SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ खित्तचित] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २ [ खौरिन्ज रादि । बृ० प्र० ३६ अ । क्षियन्ति-निवसन्त्यस्मि- जं०प्र० १६ । क्षीण:-स चावशेषसद्भावे । भग० ६७६ । निति क्षेत्र-ग्रामारामादि सेतुकेतूभयात्मकं वा । उत्त० खीर-क्षीरम् । प्रज्ञा० ३६१ । १८८ । खोर-क्षीरोद:-क्षीरवरद्वीपानन्तरं समुद्रः । प्रज्ञा० ३०७ । खित्तचित-क्षिप्तचित्तः-पुत्रशोकादिना नष्टचित्तः । ठाणा० खीरकाओली-साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा० ३०५ । शोकेन । ठाणा० ३१५ ।। खित्तचित्ता-क्षिप्तं-नष्टं रागभयापमानैश्चित्तं यस्याः सा खीरकाकोलि-वल्लीविशेषः । भग० ८०४ । क्षिप्तचित्ता । बृ० तृ० २३० आ । अपमानतया क्षिप्तं- खीरगहण-क्षीराम्यवहारम् । ओघ० ४७ । नष्टं चित्तं यस्याः सा क्षिप्तचित्ता । बृ० द्वि० २१० अ। खीरधरं-खीरसाला । नि० चू० प्र० २७२ आ। अपमानेनोन्मत्ता। बृ० द्वि० २१० अ । खीरणि-एकमस्थिकं फलविशेषः । भग० ८०३ । । खित्तवत्थुपमाणाइक्कमे-क्षेत्र-शस्योत्पत्तिभूमिः, वास्तु | खीरदुमा-वडउम्बरपिप्पला । नि० चू० प्र० ३६ अ । अगारं, क्षेत्रवास्तूनां प्रमाणातिक्रमः क्षेत्रवस्तुप्रमाणाति- क्षीरद्रुमाः, उदुम्बरादयः । ओघ० १२६ ।। क्रमः । आव० ८२५ । खीरद्दुमो-क्षीरद्रुमः, वटाश्वत्थादिः । पिण्ड ० ८ । खिद्यमानार्थतया प्रयोजनम् । आचा० १०६ । खीरधाती-धातीविसेसा । नि० चू० द्वि०६३ आ । खिन्नो-खिन्नः विषण्णः । प्रश्न० ६२ । | स्तन्यदायिनी । ज्ञाता० ४१ । खिम्तो -क्षिप्यन्-प्रतीक्षमाणः । दश० ५७ । | खीरपूरए-क्षीरपुर-क्वथ्यमानमतितापादूवं गच्छत् क्षीरम्। खिप्पामेव-शीघ्रमेव । ज्ञाता० ३२ । प्रज्ञा० ३६१ । खिलप्रदेशे । विशे० ४३७ । खोरपरेड-क्षीरपूर-क्वथ्यमानमतितापादूवं गच्छत्क्षीरम्। खिलभूमी-खिलभूमिः, हलैरकृष्टा भूमिः । प्रश्न० ३६ । । जं० प्र० ३५ । खिलोभूय-खिलीभूतं-अनुभूतिव्यतिरिक्तोपायान्तरेण क्षप- खीरप्पभो-क्षीरप्रभः क्षीरखरद्वीपाधिपतिर्देवः । जीवा० यितुमशक्यं निकाचितमित्यर्थः । भग० २५१ । । ३५३ । खिल्लणयं- । निरय० ३४ । खीरभुस-वनस्पतिविशेषः । भग० ८०२ । तृणविशेषः । खिल्लरं-पल्वलम् । आव० ५६ । प्रज्ञा० ३३ । खिल्लरबंधे- । नि० चू० प्र० २२१ अ । गोण्यदे । | खीरमह-क्षीरमध्वाश्रयलब्धिः । विशे० ३८५ । नि० चू० तृ० १८ अ । खीरमेहे-क्षीरमेघा नामतो महामेघः । जं०प्र० १७४ । खिल्लिर-क्रीडितम् । आव० ५६६ । खीरवरो-क्षीरवर:-द्वीपविशेषः । जीवा० ३५२, ३५३ । । आचा० ३७८ । प्रज्ञा०३०७ । खिवेमाणे-क्षेपयन्-प्रेरयन् । ज्ञाता० ८५ । खीरवुट्ठी-क्षीरवृष्टिः । भग० १६६ । खीणकसातो-क्षीणकषायः । उत्त० २५७ । खीराइया-क्षीरकिताः-सजातक्षीरकाः । ज्ञाता० ११६ । खीणभोगी-भोगो जीवस्य यत्रास्ति तभोगी-शरीरं खीरामलएणं-अबद्धास्थिकं क्षीरमिव मधुरं यदामलक तत्क्षीणंतपोरोगादिभिर्यस्य सः क्षीणभोगी-क्षीणतनुर्दुर्बलः। तस्मादन्यत्र । उपा० ३ । भग० ३११ । खीरासव-क्षरन्ति ये ते क्षीराश्रवाः क्षीरवन्मधुरत्वेन खीणमोह-क्षीणमोहः क्षीणमोहनीयकर्म । ठाणा० १७८।। श्रोतणां कर्णमनःसुखकरं वचनमाश्रवन्ति । औप० २८ । क्षीणमोहः-श्रेणिपरिसमाप्तावन्तर्मुहूर्तं यावत्क्षीणवीत- | क्षीरमिव मधुरं वचनमाश्रवन्ति ये ते क्षीराश्रवाः, लब्धिरागः । भूतग्रामस्य द्वादशं गुणस्थानम् । आव० ६५० ।। विशेषवन्तः । प्रश्न० १०५ । खोणे-क्षी वाजानाकर्षणात्क्षयमुपगतः । भग० २७७ । खीरिज्ज-क्षीरिण्यः-गाव अत्र दुह्यन्ते । आचा० ३३५ । ( अल्प० ४३ ) ( ३३७ ) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016075
Book TitleAlpaparichit Siddhantik Shabdakosha Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1964
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy