SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ सम्पादकः । प्रकाशकः आगमोद्धारकः दे. ला. जै. संज्ञा पत्रकम् । क्र० संज्ञा सूत्रनाम १) अनु. | मल्लधारगच्छीयश्रीहेमचन्द्राचार्यविरचितवृत्तियुक्तं श्रीअनुयोगद्वारसूत्रम् ।। अनुत्त.| श्रीचान्द्रकुलीनाचार्याभयदेवसूरिसूत्रितविवरणयुतं श्रीअनुत्तरोपपातिकदशाङ्गम् । श्रीचान्द्रकुलीनाचार्याभयदेवसूरिसूत्रितविवरणयुतं श्रीअन्तकृद्दशाङ्गम् । | श्रीआतुरप्रत्याख्यानप्रकीर्णम् (गाथा)। नियुक्तिकलितशीलाङ्काचार्यविहितवृत्तियुतं श्रीआचाराङ्ग सूत्रम् । | नियुक्तियुतभाष्यकलितश्रीभवविरहहरिभद्रसूरिविहित वृत्तियुतं श्रीआवश्यकसूत्रम् । नियुक्तियुतानि श्वादिवेतालश्रीशान्तिसूरिसूत्रितवृत्ति युतानि श्रोउत्तराध्ययनानि । उप.मा. श्रीधर्मदासगणिब्धा श्रीउपदेशमाला ( गाथा )। श्र आ. स. अगर दे. ला. जै. | गा. आ. स. व । गणि. चउ. ज.प्र. ___ | उपा. | श्रीचान्द्रकुलीनाचार्याभयदेवसूरिसूत्रितविवरणयुतं श्रीउपासकदशाङ्गम् । भाष्ययुता श्रीद्रोणाचार्यसूत्रितवृत्तिविभूषिता श्रीओघनियुक्तिः । श्रीचान्द्रकुलीनाचार्याभयदेवसूरिसूत्रितविवरणयुतं श्रीऔपपातिकोपाङ्गम् । श्रीगच्छाचारप्रकीर्णम् (गाथा)। श्रीगणिविद्याप्रकीर्णम् ( गाथा )। श्रीचतुःशरणप्रकीणम् ( गाथा)। उपाध्यायश्रीशान्तिचन्द्रविहितवृत्तियुतं श्रीजम्बूद्वीप प्रज्ञप्त्युपाङ्गम् । श्रीमलगिर्याचार्यसूत्रितविवरणयुतं श्रीजीवाजीवा। भिगमोपाङ्गम् । श्रीचान्द्रकुलीनाचार्याभयदेवसूरिसूत्रितविवरणयुतं - श्रीज्ञाताधर्मकथाङ्गम् ।। | श्रीचान्द्रकुलीनाचार्याभयदेवसूरिसूत्रितविवरणयुतं श्रीस्थानाङ्गसूत्रम् । | श्रीतन्दुलवैचारिकप्रकीर्णम् (गाथा)। १ दे. ला. जै. शेठ देवचन्द लालभाई जैनपुस्तकोद्धार फण्ड । २ आ. स.-श्रीश्रागमोदयसमिति । Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016075
Book TitleAlpaparichit Siddhantik Shabdakosha Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1964
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy