SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ खाइयं ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा०२ [ खारिया इति खादिम-नालिकेरादि । आचा० २६५ । खामेत्ता-क्षमयित्वा । ज्ञाता० ७४ । खाइयं-खातवलयम् । प्रश्न० १६० ।। खायं-खातं-उपरि विस्तीर्णमधः सङ्कटम् । ज्ञाता० २ । खाई-ख्याति अन्तर्भूतण्यर्थतया ख्यापयति-प्रकाशयति ।। औप०३ । खातमध उपरि च समम् । सम० १३७ ।। प्रज्ञा० ६०० । कूपादि । अनु० १५४ । ख्यातं-प्रसिद्धम् । आव ०५१४ । खाओदया-खातायां भूमौ यान्युदकानि तानि खातोदकानि। खातं-उभयत्रापि समम् । जीवा० १५६ । बृ० प्र० भग० ६६४ । २८ अ । जं० प्र० ७६ । खातानि-पृष्करिण्यादिकानि । खाडखडे-नरकेन्द्रविशेषः । ठाणा० ३६५ । जं० प्र० २१० । खाइहिला-कृष्णशुक्लपट्टाङ्कितशरीरा शून्यदेवकुलादि- खायजसो-ख्यातयशाः । आव० ६१७ । . वासिन्यः । प्रश्न० ८ । खायजाणए-खातज्ञायक: । आव० ४२४ । खाडहिल्ला-खाडहिल्ला । आव० ४१७ । । खार-कट्रकम् । प्रज्ञा० ३६५ । क्षारं-तिलक्षारादि । खाणं-वादनम् । आव० ११५ ।। प्रश्न० ५७ । तीक्ष्णम् । जीवा० ३०३ । क्षार:-परस्परं खाणगतेणो-खत्तं खणंतो । नि० चू० द्वि ३८ आ। मत्सरः । जं० प्र० १२५ । कीरादिप्रभवः । दश० खाणी-खनिः । आव० २७४ । १३६ । परस्परमत्सरः । भग० १६८ । क्षार:-भुजखाणु-स्थाणवः-कीलका ये छिन्नावशिष्टवनस्पतीनां शुष्का- परिसर्पः तिर्यग्योनिकः। जीवा०४०। परस्परं-मार्यम् । वयवाः 'ठुठा' इति लोकप्रसिद्धाः । जं०प्र० ६६ । स्थाणुः- जीवा० २८३ । वस्तुलादिलवणं वा । बृ० द्वि० २७१ ऊर्ध्वकाष्ठम् । जं० प्र० १२४ । दश० १६४ । स्थाणुः । अ । यवक्षारादिः । पिण्ड० ८ । वत्थुलमाती वारो । ज्ञाता० ६५, ७८, ७६ । नि० चू० प्र० १६२ आ । वत्थुलादिगो । नि० चू० खाणुगं-उद्घाययट्ठियं कटुं खाणुगं भण्णति । नि० चू० प्र० ३५६ अ । क्षारा:-क्षाररसामोरडप्रभृतयः । व्य० प्र० ६६ अ। प्र० ६१ आ । क्षार:-तिलक्षारादिः । ओघ० १३० । खाणू-स्थाणुः कीलकः । बृ० द्वि० ७७ आ । नि० चू०, क्षारो-भस्मादि । ठाणा० ४६२ । प्र० ३२ अ । खारकडुयं-क्षारकटुकम् । आव० ५५६ । खातं-खातं, उभयत्रापि सममिति । प्रज्ञा० ८६ । नंदी० खारकाइए-क्षारकायिकी । आव० २१७ । . १६४ । भूमिगृहकादि । आव० ८२६ । उपरि विस्ती- खारगंधो-क्षारगन्धः-कट्रकगन्धः विषगन्धः । आव०७२३ । पर्णमधः सङ्कुचितम् । राय० २ ।। खारतंते-क्षरणं क्षारः, शुक्रस्य तद्विषयं तन्त्रं यत्र तत् खाति। भग० २२६ । क्षारतन्त्रम् । ठाणा० ४२७ । खातिका-अध उपरि च समखातरूपा । अनु० १५६ । खारतउसी-क्षारत्रपुषी कटुका त्रपुषी । प्रज्ञा० ३६४ । खातिया-खातिका-परिखा । प्रश्न० ८ । उपरि विस्ती- खारत उसोफलं-कटुकात्रपुषी क्षारत्रपुषी तस्याएव फलं धः सङ्कटखातरूपाः। भग० २३८ । क्षारत्रपुषीफलम् । प्रज्ञा० ३६४ । खातोच्छ्रितम्-भूमिगृहस्योपरि प्रासादः । आव० ८२६ । खारमेहा-क्षारमेघाः सर्जादिक्षारसमानरसजलोपेतमेघाः। खामिअविडसविआणं-क्षमितव्यवशमितानां - मषितत्वे- भग० ३०६ । नोपशान्तानाम् । सम० ३७ । खारवावी-क्षारवापी-क्षारद्रव्यभृतवापी। प्रश्न० २० । खामित-क्षामितानि-वचसा मिथ्यादुष्कृतप्रदानेन शमिता- | खारातणा-मण्वगोत्रविशेषः । ठाणा० ३६० । नि । बृ० तृ० २२१ अ । खारिअ-सलवणानि । ओघ० ६८ | खामियं-मिथ्यादुष्कृतेन शमितम् । क्षामितव्यम् । बृ० खारिया-क्षारितानि यानि लवणखरण्टितानि शालनकातृ० २२२ अ। | न्यास्तानानीत्यर्थः । व्य० द्वि० १४२ अ । ( ३३५ ) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016075
Book TitleAlpaparichit Siddhantik Shabdakosha Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1964
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy