________________
गंडग]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० २
[ गंडूकः
ओघ० २०२ ।
तस्या अनुयोगो गण्डिकानुयोगः । नंदी० २४२ । भरतगंडग-गंडक:-श्रवणे दृष्टान्तः । ग्रहणकाले प्राप्ते दृष्टान्तः। | नरपतिवंशजानां निर्वाणगमनानुत्तरविमानवक्तव्यता व्याआव० ७४५ ।
ख्यानग्रन्थः । ठाणा० ४६१ । गंडथणी-उण्णयथणी । नि० चू० द्वि० ६४ अ । गंडी-गण्डी-गण्डमालावान् । प्रश्न० १६१ । अहिकरणगडंभाग:-कपोलदेशः । जीवा० २७३ ।
विशेषः । नि० चू० प्र० २२ अ । वातपित्तश्लेष्मगंडमाणिया-गण्डयुक्ता माणिका । राज० १४१ । सन्निपातजं चतूर्ती गण्डं, तदस्यास्तीति गण्डी । आचा० गंडय-वनजीवाः । मर० ।
२३४ । गण्डमस्यास्तीति गण्डी गण्डमालादि। नि० चू० गंडरेहा-गण्डरेखा-कपोलपाली । ज०प्र० ११५ । प्रश्न द्वि० १४८ अ । गण्डमस्यास्तीति गण्डी गण्डमालावान् । ८४ ।
आचा० २३३ । गण्डमस्यास्तीति गण्डी। यदिवोच्छनगंडलीतोकाउं-खण्डीकृत्य | उत्त० २१६ ।
गुल्फपादः स गण्डी । आचा० ३८६ । सुवर्णकारादीगंडलेहा-गण्डलेखा-कपोलपाली । जीवा० २७६ । कपो- नामधिकरणी गण्डिका तद्वत्पदानि येषां ते तथा ते लपत्रवल्ली। औप० १३ । कपोलविरचितमृगमदादिरेखा। हस्त्यादयः । ठाणा० २७३ । नि० चू० प्र०१८१ अ। ज्ञाता० १३ ।
पञ्चपुस्तके प्रथमः । ठाणा० २३३ । पद्मकर्णिका । उत्त० गंडवच्छासु-गण्डं-गडु, इह चोपचितपिशितपिण्डरूपतया | ६६६ । तुल्यबाहल्यपृथक्त्वं पुस्तकम् । बृ० द्वि० २१६ गलत्पूतिरुधिरार्द्रतासम्भवाच्च तदुपमत्वाद्गण्डे कुचावुक्तौ । आ । गण्डीपुस्तकं । यद् बाहल्यपृथक्त्वैस्तुल्यं दीर्घम् । ते वक्षसि यासां तास्तथाभूतास्तासु । उत्त० २६७ । आव० ६५२ । । गच्छति-प्रेरितः प्रतिपथादिना डीयते गंडवाणिया-गण्डपाणिका-वंशमयभाजनविशेष एव यो | च कूर्दमानो विहायो गमनेनेति गण्डिः । दुष्टाश्वो दुष्ट
गण्डेन-हस्तेन गृह्यते डल्लातो लघुतरः । भग० ३१३ ।। गोणो वा । उत्त० ४६ । गंडविव्वोयणे-सुपरिकर्मितगण्डोपधानम् । भग० ५४० । गंडोतेंदुगो-गण्डीतिन्दुकः-वाणारस्यां तिन्दुकयक्षायतने गंडशैल:-ग्रावाणः । नंदी० १५३ ।
यक्षः । उत्त० ३५६ । गंडसेल-गण्डशल:-उपलः । उत्त० ६८६ ।
गंडीपद-व्याधिविशेषः । आचा० ३९० । चतुष्पदभेदः । गंडा-गण्डीपदविशेषः । प्रज्ञा० ४५ ।
सम० १३५ । गंडाग-गण्डको-नापितः । आचा० ३२७ ।
गंडीपदा-गण्डीव-सुवर्णाकाराधिकरणीस्थानमिव पदं येषां गंडाति-रोगविशेषः । नि० चू० प्र० १८८ आ ।
ते गण्डीपदाः-हस्त्यादयः । प्रज्ञा० ४५ । गंडिआ-गण्डिका-सुवर्णकाराणामधिकरणी (अहिगरणी) | गंडीपया-गण्डीपदाः हस्त्यादिकाः । जीवा० ३८ । गण्डी. स्थापनी । दश० २१८ ।
पद्मकणिका तवृत्ततया पदानि येषां ते गण्डीपादाःगंडिक-गंडिकानुयोगः-यस्तु कुलकरादिवक्तव्यता गोचरः गजादयः । उत्त० ६६६ । स गण्डिकानुयोगः । ठाणा० २०० ।
गंडीपोत्थगो-दोहो बाहल्लपुहत्तेण तुल्लो चउरंसो गंडीगंडिया-गण्डिका-खण्डविशेषः । भग० ७०५ । एकवक्त- पोत्थगो । नि० चू० द्वि० ६० आ । व्यतार्थाधिकारानुगता वाक्यपद्धतयः गण्डिकाः । सम० गंडीव-सुवर्णकाराधिकरणीस्थानामिव । प्रज्ञा० ४५ । १३२ । एकार्थाधिकारा ग्रन्थपद्धतिः । नंदी० २४२ । | गंडुवहाण-गण्डोपधानम् । अप्रतिलेखितदूष्यपञ्चके तृतीयो सुवण्णगारस्स भन्नइ, जत्थसुवण्णगं कुट्टेइ । द० चू० भेदः । आव० ६५२ । गण्डोपधानम् । ठाणा० २३४ । १११ ।
गंडुवहाणिगा-उवहाणगस्सोवरिगंडपदेसे जा दिज्जति गंडियाणुयोगे-इक्ष्वादीनां पूर्वापरपरिच्छिन्नो मध्यभागो सा गंडुवहाणिगा । नि० चू० द्वि० ६१ अ । गण्डिका गण्डिकेव गण्डिका-एकार्थाधिकारा ग्रन्थपद्धतिः, | गंडूकः-पुष्पलम्बूसकः । जीवा० २५३ । ( अल्प० ४४ )
( ३४५ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org