SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० २ खुडखुड्डुगा ] खुडखुड्डुगा- क्षुल्लक्षुल्लका - अतिलघवः आयताच । जं० प्र० ४४ । खुड्डु (खंड) गं - मुद्रिका | आव० ४१८ । खुड्डुग-मुद्रिका | आव ० ६७१ । आव ० ४१७ । क्षुल्लक:- द्रव्यभावबालः । दश० १६५ । क्षुल्लक:, हास्ये दृष्टान्तः । आव ० ४०४ । क्षुल्लकः लघुः - बालकः । उत्त० १०२ । खुड्डग कुमारो - क्षुल्लककुमारः, योगसंग्रहे अलोभोदाहरणे कण्डरी युवराजपत्नी यशोभद्रायाः साध्व्यवस्थायां जातपुत्रः । आव० ७०१ । खुड्डुगगणी - क्षुल्लकगणी, क्षुल्लकाचार्य: । व्य० प्र० २३७ खुड्डिया - क्षुद्रिका : लघ्व्यः । आचा० ३७० । आ । खुड्डति त्रोटयति । भग० ६६७ । खुड्डपाणा-क्षुद्रा-अधमा अनन्तरभवे सिद्ध्यभावात् प्राणाउच्छ्वासादिमन्तः क्षुद्रप्राणाः । ठाणा० २७३ ॥ खुड्डय क्षुद्रका - वयसा श्रुतेन वाऽव्यक्ताः । सम० ३६ । जुडाग अङ्गुलीयकैः । भग० ४५६ | क्षुल्लकः । दश० ६१ । क्षुद्रकं - अङ्गुलीयकविशेषः । जं० प्र० १०५ । अङ्गुलीयकम् । ज्ञाता० २७ । खुड्डुलए - स्वल्प कुटीरकः । अध० ४६ | क्षुल्लकः । आव ३८८ । ओ० १६० । खुड्डा - क्षुद्राः - अखातसरस्यः । जं० प्र० ४० । लघवः । जीवा० १६७ । क्षुल्लं । लघु स्तोकं च । जीवा० ४४२ । क्षुद्रा:- अधमाः । क्रूरा: । ठाणा० ३६६ । खुड्डा-भव - खारादवि कालि काशतद्वयप्रमाणं समयोनम् । जीवा० ४३४ | खुड्डागंसव्वओभद्दं-तुद्रिका सर्वतोभद्र, क्षुद्रिका महत्व पेक्षया सर्वतः सर्वासु दिक्षु विदिक्षु च भद्रा - समसङ्घयेति सर्वतो भद्रा तपोविशेषः । अन्त० २६ । खुड्डागं सोहनिक्की लियं - क्षुल्लकं सिंहनिष्क्रीडतं - वक्षमाणम हदपेक्षया क्षुल्लकं-ह्रस्वं सिंहस्य निष्क्रीडितं -विह्रीतं गमनमिति, तपोविशेषः । अन्त० २८ । खुड्डाग - क्षुल्लक:- लघुः । जीवा० १७७ । क्षुल्लक:- ह्रस्वः । प्रज्ञा० ५६६ । ज्ञाता० ११६ । खुड्डागनियंठ - क्षुल्लकनिर्ग्रन्थीयम्, उत्तराध्ययनेषु षष्ठ Jain Education International 2010_05 मध्ययनम् । उत्त० २५५ । खुड्डागपयरेसु - क्षुल्लकप्रतरयोः सर्वलघुप्रदेश प्रतरयोः । भग० ६०७ । [ खुभिज्जा खुड्डागभवग्गहणं - क्षुल्लं लघु स्तोकं च क्षुल्लमेव क्षुल्लक एका संवेदन कालो भवस्तस्य ग्रहणं भवग्रहणं क्षुल्लकं च तद्भवग्रहणं च क्षुल्लकभवग्रहणम् । जीवा० ४४२ । खुड्डा सहनिक्कीलयं क्षुल्लकसिंहनिक्रीडितं वक्ष्यमाणमहासिंहनिक्रीडितापेक्षया क्षुल्लकं सिंहनिक्रीडितं सिंहगमनं तदिव यत्तपस्तत् । औप० ३० । ज्ञाता० १२२ । खुड्डियदुवारिया - क्षुद्रद्वाराः सङ्कटद्वाराः । आचा० ३२६ । खुड्डियाओ - क्षुल्लिकाः - लत्रवः । जीवा० १६७ । अखातसरस्यस्ता एवं लघ्व्यः - क्षुल्लिकाः । जं० प्र० ४१ । खुड्डीय - क्षुल्लको । नि० चू० प्र० १३२ आ । खुण्णं - विषण्णं । वृ० द्वि० २०५ आ । खुति - क्षुतं तस्यैव सम्बन्धीशब्दः तच्चिन्हं वा । ज्ञाता० ८५ । खुतग - मनाङ् मग्नः केवलं तत उत्तरीतुमशक्तः । औप० ८७ । खुतो - निमग्नः । प्रश्न० ६० । खुद्द - क्षुद्रकर्मकारित्वात् क्षुद्रः । ज्ञाता० २३८ । क्षुद्र:द्रोहकः अधमो वा । प्रश्न० ५ । खुद्द ए - क्षुद्रकं विनाशयितुं शक्यत इति क्षुद्रं तदेवानुकम्प्यतया क्षुद्रकं सोपक्रममम् । उत्त० ६२८ । खुद्दिमा - गान्धारग्रामस्य द्वितीया मूर्छा | ठाणा ३६३ । खुद्दिया-शुद्रिका, जलाशयविशेषः । प्रश्न० १६० । खुन्निय - भूपतनात् प्रदेशान्तरेषु नमितानि । भग० ४६८ । खुपते - कर्दम एव निमज्जति । ओघ २६ । खुम्पति - सचिखल्ले जले मज्जति । नि० चू० द्वि०७९ अ । खुपिज्ज - निमज्जनं । ओघ २६ । खुप्पिलं - निमज्जकं । तं० । खुभंति-क्षुभ्यन्ति राज्यविलोडनाय संचलन्ति । द्वि० ३३ आ । खुभाएज्ज - स्कम्नीयात् क्षुभ्येत् । भग० २६६ । खुभिज्जा -क्षोभं यायात् प्रकुप्येत् । ओघ० ४० । ( ३३६ ) For Private & Personal Use Only व्य ० www.jainelibrary.org
SR No.016075
Book TitleAlpaparichit Siddhantik Shabdakosha Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1964
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy