंधपुलागं-विकटपलांडुलसुणादिन्युत्कटगन्धि । बृ० तृ० | गन्धः कृतं गान्धर्व नाट्यादि । जं० प्र० ३९ । पद२११ अ । स्वरतालावधानात्मकम् । जं० प्र० ३६ । गन्धर्वःगंधप्पिओ-गन्धप्रियः घ्राणेन्द्रियदृष्टान्ते कुमारविशेषः । गन्धर्वजातीयो देवः । प्रज्ञा० ६६ । जीवा० १७२ । आव० ४०१ । नि० चू० प्र० ११७ अ । एकविंशतितमो मुहूर्तः । जं० प्र० ४६१ । सूर्य ० १४६ । गंधमादण-गन्धमादनः-गजदन्तकगिरिविशेषः । प्रश्न० गान्धर्वः-विवाहविशेषः । आव० १७४ ।। ११६ । पर्वतविशेषः । ठाणा० ६८, ३२६ । गंधव्वगणो-गन्धर्वगणः-गन्धर्वसमुदायः । प्रज्ञा० ६६ । गंधमायण-पर्वतविशेषः । प्रश्न० १६१ । ठाणा० ७१। गंधव्वघरगं-गन्धर्वगृहक-गीतनृत्याभ्यासयोग्यं गृहकम् । गन्धेन स्वयं माद्यतीव मदयति वा तन्निवासिदेवदेवीनां | जीवा० २०० । मनांसि इति गन्धमादनः । जं० प्र० ३१५ । गन्धमादन:- गंधव्वघरगा-गीतनृत्याभ्यासयोग्यानि गृहकाणि । जं० वक्षस्कारगिरि । जं० प्र० ३१२ । गन्धमादनः वक्ष- प्र० ४५ । स्कारपर्वतविशेषः । जीवा० २६३ । गंधव्वछाया-गन्धर्वछाया । प्रज्ञा० ३२७ । गंधमायणकूडे-गन्धमादनकूटम् । जं० प्र० ३१३ । गंधवणगरं-गन्धर्वनगरं-सुरसदनप्रासादोपशोभितनगरागंधमायणा-गजदन्तविशेषः । ठाणा० ८० । कारतया तथाविधनभःपरिणतपुद्गलराशिरूपम् । जीवा० गंधर्वकण्ठः-गन्धर्वकण्ठप्रमाणो रत्नविशेषः । जीवा० | २८३ । अनु० १२१ । ( ३४७ ) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016075
Book TitleAlpaparichit Siddhantik Shabdakosha Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1964
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy